Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1332
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
30
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥१३३२॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । सो꣣म । महे꣢ । द꣡क्षा꣢꣯य । अ꣡श्वः꣢꣯ । न । नि꣣क्तः꣢ । वा꣣जी꣢ । ध꣡ना꣢꣯य ॥१३३२॥
स्वर रहित मन्त्र
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥१३३२॥
स्वर रहित पद पाठ
पवस्व । सोम । महे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय ॥१३३२॥
सामवेद - मन्त्र संख्या : 1332
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 4; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४३० क्रमाङ्क पर परमेश्वर और राजा के विषय में की जा चुकी है। यहाँ गुरु-शिष्य का विषय वर्णित है।
पदार्थ
हे (सोम) विद्यारस के भण्डार आचार्य ! आप शिष्य के (महे दक्षाय) महान् उत्साह के लिए (पवस्व) ज्ञानधारा को प्रवाहित करो, जिससे वह आपका शिष्य (अश्वः न) सूर्य के समान (निक्तः) शुद्ध और (वाजी) विद्यावान्, वेगवान् तथा कर्मनिष्ठ होकर (धनाय) धन उपार्जन करने के योग्य हो सके ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
शिक्षा का एक यह भी प्रयोजन है कि शिष्य विद्वान्, बलवान् वर्चस्वी और शुद्ध हृदयवाला होकर धन कमाने में समर्थ हो सके ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ४३०)
विशेष
ऋषिः—ऋणत्रसदस्यू ऋषी (ऋण-त्रास को क्षीणकर्ता जपपरायण स्वाध्यायशील)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा)॥ छन्दः—द्विपदा विराट्॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [४३०] पृ० २१९।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ४३० क्रमाङ्के परमेश्वरनृपत्योर्विषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
पदार्थः
हे (सोम) विद्यारसागार आचार्य ! त्वम्, शिष्यस्य (महे दक्षाय) महते उत्साहाय। [दक्षतिः उत्साहकर्मा। निरु० १।६।] (पवस्व) ज्ञानधारां प्रवाहय, येन स तव शिष्यः (अश्वः न) सूर्यः इव [असौ वा आदित्य एषो अश्वः। श० ७।३।२।१०] (निक्तः) शुद्धः, (वाजी), विद्यावान् वेगवान् कर्मनिष्ठो भूत्वा (धनाय) धनोपार्जनाय योग्यो भवेत् ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः
इदमपि शिक्षाया एकं प्रयोजनं यच्छिष्यो विद्वान् बलवान् वर्चस्वी शुद्धहृदयश्च भूत्वा धनार्जनक्षमो भवेत् ॥१॥
इंग्लिश (2)
Meaning
O God, Thou art Pure, and Mighty like the lightning, purify our actions for the acquisition of great power and wealth !
Translator Comment
See verse 430.
Meaning
O Soma, as victor of life and divine glory, flow, radiate and inspire us like energy itself controlled and consecrated for great creative and productive holy work, expert technique and the production and achievement of wealth. (Rg. 9-109-10)
गुजराती (1)
पदार्थ
પદાર્થ : (सोम) હે મારા ઉપાસનારસ ! (महे दक्षाय पवस्व) મહાન બળ-આત્મબળને માટે ગતિ કરપ્રવાહિત રહે. (अश्वः नः) જેમ ઘોડા (निक्तः वाजी) શુદ્ધ અને પુષ્ટ સમાન બનીને (धनाय) ધન પ્રાપ્તિ માટે હોય છે, તેમ અમૃત ધન પ્રાપ્તિ માટે સોમ-ઉપાસનારસ છે. (૪)
भावार्थ
ભાવાર્થ : શિક્ષિત-કેળવાયેલ ઘોડાની સમાન ઉપાસનારસ અમને ઉપાસના બળવાન બનાવે અને અમૃત ધનની પ્રાપ્તિ કરાવે. (૪)
मराठी (1)
भावार्थ
शिक्षणाचा एक उद्देश्य हा ही आहे, की शिष्य, विद्वान, बलवान, वर्चस्वी व शुद्ध हृदयवान बनून धन उपार्जित करण्यास समर्थ व्हावा. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal