Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1215
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
36
न꣡ त्वा꣢ श꣣तं꣢ च꣣ न꣢꣫ ह्रुतो꣣ रा꣢धो꣣ दि꣡त्स꣢न्त꣣मा꣡ मि꣢नन् । य꣡त्पु꣢ना꣣नो꣡ म꣢ख꣣स्य꣡से꣢ ॥१२१५॥
स्वर सहित पद पाठन । त्वा꣣ । शत꣢म् । च꣣ । न꣢ । ह्रु꣡तः꣢꣯ । रा꣡धः꣢꣯ । दि꣡त्स꣢꣯न्तम् । आ । मि꣣नन् । य꣢त् । पु꣣नानः꣢ । म꣣खस्य꣡से꣢ ॥१२१५॥
स्वर रहित मन्त्र
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् । यत्पुनानो मखस्यसे ॥१२१५॥
स्वर रहित पद पाठ
न । त्वा । शतम् । च । न । ह्रुतः । राधः । दित्सन्तम् । आ । मिनन् । यत् । पुनानः । मखस्यसे ॥१२१५॥
सामवेद - मन्त्र संख्या : 1215
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में दानवीर परमात्मा तथा दानी मनुष्य को सम्बोधन है।
पदार्थ
हे दानवीर परमात्मन् वा दानी मनुष्य ! (यत्) जब (पुनानः) हमें पवित्र करते हुए आप (मखस्यसे) दानयज्ञ करने का संकल्प करते हो, तब (राधः) धन (दित्सन्तम्) दान करना चाहते हुए (त्वा) आपको (शतं च न) सौ भी (ह्रुतः) हमारे कुटिल भाव वा कुटिल जन (न आमिनन्) दान के मार्ग से विचलित नहीं कर सकते ॥३॥
भावार्थ
जगदीश्वर उन्हीं को अपने दान का पात्र बनाता है, जो कुटिल नहीं हैं। दानवीर लोगों को चाहिए कि वे बाधक विघ्नों के बार-बार प्रहार होने पर भी अपने दान के व्रत को न छोड़ें ॥३॥
पदार्थ
(त्वा राधः-दित्सन्तम्) हे शान्तस्वरूप परमात्मन्! तुझ धन देते हुए को (शतञ्चन) सौ भी (ह्रुतः) कुटिल जन (न-आमिनन्) नहीं हिंसित कर सकते हैं—नहीं टकराते हैं (यत् पुनानः-मखस्यते) जब कि दोष शोधन करता हुआ अध्यात्मयज्ञ निर्विघ्न कराना चाहता है॥३॥
विशेष
<br>
विषय
पवित्रता, यज्ञ व दान
पदार्थ
प्रभु 'अमहीयु' से कहते हैं कि १. (यत्) = जब (पुनान:) = अपने जीवन को पवित्र बनाता हुआ २. (मखस्यसे) = तू यज्ञों को करना चाहता है तब ३. (राधः) = धनों को (दित्सन्तम्) = देने की इच्छावाले (त्वा) = तुझे (शतम्) = सैकड़ों (ह्रुतः) = कुटिल भावनाएँ (चन) = भी न (आमिनन्) = हिंसित नहीं करतीं। = हमारे जीवन में सदा शतश: कुटिल भावनाएँ हमारे मनों पर आक्रमण कर रही हैं। इनसे बचने का उपाय यही है कि १. हम सदा अपने को पवित्र बनाने का ध्यान करें २. यज्ञ करने की कामनावाले हों तथा ३. सदा देने की इच्छावाले हों । पवित्रता, यज्ञ व दान के विचार ही हमारी अशुभों से रक्षा करते हैं ।
भावार्थ
हम पवित्र बनें, यज्ञ की कामनावाले हों, अपने में दान की भावना को जगाएँ ।
विषय
missing
भावार्थ
हे (सोम) परमात्मन् ! या आचार्य ! उपदेशक ! विद्वन् ! (राधः) ज्ञानरूप साधनों का ज्ञानोपदेश (दित्सन्तम्) करने की इच्छा वाले (त्वा) आपको (शतं चन) सैकड़ों भी (ह्रुतः) कुटिलाचारी हिंसक पुरुष (न अमिनन्) नहीं मार सकते। (यत्) क्योंकि (पुनानः) सबको पवित्र करते हुए आप (मखस्यसे) सबको ज्ञान का प्रदान करना चाहते हो।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
अथ दानवीरः परमात्मा मानवश्च सम्बोध्यते।
पदार्थः
हे दानवीर परमात्मन् मानव वा ! (यत्) यदा (पुनानः) अस्मान् पवित्रान् कुर्वाणः त्वम् (मखस्यसे२) दानयज्ञं कर्तुं कामयसे। [मखमात्मन इच्छति इति मखस्यते। क्यचि ‘सुग् वक्तव्यः’। अ० ७।१।५१ वा० इत्यनेन सुगागमः।] तदा (राधः) धनम् (दित्सन्तम्) दातुमिच्छन्तम् (त्वा) त्वाम् (शतं च न) शतसंख्याका अपि (ह्रुतः) अस्माकं कुटिला भावाः कुटिला जना वा। [ह्वरन्ति कुटिलमाचरन्तीति ह्रुतः। ह्वृ कौटिल्ये, क्विपि ह्वरः ह्रुः आदेशः तुगागमश्च।] (न आ मिनन्) दानमार्गात् न विचालयितुं शक्नुवन्ति। [मिनातिः वधकर्मा। निघं० २।१९। लेटि रूपम्] ॥३॥
भावार्थः
जगदीश्वरोऽकुटिलानेव जनान् दानपात्रं कुरुते। दानशौण्डा जना बाधकैर्विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि स्वकीयं दानव्रतं न परित्यजेयुः ॥३॥
टिप्पणीः
१. ऋ० ९।६१।२७। २. मखस्यसे धनं दातुमिच्छसि—इति सा०। यज्ञसमये यज्ञं त्वं यदा करोषि—इति वि०।
इंग्लिश (2)
Meaning
O God, a hundred obstacles have ne'er checked Thee when: fain to give Thy boons, being Pure, Thou wishest to give us wealth !
Meaning
Lord of peace and purity, purifier and saviour of the celebrants, when you please to bless the devotee with prosperity and fulfilment in lifes yajna, not a hundred adversaries can stop or frustrate you. (Rg. 9-61-27)
गुजराती (1)
पदार्थ
પદાર્થ : (त्वा राधः दित्सन्तम्) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું ધન આપનારને (शतञ्चन) સેંકડો પણ (ह्रुतः) કુટિલ-હરણ કરનાર જન (न आमिनन्) હિંસિત કરી શકતા નથી. ટક્કર લઈ શકતા નથી. (यत् पुनानः मखस्यते) જેમ કે દોષ શોધન કરતાં અધ્યાત્મયજ્ઞ નિર્વિઘ્ન કરવા ચાહે છે. (૩)
मराठी (1)
भावार्थ
जगदीश्वर त्यांनाच आपल्या दानाचे पात्र बनवितो जे कुटिल नाहीत. दानवीर लोकांवर बाधक विघ्नांचा वारंवार प्रहार झाला तरी त्यांनी आपल्या दानाचे व्रत सोडू नये. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal