Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1344
    ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    32

    गा꣡य꣢न्ति त्वा गाय꣣त्रि꣡णोऽर्च꣢꣯न्त्य꣣र्क꣢म꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡ण꣢स्त्वा शतक्रत꣣ उ꣢द्व꣣ꣳश꣡मि꣢व येमिरे ॥१३४४॥

    स्वर सहित पद पाठ

    गा꣡य꣢꣯न्ति । त्वा꣣ । गायत्रि꣡णः꣢ । अ꣡र्च꣢꣯न्ति । अ꣣र्क꣢म् । अ꣣र्कि꣡णः꣢ । ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । शतक्रतो । शत । क्रतो । उ꣢त् । व꣣ꣳश꣢म् । इ꣣व । येमिरे ॥१३४४॥


    स्वर रहित मन्त्र

    गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥१३४४॥


    स्वर रहित पद पाठ

    गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः । ब्रह्माणः । त्वा । शतक्रतो । शत । क्रतो । उत् । वꣳशम् । इव । येमिरे ॥१३४४॥

    सामवेद - मन्त्र संख्या : 1344
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३४२ क्रमाङ्क पर परमेश्वर की अर्चना के विषय में हो चुकी है। यहाँ भी उसी विषय का वर्णन करते हैं।

    पदार्थ

    हे (शतक्रतो) असंख्यात कर्मों वा प्रज्ञाओंवाले जगदीश्वर ! (त्वा) गाये जाने योग्य आपकी (गायत्रिणः) जिन्होंने वेदों के गायत्री आदि प्रशस्त छन्दों का अध्ययन किया हुआ है, ऐसे धार्मिक ईश्वरोपासक लोग (गायन्ति) सामवेद आदि के गान द्वारा प्रशंसा करते हैं। (अर्किणः) वेदमन्त्र जिनके ज्ञान के साधन हैं, ऐसे लोग (अर्कम्) सब जनों के पूजनीय आपकी (अर्चन्ति) नित्य पूजा करते हैं। (ब्रह्माणः) वेदार्थों को जानकर तदनुसार कर्म करनेवाले विद्वान् लोग (त्वा) जगत् के रचयिता आपको (उद्येमिरे) अपने प्रति उद्यमवान् करते हैं, (वंशम् इव) जैसे उत्कृष्ट गुणों और शिक्षाओं से लोग अपने कुल को (उद् येमिरे) उद्यमी बनाते हैं ॥१॥३ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    सब मनुष्यों को चाहिए कि वे परमेश्वर का ही गान और पूजन करें, क्योंकि उसके तुल्य या उससे अधिक अन्य कोई नहीं हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३४२)

    विशेष

    ऋषिः—मधुच्छन्दाः (मीठी इच्छा वाला या मधुपरायण उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    गायत्रिणः, अर्किणः, ब्रह्माणः

    पदार्थ

    इस मन्त्र का अर्थ ३४२ संख्या पर द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [३४२] पृ० १७७।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३४२ क्रमाङ्के परमेश्वरार्चनविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।

    पदार्थः

    हे (शतक्रतो) शतं बहूनि कर्माणि प्रज्ञानानि वा यस्य तथाविध इन्द्र जगदीश्वर ! (त्वा) गेयं त्वाम् (गायत्रिणः) गायत्राणि प्रशस्तानि छन्दांस्यधीतानि विद्यन्ते येषां ते धार्मिका ईश्वरोपासकाः। [अत्र प्रशंसायामिनिः।] (गायन्ति) सामवेदादिगानेन प्रशंसन्ति। (अर्किणः) अर्का मन्त्रा ज्ञानसाधना येषां ते (अर्कम्) अर्च्यते पूज्यते सर्वैर्जनैर्यस्तं त्वाम् (अर्चन्ति) नित्यं पूजयन्ति। (ब्रह्माणः) वेदार्थान् विदित्वा क्रियावन्तो विद्वांसः (त्वा) त्वां जगत्स्रष्टारम् (उद्येमिरे) उद्यच्छन्ति, (वंशम् इव) यथोत्कृष्टैर्गुणैः शिक्षणैश्च स्वकीयं वंशम् (उद्येमिरे) उद्यमवन्तं कुर्वन्ति तथा ॥१॥२ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    सर्वैर्जनैः परमेश्वरस्यैव गानमर्चनं च कर्तव्यम्, तत्सदृशस्य तदधिकस्य वाऽन्यस्य कस्यचिद् अविद्यमानत्वात् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O King, the doer of hundreds -of-deeds, the Udgathas praise thee, the Hotas eulogise thee, worthy of reverence, the Adhvaryus and Brahmas exalt thee just as jugglers lift aloft a pole to show their skill!

    Translator Comment

    See verse 342.

    इस भाष्य को एडिट करें

    Meaning

    The singers of Gayatri celebrate you, Indra, lord of song and joy, with the hymns of Sama-Veda. The devotees of Rg veda worship Indra, lord of light, with Rks. And the sage scholars of all the Vedas, O lord of a hundred noble acts of cosmic yajna, maintain the line of divine worship as the centre-string of the human family. (Rg. 1-10-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (शतक्रतो) હે બહુજ જ્ઞાન કર્મવાળા સર્વજ્ઞ સર્વશક્તિમાન પરમાત્મન્ ! (त्वा) તને (गायत्रिणः) ગાયત્ર-સામ ગાનવાળા ગાયક ઉદ્ગાતાજન (गायन्ति) ગાય છે તારી ઉપાસના કરે છે (अर्किणः) અર્ક-ઋક્ મંત્રવાળા (अर्कम्) તુજ અર્ચનીય દેવને અન્તિ પૂજિત કરે છે-પ્રશંસિત કરે છે, તારી સ્તુતિ કરે છે. (ब्रह्माणः) યજુર્વેદના અધ્યયનશીલ તારી પ્રાર્થના કરે છે (वंशम् इव) વાંસની સમાન ઉપર ઉઠાવે છે. (૧)


     

    भावार्थ

    ભાવાર્થ : પરમાત્માને સામવેદી સામગાનથી તેને સાક્ષાતથી પ્રશંસિત કરે છે, ૠગ્વેદીજન પૂજનીય તુજ પરમાત્માને અર્ચિત-પૂજીત કરે છે, પ્રાર્થનામાં લાવે છે અને યજુર્વેદીજન તને વાંસની સમાન ઊંચે ઘોષિત કરે છે. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    सर्व माणसांनी परमेश्वराचे गान व पूजन करावे कारण त्याच्या तुलनेने किंवा त्याच्यापेक्षा अधिक अन्य कुणीच नाही. ॥१॥

    इस भाष्य को एडिट करें
    Top