Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1237
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
35
अ꣣प꣡घ्नन्प꣢वसे꣣ मृ꣡धः꣢ क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥१२३७॥
स्वर सहित पद पाठअ꣣पघ्नन् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥१२३७॥
स्वर रहित मन्त्र
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥१२३७॥
स्वर रहित पद पाठ
अपघ्नन् । अप । घ्नन् । पवसे । मृधः । क्रतुवित् । क्रतु । वित् । सोम । मत्सरः । नुदस्व । अदेवयुम् । अ । देवयुम् । जनम् ॥१२३७॥
सामवेद - मन्त्र संख्या : 1237
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
तृतीय ऋचा की व्याख्या पूर्वार्चिक में ४९२ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ एक साथ परमात्मा और आचार्य दोनों का विषय वर्णित करते हैं।
पदार्थ
हे (सोम) आनन्दरस के भण्डार परमात्मन् वा विद्यारस के भण्डार आचार्य ! (क्रतुवित्) विज्ञानों और कर्मों को प्राप्त करानेवाले, (मत्सरः) आनन्ददाता आप (मृधः) हिंसावृत्तियों को (अपघ्नन्) विनष्ट करते हुए (पवसे) मनुष्यों वा विद्यार्थियों के अन्तःकरण को पवित्र करते हो। आप (अदेवयुम्) दिव्यगुणों को प्राप्त न करना चाहनेवाले (जनम्) मनुष्य को वा विद्यार्थी को (नुदस्व) उनकी प्राप्ति के लिए प्रेरित करो ॥३॥
भावार्थ
जैसे परमेश्वर वेद द्वारा दिव्य गुणों की प्राप्ति का सन्देश देकर योगाभ्यासियों को ब्रह्मानन्द प्रदान करके कृतार्थ करता है, वैसे ही आचार्य छात्रों को क्रियात्मक ज्ञानसहित आध्यात्मिक एवं भौतिक विविध विद्याएँ सिखाकर, उनमें दिव्य गुण उत्पन्न करके उन्हें सुयोग्य बनाए ॥३॥
विषय
अदेवयु जन का दूरीकरण
पदार्थ
४९२ संख्या पर इस मन्त्र का अर्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [४६२]-पृ० २४५।
टिप्पणी
‘अन्यासु संहितासु अपघ्नन् पवसे मृधः०’ एतावदेव ऋतप्रतीकमुपलभ्यते॥
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
तृतीया ऋक् पूर्वार्चिके ४९२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र युगपत् परमात्माचार्ययोरुभयोर्विषय उच्यते।
पदार्थः
हे (सोम) आनन्दरसागार परमात्मन् विद्यारसागार आचार्य वा ! (क्रतुवित्) क्रतूनां विज्ञानानां कर्मणां च लम्भकः, (मत्सरः) आनन्दप्रदः त्वम् (मृधः) हिंसावृत्तीः (अपघ्नन्) विनाशयन् (पवसे) जनानां विद्यार्थिनां वा अन्तःकरणं पुनासि। त्वम् (अदेवयुम्) अदेवकामम्, दिव्यगुणप्राप्त्यनिच्छुकम् (जनम्) मनुष्यं विद्यार्थिनं वा (नुदस्व) तत्प्राप्त्यर्थं प्रेरय ॥३॥
भावार्थः
यथा परमेश्वरो वेदद्वारेण दिव्यगुणप्राप्तिं सन्दिश्य योगाभ्यासिभ्यो ब्रह्मानन्दं प्रदाय तान् कृतार्थान् करोति तथैव आचार्यश्छात्रान् क्रियात्मकज्ञानसहिता आध्यात्मिकीर्भौतिकीश्च विविधा विद्याः शिक्षयित्वा तेषु दिव्यगुणांश्चोत्पाद्य तान् सुयोग्यान् कुर्यात् ॥३॥
टिप्पणीः
१. ऋ० ९।६३।२४, साम० ४९२।
इंग्लिश (2)
Meaning
O learned person, full of joy, the master of knowledge and noble acts, thou chasing mutual wrangles and feuds establishes! purity. Drive thou the godless folk afar.
Meaning
O Soma, lord of absolute peace, purity, power and holiness of action, omnipotent and blissful, you vibrate in existence destroying sin and evil. Pray impel the impious people to truth, piety and creative generosity, or punish and eliminate them like hurdles in the creative paths of piety and rectitude. (Rg. 9-63-24)
गुजराती (1)
पदार्थ
પદાર્થ : (सोम) હે શાન્ત સ્વરૂપ પરમાત્મન્ ! તું (क्रतुवित्) પ્રજ્ઞા પ્રાપ્ત કરાવનાર, (मत्सरः) હર્ષકર બનીને (मृधः) પાપભાવનાઓને (घ्नन्) નષ્ટ કરતાં (पवसे) આનંદ ધારારૂપમાં પ્રાપ્ત થાય છે (अदेवयुं जनम्) દેવયુ-ઇષ્ટદેવ-પરમાત્માને ચાહનાર નથી, એવા નાસ્તિકને (आनुदस्व) દૂર કર. (૬)
भावार्थ
ભાવાર્થ : શાન્ત સ્વરૂપ પરમાત્મન્ ! તું પ્રજ્ઞા = બુદ્ધિ પ્રાપ્ત કરાવનાર, આનંદ લાવનાર, પાપ ભાવનાઓને નષ્ટ કરતાં પ્રાપ્ત થાય છે અને નાસ્તિક જીવનથી અમને દૂર રાખે છે. (૬)
मराठी (1)
भावार्थ
जसा परमेश्वर वेदाद्वारे दिव्य गुणांच्या प्राप्तीचा संदेश देऊन योगाभ्यासींना ब्रह्मानंद प्रदान करून कृतार्थ करतो. तसेच आचार्यानी विद्यार्थ्यांना क्रियात्मक ज्ञानसहित आध्यात्मिक व भौतिक विविध विद्या शिकवून त्यांच्यामध्ये दिव्य-गुण उत्पन्न करून त्यांना सुयोग्य बनवावे ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal