Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1399
    ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
    40

    अ꣣स्य꣢ प्रे꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नो दे꣣वो꣢ दे꣣वे꣢भिः꣢ स꣡म꣢पृक्त꣣ र꣡स꣢म् । सु꣣तः꣢ प꣣वि꣢त्रं꣣ प꣡र्ये꣢ति꣣ रे꣡भ꣢न्मि꣣ते꣢व꣣ स꣡द्म꣢ पशु꣣म꣢न्ति꣣ हो꣡ता꣢ ॥१३९९॥

    स्वर सहित पद पाठ

    अ꣣स्य꣢ । प्रे꣣षा꣢ । हे꣣म꣡ना꣢ । पू꣣य꣢मा꣢नः । दे꣣वः꣢ । दे꣣वे꣡भिः꣢ । सम् । अ꣣पृक्त । र꣡स꣢꣯म् । सु꣣तः꣢ । प꣣वि꣡त्र꣢म् । प꣡रि꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् । मि꣣ता꣢ । इ꣣व । स꣡द्म꣢꣯ । प꣣शुम꣡न्ति꣢ । हो꣡ता꣢꣯ ॥१३९९॥


    स्वर रहित मन्त्र

    अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥१३९९॥


    स्वर रहित पद पाठ

    अस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिता । इव । सद्म । पशुमन्ति । होता ॥१३९९॥

    सामवेद - मन्त्र संख्या : 1399
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५२६ क्रमाङ्क पर जीवात्मा-परमात्मा के विषय में की जा चुकी है। यहाँ सूर्य के वर्णन द्वारा परमात्मा की महिमा प्रकाशित करते हैं।

    पदार्थ

    (अस्य) इस पवमान सोम अर्थात् पवित्रतादायक अन्तर्यामी जगदीश्वर की (प्रेषा) प्रेरणा से और (हेमना) ज्योति से (पूयमानः) पवित्र किया जाता हुआ (देवः) प्रकाशक वा तापमय सूर्य (देवेभिः) प्रकाशक वा सन्तापक किरणों द्वारा (रसम्) भूमि के जल से (समपृक्त) सम्पर्क करता है। (सुतः) भाप बनाकर ऊपर प्रेरित किया हुआ तथा मेघ के आकार को प्राप्त हुआ वह जल (रेभन्) विद्युद्गर्जना करता हुआ (पवित्रम्) अन्तरिक्ष में (पर्येति) परिभ्रमण करता है, (इव) जैसे (होता) होता नामक ऋत्विज् (मिता) निर्माण किये हुए (पशुमन्ति) धेनुओं से युक्त (सद्म) गो-सदनों में, गोदुग्ध पाने के लिए (पर्येति) चक्कर काटा करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    जो यह सूर्य अपने ताप से भूमि पर स्थित जल को भाप बनाकर अन्तरिक्ष में बादलों को रचता और बरसाता है, वह सब परमेश्वर की ही महिमा है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५२६)

    विशेष

    ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>

    इस भाष्य को एडिट करें

    विषय

    मनुष्य से देव

    पदार्थ

    ५२७ संख्या पर इस मन्त्र का व्याख्यान इस प्रकार है – (अस्य प्रेषा) = इस प्रभु की प्रेरणा से और (हेमना) = गतिशीलता के द्वारा (पूयमानः) = अपने जीवन को पवित्र बनाता हुआ (देवः) = मनुष्य से देव बन जाता है। (देवेभिः) = इन दिव्य गुणों के द्वारा यह (रसम्) = आनन्दमय प्रभु के (समपृक्त) = सम्पर्क में आता है। (सुत:) = प्रेरणा को प्राप्त यह व्यक्ति (रेभन्) = प्रभु का स्तवन करता हुआ (पवित्रम्) = उस पूर्ण पवित्र प्रभु को (पर्येति) = सर्वथा प्राप्त होता है, (इव)-जैसे होता दानपूर्वक अदन करनेवाला (मिता) = माप कर बनाये हुए (पशुमन्ति) = गौ आदि पशुओंवाले (सद्म) = घरों में प्रवेश करता है । 
     

    भावार्थ

    हम देव बनकर प्रभु को प्राप्त करें ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [५२६] पृ० २६१।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५२६ क्रमाङ्के जीवात्मपरमात्मविषये व्याख्याता। अत्र सूर्यवर्णनेन परमात्महिमा प्रकाश्यते।

    पदार्थः

    (अस्य) पवमानस्य सोमस्य पवित्रतासम्पादिनोऽन्तर्यामिनो जगदीश्वरस्य (प्रेषा) प्रेरणया (हेमना) ज्योतिषा च। [हेमना हेम्ना, अल्लोपाभावश्छान्दसः।] (पूयमानः) पवित्रीक्रियमाणः, (देवः) प्रकाशकः तापमयः सूर्यः (देवेभिः) प्रकाशकैः सन्तापकैः रश्मिभिः (रसम्) भूम्या उदकम् (समपृक्त) संपृक्ते। (सुतः) वाष्पीकृत्य (ऊर्ध्वं) प्रेरितः मेघाकारतां गतः स रसः (रेभन्) स्तनयित्नुशब्दं कुर्वन् (पवित्रम्) अन्तरिक्षम् (पर्येति) परिभ्रमति। कथमिव ? (होता) तन्नामा ऋत्विक् (मिता) मितानि निर्मितानि (पशुमन्ति) धेनुयुक्तानि (सद्म इव) सद्मानि गोसदनानि यथा गोदुग्धघृतादिप्राप्त्यर्थम् पर्येति तद्वत् ॥१॥ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    योऽयमादित्यः स्वतापेन भूमिष्ठं सलिलं वाष्पीकृत्यान्तरिक्षे मेघान् रचयति वर्षति च स सर्वोऽपि महिमा परमेश्वरस्यैव ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    In obedience to the precious behest of the Veda, the purified and refined soul roams about in the world, preaching truth. God, with all the forces of nature showers pure happiness on the soul, just as an enumerator of cattle or a milk-man goes to the cattle-shed.

    Translator Comment

    See verse 526.

    इस भाष्य को एडिट करें

    Meaning

    Divine Soma, moved and energised by the surge of golden impulse, joins its potency with the senses and mind, and thus seasoned and empowered, vibrant with vitality, it moves to the holiness of the heart like a sanative, or as a priest going to a yajnic enclosure, seat and anchor of sensitive visionary powers of humanity. (Rg. 9-97-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अस्य) એ શાન્ત સ્વરૂપ પરમાત્માના (प्रेषाहेमना) પ્રેરક તેજો ધર્મથી-ઉપાસકની અંદર વિદ્યમાન હોવાથી (पूयमानः देवः) એ સાક્ષાત્ કરાતા સોમદેવ-શાન્ત-સ્વરૂપ પરમાત્મા (देवेभिः) ઇન્દ્રિયોની સાથે (रसं समपृक्त) પોતાના આનંદરસને સંપૃક્ત કરી છે (सुतः पवित्रं रेभन् पर्येति) તે નિષ્પન્ન સાક્ષાત થઈને હૃદયપાત્રમાં પરિપૂર્ણ થઈ જાય છે-ભરાઈ જાય છે. (होता) ત્યારે અધ્યાત્મયજ્ઞનો હોતા ઉપાસક (पशुमन्ति मिता सद्म इव) જેમ ગાય આદિ પશુઓને પૂર્ણ-દૂધ, ઘી કામનાપૂર્ણ ગોવાળ ઘરે લઈ જાય છે, તેમ પોતાની ઇન્દ્રિયો વાળા શરીર ઘરને પ્રાપ્ત થાય છે. (૪)


     

    भावार्थ

    ભાવાર્થ : ઉપાસકની અંદર જ્યારે શાન્ત સ્વરૂપ પરમાત્માની પ્રેરણાત્મક તેજોમય ઝલક આવે છે, ત્યારે તેના દ્વારા શાન્ત સ્વરૂપ પરમાત્મદેવ સાક્ષાત્ થઈ જાય છે અને ઉપાસકની ઇન્દ્રિયોમાં પણ ભોગની પ્રવૃત્તિ રહેતી નથી, પરંતુ તેના સ્થાન પર પોતાની અમૃત આનંદરસની ધારા પણ સમ્યક્ પ્રવાહિત કરી દે છે તથા ઉપાસકના હૃદયપાત્રને તો પોતના આનંદરસ પરિપૂર્ણ કરી જ દે છે, ત્યારે ઉપાસક એવો અનુભવ કરે છે કે, જેમ ગોવાળ અથવા પશુસ્વામી પોતાના પ્રશસ્ય ગાય આદિ વાળું ઘર અને કામપૂરક ઘી ભરેલ પાત્ર પ્રાપ્ત કરે છે, તેમ પોતાના આનંદરસ ભરેલી ઇન્દ્રિયોવાળા દેહઘરને પામે છે. (૪)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जो सूर्य आपल्या तापाने भूमीवर स्थित जलाची वाफ बनवून अंतरिक्षात मेघ उत्पन्न करू वृष्टी करवितो ती सर्व परमेश्वराची महिमा आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top