Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1389
    ऋषिः - सौभरि: काण्व: देवता - इन्द्रः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
    28

    अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि । यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥१३८९॥

    स्वर सहित पद पाठ

    अ꣣भ्रातृव्यः꣢ । अ꣣ । भ्रातृव्यः꣢ । अ꣣ना꣢ । त्वम् । अ꣡ना꣢꣯पिः । अन् । आ꣣पिः । इन्द्र । जनु꣡षा꣢ । स꣣ना꣢त् । अ꣣सि । युधा꣢ । इत् । आ꣣पित्व꣢म् । इ꣣च्छसे ॥१३८९॥


    स्वर रहित मन्त्र

    अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥१३८९॥


    स्वर रहित पद पाठ

    अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनापिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥१३८९॥

    सामवेद - मन्त्र संख्या : 1389
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ३९९ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय वर्णित करते हैं।

    पदार्थ

    हे जीवात्मन् ! (सनात्) सदा (जनुषा) शरीरधारणरूप जन्म से तू (अभ्रातृव्यः) न शत्रुओंवाला, (अना) न नेतावाला और (अनापिः) न किसी का बन्धु (असि) है, (युधा इत्) युद्ध से ही (आपित्वम्) किसी को बन्धु वा किसी को शत्रु (इच्छसे) मानने लगता है ॥१॥

    भावार्थ

    जब शिशु माता के गर्भ से जन्म लेता है, तब न उसका कोई शत्रु, न नेता, न ही बन्धु होता है। बड़ा होकर सांसारिक वासनाओं से वासित वह युद्ध आदि से किसी को शत्रु, किसी को नेता और किसी को बन्धु बना लेता है। युद्ध, विद्वेष आदि छोड़कर उसे सबके साथ मित्रता करके आपस में शान्ति के साथ रहना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ३९९)

    विशेष

    ऋषिः—सौभरिः (परमात्मा को अपने अन्दर भरने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    आध्यात्मिक संग्राम

    पदार्थ

    ३९९ संख्या पर यह मन्त्र इस प्रकार व्याख्यात है— हे (इन्द्र) = जीवात्मन् ! (त्वम्) = तू जनुषा जन्म से (सनात्) = अनादिकाल से (अभ्रातृव्यः) = शत्रु से रहित है (अनापि:) = मित्र से रहित (असि) = है । हे जीव ! तू (युधा इत्) = काम-क्रोधादि के साथ होनेवाले आध्यात्मिक युद्ध में विजय के लिए (आपित्वम्) = मेरी मित्रता को (इच्छसे) = चाहता है ।

    भावार्थ

    आध्यात्मिक संग्राम में विजय प्राप्ति की इच्छा से हम प्रभु के मित्र बनें । 

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखा अविकल सं० [३९९] पृ० २०४।

    टिप्पणी

    ‘टुओश्वि गतिवृद्ध्योः [ भ्वादिः ]।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३९९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

    पदार्थः

    हे (इन्द्र) जीवात्मन् ! त्वम् (सनात्) सदा (जनुषा) जन्मना (अभ्रातृव्यः) अशत्रुः, (अना) अनेतृकः, (अनापिः) अबन्धुश्च (असि) वर्तसे। (युधा इत्) युद्धेनैव (आपित्वम्) बन्धुत्वं शत्रुत्वं वा (इच्छसे) अभिलषसि ॥१॥

    भावार्थः

    यदा शिशुर्मातुर्गर्भादुत्पद्यते तदा न तस्य कोऽपि शत्रुर्न मित्रं न नेता नापि च बन्धुर्भवति। वृद्धिं गतः सन् सांसारिकवासनाभिर्वासितः स युद्धादिना कमपि शत्रुं कमपि नेतारं कमपि च बन्धुं करोति। युद्धविद्वेषादिकं परित्यज्य तेन सर्वैः सह मैत्रीं कृत्वा परस्परं शान्त्या वर्तनीयम् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    0 king, since thy birth, though thou art foeless, independent, without a leader, all alone, depending on no relative, yet thou longest for friendship in a battle!

    Translator Comment

    Sae verse 399.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of absolute might by nature, since birth of the universe, indeed for eternity, you are without a rival, need no leader, no friend and no comrade, but in the dynamics of human life you do want that the human should be your companion in and for his struggle for self-evolution and social progress. (Rg. 8-21-13)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (त्वम्) તું (अभ्रातृव्यः) શત્રુરહિત (अना) નેતાથી રહિત (अनाषिः) માતા-પિતા આદિ સંબંધીથી રહિત (जनुषा सनात् असि) જન્મથી-જન્મદ્રષ્ટિથી તું નિત્ય છે અર્થાત્ જન્મધારણથી પણ રહિત-નિત્ય છે (युधा इत् आपत्वम् इच्छसे) પોતાની તરફ ગતિ કરનારની સાથે જ ઉપાસકની સાથે જ બંધુત્વને ચાહે છે. (૧)

     

    भावार्थ

    ભાવાર્થ : પરમાત્માનો કોઈ શત્રુ નથી, તે કોઈથી પણ શત્રુતા રાખતો નથી, તેનો કોઈ નેતા નથી કારણ કે તે સ્વયં વિધાતા છે, જન્મથી-જન્મનો સાથી તેમ કહેવામાં આવે તો તે નિત્ય છે, શાશ્વત છે, જન્મ લેતો નથી, પરન્તુ હાં, તેની તરફ ગતિ કરનાર ઉપાસકની સાથે સંબંધ ઇચ્છે છે-ચાહે છે, તેને અપનાવે છે. (૧)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जेव्हा शिशू मातेच्या गर्भातून जन्म घेतो तेव्हा तो कुणाचा शत्रू, नेता, मित्र किंवा बंधू नसतो मोठा झाल्यावर सांसारिक वासनांनी युक्त होऊन युद्ध इत्यादीद्वारे कुणाला शत्रू, कुणाला नेता, तर कुणाला बंधू बनवितो. युद्ध, विद्वेष इत्यादींच्या त्याग करून त्याने सर्वांबरोबर मैत्री करावी व आपापसात शांततेने राहावे. ॥१॥

    इस भाष्य को एडिट करें
    Top