Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1238
    ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    32

    अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥१२३८॥

    स्वर सहित पद पाठ

    अ꣣भि꣢ । नः꣣ । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । र꣣यि꣢म् । अ꣣र्ष । शतस्पृ꣡ह꣢म् । श꣣त । स्पृ꣡ह꣢꣯म् । इ꣡न्दो꣢꣯ । स꣣ह꣡स्र꣢भर्णसम् । स꣣ह꣡स्र꣢ । भ꣣र्णसम् । तुविद्युम्न꣢म् । तु꣣वि । द्युम्न꣢म् । वि꣣भास꣡ह꣢म् । वि꣣भा । स꣡ह꣢꣯म् ॥१२३८॥


    स्वर रहित मन्त्र

    अभी नो वाजसातमं रयिमर्ष शतस्पृहम् । इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् ॥१२३८॥


    स्वर रहित पद पाठ

    अभि । नः । वाजसातमम् । वाज । सातमम् । रयिम् । अर्ष । शतस्पृहम् । शत । स्पृहम् । इन्दो । सहस्रभर्णसम् । सहस्र । भर्णसम् । तुविद्युम्नम् । तुवि । द्युम्नम् । विभासहम् । विभा । सहम् ॥१२३८॥

    सामवेद - मन्त्र संख्या : 1238
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ५४९ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ पर परमात्मा, राजा और आचार्य से प्रार्थना है।

    पदार्थ

    हे (इन्दो) आनन्दरस तथा विद्यारस से भिगोनेवाले तेजस्वी परमात्मन्, राजन् वा आचार्य ! आप (वाजसातमम्) अतिशय बल के प्रदाता, (शतस्पृहम्) सैकड़ों मनुष्यों से चाहने योग्य, (सहस्रभर्णसम्) सहस्रों गुणों को धारण करानेवाले अथवा सहस्रों जनों के पोषक, (तुविद्युम्नम्) बहुत यश देनेवाले, (विभासहम्) शत्रुओं के तेज को अभिभूत करनेवाले (रयिम्) आध्यात्मिक धन को, सुवर्ण आदि धन को वा विद्याधन को (नः) हम उपासकों, प्रजाजनों वा छात्रों को (अभि अर्ष) प्राप्त कराओ ॥१॥

    भावार्थ

    परमेश्वर से ब्रह्मानन्द का धन, राजा से सुवर्ण आदि धन और आचार्य से विद्याधन प्राप्त करके ही उपासक, प्रजाजन और विद्यार्थी कृतकृत्य होते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५४९)

    विशेष

    ऋषिः—अम्बरीषः—(अध्यात्मान्न ग्राहक हृदयाकाश को प्रेरित करने वाला उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

    इस भाष्य को एडिट करें

    विषय

    वाजसातम रयि

    पदार्थ

    ५४९ संख्या पर मन्त्रार्थ द्रष्टव्य है |
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [५४९] पृ० २७५।

    टिप्पणी

    ‘अन्यासु संहितासु प्रतीकमात्रम् अभी नो वाजसातमं०’।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५४९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्मा नृपतिराचार्यश्च प्रार्थ्यते।

    पदार्थः

    हे (इन्दो) आनन्दरसेन विद्यारसेन च क्लेदक तेजस्विन् परमात्मन् नृपते आचार्य वा ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्, (शतस्पृहम्) अनेकशतैर्जनैः स्पृहणीयम्, (सहस्रभर्णसम्) सहस्रगुणानां धारयितारम् यद्वा सहस्रजनानां पोषयितारम्, (तुविद्युम्नम्) बहुयशस्करम्, (विभासहम्) शत्रुतेजसः अभिभवितारम् (रयिम्) अध्यात्मं धनं सुवर्णादिधनं विद्याधनं वा (नः) अस्मान् उपासकान् प्रजाजनान् छात्रान् वा (अभि अर्ष) प्रापय ॥१॥

    भावार्थः

    परमेश्वराद् ब्रह्मानन्दधनं नृपतेर्हिरण्यादिधनमाचार्याच्च विद्याधनं प्राप्यैवोपासकाः प्रजाजना विद्यार्थिनश्च कृतकृत्या जायन्ते ॥१॥

    टिप्पणीः

    १. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अ॒भि, पुरु॒स्पृह॑म्, वि॑भ्वा॒सह॑म्’ इति पाठः। साम० ५४९।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, grant us wealth, the giver of strength, desired by hundreds, the nourisher of thousands, full of glory, the eclipser of the splendour of the mighty foe !

    Translator Comment

    See verse 549.

    इस भाष्य को एडिट करें

    Meaning

    Indu, divine spirit of peace, power, beauty and grace, move and bless us to achieve wealth, honour and excellence of high order, universally loved and valued, a thousandfold sustaining, mighty powerful, all challenging and finally victorious. (Rg. 9-98-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्दो) હે અધ્યાત્મરસપૂર્ણ પરમાત્મન્ ! તું (नः) અમારા પ્રતિ (वाजसातमम्) અત્યંત બળ સંભાજક, (शतस्पृहम्) અત્યંત સ્પૃહણીય, (सहस्रभर्णसम्) બહુજ ભરણકર્તા, (तुविद्युम्नम्) બહુજ યશસ્કર, (विभासहम्)   મોટા-મહાન પ્રકાશને પ્રસહનકર્તા-અકિંચિત્ કરનાર, (रयिम्) મોક્ષૈશ્વર્યને (अभि अर्ष) પ્રેરિત કર. (૫)

     

    भावार्थ

    ભાવાર્થ : હે અધ્યાત્મરસની વર્ષા કરનાર પરમાત્મન્ ! તું અમારી તરફ અત્યંત બળસંભાજક, બહુજ ભરણકર્તા, ખૂબજ યશસ્કર, અતિ પ્રકાશકને પણ સહન કરનાર-સ્વાધીન રાખનાર મોક્ષ ઐશ્વર્યને પ્રેરિત કર. (૫)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराकडून ब्रह्मानंदाचे धन, राजाकडून सुवर्ण इत्यादी धन व आचार्याकडून विद्याधन प्राप्त करूनच उपासक प्रजाजन व विद्यार्थी कृतकृत्य होतात. ॥१॥

    इस भाष्य को एडिट करें
    Top