Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1386
    ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
    23

    प्र꣡ सु꣢न्वा꣣ना꣡यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ त꣡द्वचः꣢꣯ । अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥१३८६॥

    स्वर सहित पद पाठ

    प्र꣢ । सु꣣न्वाना꣡य꣢ । अ꣡न्ध꣢꣯सः । म꣡र्तः꣢꣯ । न । व꣣ष्ट । त꣢त् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । श्वा꣡न꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । ह꣣त꣢ । म꣣ख꣢म् । न । भृ꣡ग꣢꣯वः ॥१३८६॥


    स्वर रहित मन्त्र

    प्र सुन्वानायान्धसो मर्तो न वष्ट तद्वचः । अप श्वानमराधसꣳ हता मखं न भृगवः ॥१३८६॥


    स्वर रहित पद पाठ

    प्र । सुन्वानाय । अन्धसः । मर्तः । न । वष्ट । तत् । वचः । अप । श्वानम् । अराधसम् । अ । राधसम् । हत । मखम् । न । भृगवः ॥१३८६॥

    सामवेद - मन्त्र संख्या : 1386
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ५५३ क्रमाङ्क पर और उत्तरार्चिक में ७७४ क्रमाङ्क में व्याख्यात हो चुकी है। यहाँ उससे भिन्न व्याख्या प्रस्तुत है।

    पदार्थ

    (अन्धसः) ब्रह्मानन्द-रूप सोमरस को (सुन्वानाय) अपने आत्मा के अन्दर प्रस्रुत करनेवाले मनुष्य के लिए (प्र) प्रशंसात्मक वचन कहो, (मर्तः) उससे भिन्न साधारण मनुष्य (तत् वचः) उस प्रशंसात्मक वचन का (न वष्ट) अधिकारी नहीं है। हे राज्याधिकारियो ! तुम (अराधसम्) परमेश्वर की आराधना न करनेवाले, (श्वानम्) श्वान के समान लोभ आदि में आसक्त, केवल पेट भरने में लगे हुए मनुष्य को (अपहत) विनष्ट कर दो, (भृगवः) सूर्य-किरणें (मखं न) जैसे व्याप्त अन्धकार को विनष्ट करती हैं ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    राज्याधिकारियों को चाहिए कि जो न परमेश्वर की आराधना करता है, न दीन जनों की सेवा करता है, केवल स्वार्थ-साधन में लगा हुआ पशुओं से भी अधिक निकृष्ट जीवन बिताता है, उसे यथायोग्य दण्डित करें ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५५३, ७७४)

    विशेष

    ऋषिः—वैश्वामित्र प्रजापतिः (सर्वमित्र से सम्बद्ध निज इन्द्रियों का पति संयमी उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

    इस भाष्य को एडिट करें

    विषय

    लोभरूप महान् विघ्न

    पदार्थ

    ५५३ संख्या पर मन्त्रार्थ इस प्रकार है - मन्त्र का ऋषि अपने मित्रों से कहता है कि (भृगवः) = अपना परिपाक करनेवाले तपस्वियो ! (अराधसम्) = सिद्धि न होने देनेवाली (श्वानम्) = लोभवृत्ति को (उ) = निश्चय से (अपहत) = दूर विनष्ट करो (न मखम्) = यज्ञिय भावना को नहीं । (मर्त:) = हे मनुष्यो ! (अन्धसः) = आध्यातव्य परमात्मा के (प्रसुन्वानाय) = अपने अन्दर खूब विकास करनेवाले के लिए (तत् वच:) = वेदों के अर्थवादरूप वे वचन (न वष्ट) = रुचिकर [काम्य] नहीं होते। 

    भावार्थ

    काम्य कर्मों का न्यास करके हम नैष्कर्म्यसिद्धि द्वारा प्रभु को प्राप्त करें।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [ ५५३ तथा ७७४ ] पृ० २६८ और ५५३।

    टिप्पणी

    ‘प्रसुन्वानस्यान्धसो’, ‘मत्त नवष्ट’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५५३ क्रमाङ्के उत्तरार्चिके च ७७४ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।

    पदार्थः

    (अन्धसः) ब्रह्मानन्दरूपस्य सोमरसस्य (सुन्वानाय) स्वात्मनि प्रक्षारयित्रे जनाय (प्र) प्रकृष्टं प्रशंसात्मकं वचः प्रोच्चारयत, (मर्तः) तद्भिन्नः साधारणो मर्त्यः (तत् वचः) तत् प्रशंसात्मकं वचनं (न वष्ट) प्राप्तुं न कामयते, तत् प्राप्तुं नाधिकारी भवतीत्यर्थः। हे राज्याधिकारिणः ! यूयम् (अराधसम्) परमेश्वरम् अनाराधयन्तम् (श्वानम्) श्वसदृशं लोभादिसक्तं केवलम् उदरम्भरिम् जनम् (अप हत) विनाशयत, (भृगवः) सूर्यरश्मयः (मखं न) यथा व्याप्तम् अन्धकारं विनाशयन्ति तद्वत्। [मख गत्यर्थः, भ्वादिः] ॥१॥ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    यो न परमेश्वरमाराध्नोति न दीनान् जनान् परिचरति, केवलं स्वार्थसाधनपरः पशुभ्योऽपि निकृष्टतरं जीवनं यापयति स राज्याधिकारिभिर्यथायोग्यं दण्डनीयः ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Ordinary mortals cannot understand God’s Revelation, meant mainly for a Yogi, who banishes ignorance and darkness and enhances the pleasure of life; Just as learned persons burning sin with the fire of knowledge, Obviate the necessity of ceremonials, so should they suppress the mind, that does not worship God, and is avaricious like dogs after the fruit of action.

    Translator Comment

    See verse 553 and 774.

    इस भाष्य को एडिट करें

    Meaning

    That silent voice of the generative illuminative Soma of divine food, energy and enlightenment for the dedicated devotee, the ordinary mortal does not perceive. O yajakas, ward off the clamours and noises which disturb the meditative yajna as men of wisdom ward them off to save their yajna. (Rg. 9-101-13)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ: (अन्धसः)  આધ્યાનીય-આરાધનીય શાન્ત સ્વરૂપ પરમાત્માને (प्रसुन्वानाय)  પ્રસિદ્ધ કરવા સાક્ષાત્ કરનાર મુમુક્ષુના (तद्वचः) પરમાત્મા વિષયક વચન (मर्त्तः) જે મનુષ્ય (न वष्ट) ચાહતો નથી પરન્તુ નિંદક નાસ્તિક ભાવથી અનાદર કરે છે. (अराधसं श्वानम् अपहत) તે રાધના-ઉપાસના ન કરનાર પણ કૃતઘ્ન અથવા કૂતરાની સમાન કામ ભાવને નષ્ટ કરે (मखं न भृगवः) જ્ઞાનાગ્નિથી જાજલ્યમાન આત્મા જેના છે એવા જ્ઞાનીજનો (मख) જ્ઞાન રહિત ગતિ કર્મને જેમ દૂર કરે છે-તેમ કરે. (૯)       

     

    भावार्थ

    ભાવાર્થ : આધ્યાનીય-આરાધનીય શાન્ત પરમાત્માનો સાક્ષાત્ કરનારા મુમુક્ષુ ઉપાસકોના પરમાત્મા સંબંધી ઉપદેશને જે સાંભળવા ઈચ્છતો નથી, પરન્તુ વિરોધ કરે છે, તે એવા નાસ્તિક અને કામી અથવા કામભાવને કૂતરાની માફક દૂર કરી દે. જેમ જ્ઞાનીજનો જ્ઞાનહીન કર્મને પોતાનાથી દૂર કરી દે છે. (૯)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जो परमेश्वराची आराधना करत नाही, दीन लोकांची सेवा करत नाही तर केवळ स्वार्थ-साधनेत रत आहे व पशूपेक्षाही अधिक निकृष्ट जीवन घालवितो त्याला राज्याधिकाऱ्यांनी दंडित करावे. ॥१॥

    इस भाष्य को एडिट करें
    Top