Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1228
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
47
ध꣣र्ता꣢ दि꣣वः꣡ प꣢वते꣣ कृ꣢त्व्यो꣣ र꣢सो꣣ द꣡क्षो꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢द्यो꣣ नृ꣡भिः꣢ । ह꣡रिः꣢ सृजा꣣नो꣢꣫ अत्यो꣣ न꣡ सत्व꣢꣯भि꣣र्वृ꣢था꣣ पा꣡जा꣢ꣳसि कृणुषे न꣣दी꣢ष्वा ॥१२२८॥
स्वर सहित पद पाठध꣣र्ता꣢ । दि꣣वः꣢ । प꣣वते । कृ꣡त्व्यः꣢꣯ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । नृ꣡भिः꣢꣯ । ह꣡रिः꣢꣯ । सृ꣣जानः꣢ । अ꣡त्यः꣢꣯ । न । स꣡त्व꣢꣯भिः । वृ꣡था꣢꣯ । पा꣡जा꣢꣯ꣳसि । कृणुषे । नदीषु । आ ॥१२२८॥
स्वर रहित मन्त्र
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाꣳसि कृणुषे नदीष्वा ॥१२२८॥
स्वर रहित पद पाठ
धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुमाद्यः । अनु । माद्यः । नृभिः । हरिः । सृजानः । अत्यः । न । सत्वभिः । वृथा । पाजाꣳसि । कृणुषे । नदीषु । आ ॥१२२८॥
सामवेद - मन्त्र संख्या : 1228
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५८ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ पुनः उसी विषय को दर्शाते हैं।
पदार्थ
(दिवः) कर्त्तव्य-अकर्त्तव्य के प्रकाश का (धर्ता) दाता, (कृत्व्यः) कर्मपरायण, (रसः) रसीला, (देवानाम्) प्रकाशक सूर्य, चन्द्र, अग्नि, विद्युत्, नक्षत्र आदियों को (दक्षः) बल देनेवाला, (नृभिः) मनुष्यों से (अनुमाद्यः) आराधनीय सोम परमेश्वर (पवते) सब जड़-चेतनरूप जगत् को पवित्र करता है। आगे प्रत्यक्षवत् वर्णन है—(हरिः) समुद्र में स्थित जलों को सूर्यकिरणों द्वारा हरकर आकाश में ले जानेवाले आप, हे परमात्मन् ! (सत्त्वभिः) अपने बलों द्वारा (सृजानः) बादलों से वर्षा करते हुए (नदीषु) नदियों में (वृथा) अनायास ही (पाजांसि) वेगों को (कृणुषे) उत्पन्न करते हो, (सृजानः अत्यः न) जैसे जोड़ा जाता हुआ घोड़ा रथ आदि में वेगों को उत्पन्न करता है ॥१॥ यहाँ श्लिष्टोपमा अलङ्कार है ॥१॥
भावार्थ
जड़-चेतनरूप जगत् में जो कुछ भी बल, वेग, विवेक प्रकाश आदि है, वह सब परमात्मा से ही उत्पन्न हुआ है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५५८)
विशेष
ऋषिः—कविः (विद्वान् मेधावी उपासक)॥ देवता—सोम (शान्त परमात्मा)॥ छन्दः—जगती॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [५५८] पृ० २९।
टिप्पणी
‘कृणुते’।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५५८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।
पदार्थः
(दिवः) कर्तव्याकर्तव्यप्रकाशस्य (धर्ता) दाता, (कृत्व्यः) कर्मपरायणः, (रसः) रसवान्, (देवानाम्) प्रकाशकानां सूर्यचन्द्रवह्निविद्युन्नक्षत्रादीनाम् (दक्षः) बलप्रदः, (नृभिः) मनुष्यैः (अनुमाद्यः) आराधनीयः सोमः परमेश्वरः (पवते) सर्वं जडचेतनात्मकं जगत् पुनाति। अथ प्रत्यक्षकृतमाह—(हरिः) सूर्यकिरणैः समुद्रस्थजलानां हर्ता त्वम् हे परमात्मन् ! (सत्त्वभिः) स्वकीयैः बलैः (सृजानः) मेघेभ्यो वृष्टिं विसृजन् (नदीषु) सरित्सु (वृथा) अनायासम् (पाजांसि) बलानि वेगान् वा। [पाजः इति बलनाम। निघं० २।९। पा धातोः ‘पातेर्बले जुट् च। उ० ४।२०४’ इत्यनेन बलेऽर्थे असुन् प्रत्ययो जुडागमश्च।] (कृणुषे) करोषि, उत्पादयसि, (सृजानः अत्यः न) सृज्यमानः अश्वो यथा रथादौ वेगान् करोति तद्वत् ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥
भावार्थः
जडचेतनात्मके जगति यत्किञ्चिद् बलवेगविवेकप्रकाशादिकं विद्यते तत्सर्वं परमात्मजनितमेव ॥१॥
टिप्पणीः
१. ऋ० ९।७६।१, ‘कृणुषे’ इत्यत्र ‘कृणुते’। साम० ५५८।
इंग्लिश (2)
Meaning
On flows the juice of joy, Sustainer of the heavens, the Strength of the learned, hailed by men with shouts of joy. When that charming pain-assuaging joy is matured, it voluntarily fills the organs of senses with different sorts of strength.
Meaning
Soma, joyous spirit of the universe, sustainer of the regions of light, constant doer, eternal delight and bliss of divinities, perfect omnipotent power, sole worthy of worship by humanity vibrates omnipresent, purifies and sanctifies the life of existence. Destroyer of want and suffering, ever creative, with its own powers spontaneously, like energy itself creates movement and growth in the channels of existence. (Rg. 9-76-1)
गुजराती (1)
पदार्थ
પદાર્થ : (हरिः) દુ:ખહર્તા સુખદાતા સોમ-શાન્ત સ્વરૂપ પરમાત્મા (दिवः धर्ता) અમૃતધામ મોક્ષના ધારક (कृत्व्यः) ઉપાસના દ્વારા સાક્ષાત્ કર્તવ્ય (रसः) ઉપાસકોના રસરૂપ (देवानां दक्षः) મુમુક્ષુઓનો પ્રાણ છે. (नृभिः) જીવન્મુક્તો દ્વારા (अनुमाद्यः) અનુમોદનીય-અનુહર્ષિત કરવા યોગ્ય (सत्त्वभिः सृजानः) આસ્તિકજનો દ્વારા હૃદયમાં સંસૃષ્ટ કરેલ-ઉપાસિત કરેલ (अत्यः न वृथा पाजांसि कृणुषे) નિરંતર ગતિશીલ ઘોડાઓની સમાન સ્વભાવતઃ બળકારી કાર્ય સારી રીતે કરે છે. (नदीषु आपवते) સ્તુતિ શબ્દ કરનારી માનવ પ્રજાઓમાં પ્રાપ્ત થાય છે. (૫)
भावार्थ
ભાવાર્થ : દુઃખહર્તા, સુખદાતા, અમૃતધામના ધારક પરમાત્મા, ઉપાસના દ્વારા સાક્ષાત્કરણીય, રસરૂપ, પ્રાણસ્વરૂપ જીવન્મુક્તો દ્વારા અનુકર્ષણીય, આસ્તિકજનો દ્વારા હૃદયમાં સંસૃષ્ટ કરેલ, નિરંતર ગતિશીલ ઘોડાઓની સમાન સ્વાભાવિક બળકારી કાર્ય કરે છે, સ્તુતિ દ્વારા શબ્દ કરનારી માનવ પ્રજાઓમાં પ્રાપ્ત થાય છે. (૫)
मराठी (1)
भावार्थ
जड-चेतनरूप जगात जे बल, वेग, विवेक प्रकाश इत्यादी आहे, तो सर्व परमात्म्याकडूनच उत्पन्न झालेला आहे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal