Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1341
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
36
य꣢꣫ एक꣣ इ꣢द्वि꣣द꣡य꣢ते꣣ व꣢सु꣣ म꣡र्ता꣢य दा꣣शु꣡षे꣢ । ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुत꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४१॥
स्वर सहित पद पाठयः꣢ । ए꣡कः꣢꣯ । इत् । वि꣣द꣢य꣢ते । वि꣣ । द꣡य꣢ते । व꣡सु꣢꣯ । म꣡र्ता꣢꣯य । दा꣣शु꣡षे꣢ । ई꣡शा꣢꣯नः । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः । इ꣡न्द्रः꣢ । अ꣣ङ्ग꣢ ॥१३४१॥
स्वर रहित मन्त्र
य एक इद्विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥१३४१॥
स्वर रहित पद पाठ
यः । एकः । इत् । विदयते । वि । दयते । वसु । मर्ताय । दाशुषे । ईशानः । अप्रतिष्कुतः । अ । प्रतिष्कुतः । इन्द्रः । अङ्ग ॥१३४१॥
सामवेद - मन्त्र संख्या : 1341
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३८९ क्रमाङ्क पर परमेश्वर के विषय में की गयी थी। यहाँ परमात्मा और राजा का विषय वर्णित करते हैं।
पदार्थ
प्रथम—परमात्मा के पक्ष में। (यः एक इत्) जो एक ही है और (दाशुषे) आत्मसमर्पण करनेवाले (मर्ताय) मनुष्य को (वसु) श्रेष्ठ गुण-कर्म-स्वभाव रूप ऐश्वर्य (विदयते) विशेषरूप से देता है। (अङ्ग) हे भाई ! वह (ईशानः) सबका शासक (अप्रतिष्कुतः) किसी से प्रतीकार न किया गया (इन्द्रः) इन्द्र नामक परमेश्वर है ॥ द्वितीय—राजा के पक्ष में। (यः एकः इत्) जो अकेला ही, सब शत्रुओं को (विदयते) विनष्ट कर सके और (दाशुषे) कर देनेवाले (मर्ताय) प्रजाजन को (वसु) ऐश्वर्य (विदयते) प्रदान करे और जो (ईशानः) शासन में समर्थ तथा (अप्रतिष्कुतः) न लड़खड़ानेवाला हो, अङ्ग हे भाई ! वही (इन्द्रः) राजा बनाया जाना चाहिए ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥
भावार्थ
पाषाण आदि की मूर्ति परमेश्वर नहीं है, प्रत्युत जो एक, निराकार, स्तोताओं को ऐश्वर्य देनेवाला सर्वाधीश्वर है, वही परमेश्वर नाम से कहा जाता है। इसी प्रकार प्रजाओं द्वारा वही नर राजा रूप में चुना चाहिए जो अकेला भी अनेकों शत्रुओं को हरा सके और अपनी प्रजाओं का रञ्जन करे ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ३८९)
विशेष
ऋषिः—गोतमः (परमात्मा में अधिक गति से प्रवेश करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—उष्णिक्॥<br>
विषय
ईशानो अप्रतिष्कृत इन्द्र
पदार्थ
३८९ संख्या पर इस मन्त्र का अर्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [३८९] पृ० २००।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ३८९ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र परमात्मनृपत्योर्विषयो वर्ण्यते।
पदार्थः
प्रथमः—परमात्मपरः। (यः एकः इत्) यः एक एव वर्तते, किञ्च (दाशुषे) आत्मसमर्पकाय (मर्ताय) मनुष्याय (वसु) सद्गुणकर्मस्वभावरूपम् ऐश्वर्यम् (विदयते) विशेषेण ददाति, (अङ्ग) हे भद्र ! सः (ईशानः) सर्वेषां शासकः (अप्रतिष्कुतः) केनापि अप्रतिकृतः, (इन्द्रः) इन्द्रनामकः परमेश्वरोऽस्ति ॥ द्वितीयः—नृपतिपरः। (यः एकः इत्) यः एकः एव, सर्वान् शत्रून् (विदयते) विनाशयति। [दय दानगतिरक्षणहिंसादानेषु, भ्वादिः।], अपि च (दाशुषे) करप्रदात्रे (मर्ताय) प्रजाजनाय (वसु) ऐश्वर्यम् (विदयते) प्रयच्छति, यश्च (ईशानः) शासनक्षमः (अप्रतिष्कुतः) अप्रतिस्खलितश्च अस्ति, हे (अङ्ग) भद्र ! स एव (इन्द्रः) राजा कर्तव्यः ॥१॥२ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः
पाषाणादिमूर्तिः खलु परमेश्वरो नास्ति, प्रत्युत य एको निराकारः स्तोतृभ्य ऐश्वर्यप्रदाता सर्वाधीश्वरोऽस्ति स एव परमेश्वरसंज्ञया व्यपदिश्यते। तथैव प्रजाभिः स एव नरः नृपत्वेन वरणीयो य एकोऽपि बहून् रिपून् पराजयेत् स्वप्रजा रञ्जयेच्च ॥१॥
इंग्लिश (2)
Meaning
O pupil, God alone, Who is Unconquerable and Almighty, bestoweth glory on a Yogi, who is self-abnegating and charitable.
Translator Comment
See verse 389.
Meaning
Dear friend, the one sole lord who gives everything in life to the man of charity and generosity is Indra, supreme ruler of the world, who is constant, unmoved and unchallenged. (Rg. 1-84-7)
गुजराती (1)
पदार्थ
પદાર્થ : (यः एकः इत्) જે એકજ છે તેના જેવો અન્ય કોઈ નથી (दाशुषे मर्ताय) આત્મીયત્વને આપનાર-સ્વાત્મ સમર્પણ કરનાર જન-ઉપાસકને માટે (वसु विदयते) ધનને વિશિષ્ટ રૂપથી આપે છે અથવા કર્માનુસાર વિભાગ કરે છે (अङ्गः) હે પ્રિયજન તે (ईशानः इन्द्रः) સ્વામી પરમાત્મા (अप्रतिष्कुतः) ઉલ્લંઘનીય વા પ્રતિહિંસિત વા પ્રતિસ્ખલિત વા પ્રતિકાર કરવા યોગ્ય નથી. (૯)
भावार्थ
ભાવાર્થ : કેવલ પરમાત્મા જ ઉદાર છે, જે આત્મસમર્પણ કરનાર ઉપાસકને માટે-અલૌકિક ધન મારી અંદર વસાવનાર વિશિષ્ટ ધનને વિશેષરૂપથી પ્રદાન કરે છે અથવા વિભક્ત કરીને ભાગ આપે છે. અને તે જગતના સ્વામીને દૃષ્ટિથી ઓઝલ કરવા યોગ્ય અથવા પ્રતિકાર કરવા યોગ્ય નથી (૯)
मराठी (1)
भावार्थ
पाषाण इत्यादी मूर्तीमध्ये परमेश्वर नाही, तर तो एक निराकार, स्तोत्यांना ऐश्वर्य देणारा सर्वाधीश्वर आहे, तोच परमेश्वर नावाने ओळखला जातो. त्याच प्रकारे प्रजेद्वारे असाच राजा निवडला पाहिजे. जो एकटाही अनेक शत्रूंना हरवू शकेल व आपल्या प्रजेचे मन प्रसन्न करू शकेल. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal