Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1335
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
26
उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥१३३५॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥१३३५॥
स्वर रहित मन्त्र
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥१३३५॥
स्वर रहित पद पाठ
उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥१३३५॥
सामवेद - मन्त्र संख्या : 1335
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 5; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४८७ क्रमाङ्क पर परमात्मा की प्राप्ति के विषय में और उत्तरार्चिक में ७६२ क्रमाङ्क पर जीवात्मा तथा राजा के विषय में की जा चुकी है। यहाँ परमात्मा और चन्द्रमा का विषय वर्णित करते हैं।
पदार्थ
प्रथम—परमात्मा के पक्ष में। (सुजातम्) सुप्रसिद्ध, (अप्तुरम्) व्यापक चन्द्र, सूर्य, ग्रह, नक्षत्र आदि लोकों को वेग से चलानेवाले, (गोभिः) वेद-वाणियों से (भङ्गम्) काम, क्रोध आदि रिपुओं के भञ्जक, (परिष्कृतम्) गुणों से अलङ्कृत, (इन्दुम्) तेज से दीप्त वा आनन्द-रसों से भिगोनेवाले परमात्मा को (देवाः) विद्वान् लोग वा आत्मा, मन, बुद्धि, प्राण आदि बल की प्राप्ति के लिए (उप उ अयासिषुः) प्राप्त करते हैं ॥ द्वितीय—चन्द्रमा के पक्ष में (सुजातम्) पृथिवी के सुपुत्र, (अप्तुरम्) अन्तरिक्ष में पृथिवी और सूर्य के चारों ओर दौड़नेवाले, (गोभिः भङ्गम्) कहीं भूमियों में दरार पड़े हुए और कहीं (परिष्कृतम्) परिष्कृत अर्थात् समतल (इन्दुम्) चन्द्रमा को (देवाः) सूर्य-किरणें (अयासिषुः) प्रकाशित करने के लिए प्राप्त करती हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥
भावार्थ
जैसे सब जड़ पदार्थ और चेतन प्राणी जगदीश्वर के आश्रय से रहते हैं, वैसे ही हमारे सौर लोक के मङ्गल, बुध, पृथिवी, चन्द्रमा आदि ग्रह-उपग्रह सूर्य के आश्रय से रहते हैं और सूर्य भी जगदीश्वर के अधीन है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ४८७, ७६२)
विशेष
ऋषिः—अमहीयुः (पृथिवी का नहीं मोक्षधाम का इच्छुक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
देवों को इन्दु की प्राप्ति
पदार्थ
४८७ संख्या पर इस मन्त्र का अर्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० [ ४८७ ] पृ० २४३।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ४८७ क्रमाङ्के परमात्मप्राप्तिविषये उत्तरार्चिके ७६२ क्रमाङ्के च जीवात्मनृपत्योर्विषये व्याख्यातपूर्वा। अत्र परमात्मचन्द्रमसोर्विषय उच्यते।
पदार्थः
प्रथमः—परमात्मपरः। (सु जातम्) सुप्रसिद्धम्, (अप्तुरम्) अपः व्यापकान् चन्द्रसूर्यग्रहनक्षत्रादिलोकान् त्वरयति वेगेन चालयतीति तम्, (गोभिः) वेदवाग्भिः (भङ्गम्) कामक्रोधादिरिपूणां भञ्जकम्, (परिष्कृतम्) गुणैरलङ्कृतम्। [संपर्युपेभ्यः करोतौ भूषणे। अ० ६।१।१३७ इत्यनेन परिपूर्वात् करोतेः भूषणेऽर्थे सुडागमः।] (इन्दुम्) तेजसा दीप्तम्, आनन्दरसैः क्लेदकं परमात्मानम्। [इन्दुः इन्धेरुनत्तेर्वा। निरु० १०।४०।] (देवाः) विद्वांसो जना आत्ममनोबुद्धिप्राणादयो वा, बलप्राप्त्यर्थम् (उप उ अयासिषुः) उपगच्छन्ति ॥ द्वितीयः—चन्द्रपरः। (सुजातम्) पृथिव्याः सुपुत्रम्, (अप्तुरम्) अप्सु अन्तरिक्षे त्वरते पृथिवीं सूर्यं च परितो धावतीति अप्तुरः तम्। [आपः इत्यन्तरिक्षनामसु पठितम्। निघं० १।३।] (गोभिः भङ्गम्) क्वचिद् भग्नभूमिकम्, क्वचिच्च (परिष्कृतम्) समतलम् (इन्दुम्) चन्द्रमसम् (देवाः) सूर्यकिरणाः (अयासिषुः) प्रकाशनार्थं गच्छन्ति ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः
यथा सर्वे जडपदार्थाश्चेतनाः प्राणिनश्च जगदीश्वरमाश्रयन्ते तथाऽस्माकं सौरलोकस्य मङ्गलबुधपृथिवीचन्द्रादयो ग्रहोपग्रहाः सूर्यमाश्रयन्ते सूर्यश्चापि जगदीश्वराधीनः ॥१॥
इंग्लिश (2)
Meaning
The learned attain to the soul, possessing fine qualities, full of actions and knowledge, adorned with the beams of learning, and the crusher of foes.
Translator Comment
See verse 487.
Meaning
Soma, spirit of beauty, grace and glory, divinely created, nobly born, zealous, destroyer of negativity, beatified and celebrated in songs of divine voice, the noblest powers of nature and humanity adore, share and enjoy. (Rg. 9-61-13)
गुजराती (1)
पदार्थ
પદાર્થ : (गोभिः) સ્તુતિઓથી (सुजातम् अप्तुरम्) સમ્યક્ સાક્ષાત્ વ્યાપ્તિમાન (भङ्गम्) પાપભંજક (परिष्कृतम्) આત્માનો પરિષ્કાર કરનાર (इन्दुम्) આર્દ્ર આનંદરસ પૂર્ણ પરમાત્માને (देवाः उ उपायासिषुः) મુમુક્ષુ ઉપાસક પ્રાપ્ત થાય છે. (૧)
भावार्थ
ભાવાર્થ : મુમુક્ષુ ઉપાસક જન સ્તુતિઓ દ્વારા પાપનાશક તથા આત્માનો પરિષ્કાર-અધ્યાત્મ સંસ્કાર કરનાર વ્યાપ્તિમાન આનંદરસ ભરેલ પરમાત્માનો હૃદયમાં સાક્ષાત્ કરે છે. (૧)
मराठी (1)
भावार्थ
जसे संपूर्ण जड पदार्थ व चेतन प्राणी जगदीश्वराच्या आश्रयाने राहतात, तसेच आमच्या सौरलोकाचे मंगळ, बुध, पृथ्वी, चंद्र इत्यादी ग्रह-उपग्रह सूर्याच्या आश्रयाने राहतात व सूर्यही जगदीश्वराच्या अधीन आहे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal