Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1411
    ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    28

    त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥१४११॥

    स्वर सहित पद पाठ

    त्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣣ । त्वम् । वृ꣣त्रा꣡णि꣢ । ह꣣ꣳसि । अप्रती꣡नी꣢ । अ꣣ । प्रती꣡नी꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥१४११॥


    स्वर रहित मन्त्र

    त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥१४११॥


    स्वर रहित पद पाठ

    त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हꣳसि । अप्रतीनी । अ । प्रतीनी । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥१४११॥

    सामवेद - मन्त्र संख्या : 1411
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (3)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४८ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ एक-साथ परमात्मा, राजा और आचार्य का विषय वर्णित करते हैं।

    पदार्थ

    हे (इन्द्र) परमात्मन्, राजन् व आचार्य ! (त्वम्) आप (यशाः) यशस्वी, (ऋजीषी) सरल नीतिवाले और (शवसः पतिः) आत्मबल, देहबल वा विद्याबल के स्वामी (असि) हो। (एकः इत्) अद्वितीय ही (त्वम्) आप (पुरु) बहुत से (अप्रतीनि) अप्रतिद्वन्द्वी अज्ञान, पाप, दुःख, दुर्व्यसन आदि को (हंसि) विनष्ट करते हो। हे परमात्मन्, राजन् वा आचार्य ! आप (अनुत्तः) किसी से प्रेरित किये बिना, स्वतः ही (चर्षणीधृतिः) मनुष्यों को धारण करनेवाले होते हो ॥१॥

    भावार्थ

    जैसे परमेश्वर संसार का उपकार करनेवाले अपने कार्यों से यशस्वी होता हुआ सरल नीति से सब दोष, दुःख, दुर्व्यसन आदि को नष्ट करता है, वैसे ही राजा और गुरु को करना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४८)

    विशेष

    ऋषिः—नृमेधः पुरुषमेधश्च (नायक बुद्धि वाला और पौरुष बुद्धि वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>

    इस भाष्य को एडिट करें

    विषय

    यशा, ऋजीषी शवसस्पतिः

    पदार्थ

    संख्या २४८ पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४८ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र युगपत् परमात्मनृपत्याचार्याणां विषयो वर्ण्यते।

    पदार्थः

    हे (इन्द्र) परमात्मन् राजन् आचार्य वा ! (त्वम् यशाः) यशस्वी, (ऋजीषी२) ऋजुनीतिः, (शवसः पतिः) आत्मबलस्य देहबलस्य विद्याबलस्य वा स्वामी च (असि) वर्तसे। (एकः इत्) अद्वितीयः एव (त्वम् पुरु) पुरुणि बहूनि (अप्रतीनि)अप्रतिद्वन्द्वीनि (वृत्राणि) अज्ञानपापदुःखदुर्व्यसनादीनि (हंसि) विनाशयसि। हे परमात्मन्, राजन्, आचार्य वा ! त्वम् (अनुत्तः) केनापि अप्रेरितः, स्वत एव (चर्षणीधृतिः) मनुष्याणां धारको भवसि ॥१॥

    भावार्थः

    यथा परमेश्वरो जगदुपकारकैः स्वकार्यैः कीर्तिमान् सन् ऋजुनीत्या सर्वेषां दोषदुःखदुर्व्यसनादीनि हन्ति तथैव नृपतिना गुरुणा च कार्यम् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O soul, thou art glorious, prosperous, the lord of strength, and the supporter of men. Thou alone, ungoaded, overpowerest many resistless foes like lust and anger!

    Translator Comment

    See verse 248.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord all powerful, ruler of the world, yours is the honour, yours is the creation of wealth and joy. All by yourself, unsubdued, you eliminate irresistible forms of evil and darkness by the power you wield for the people. (Rg. 8-90-5)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (त्वम्) તું (यशाः) મહા યશસ્વી (ऋजीषी) સદ્ગુણ સંચયને પ્રેરિત કરનાર (शवसः पतिः) સમસ્ત બળોનો ભંડાર વા સ્વામી (असि) છે. (त्वम्) તું (एकः इत्) માત્ર એકલો જ (पूर्वनुत्तः) અનેકોથી નિરસ્કૃત ન થનાર અર્થાત્ અનેકોથી અપ્રતિહત (चर्षणीधृतिः) મનુષ્યોનો ધારક અને સહાયક તેના (अप्रतीनि वृत्राणि) ભયંકર પાપ વૃત્તો-પાપ સંકલ્પોનો (हंसि) નાશ કરે છે. (૬)

     

    भावार्थ

    ભાવાર્થ : હે પરમાત્મન્ ! તું મહા યશસ્વી છે, પ્રત્યેક પદાર્થમાં તારું યશસ્વી નામ પ્રતિભાસિત થઈ રહેલ છે, તું ઉપાસકના ગુણ સમૂહને પ્રેરિત કરનાર સમસ્ત બળોનો સ્વામી છે, તું માત્ર એકલો પણ વિરોધી તત્ત્વોથી પરાજીત થનાર નથી, મનુષ્યોનો ધારક-સહાયક છે, તેના ઘોર પાપ સંકલ્પોને પણ નષ્ટ કરનાર છે. (૬)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसा परमेश्वर जगावर उपकार करणाऱ्या आपल्या कार्यात यशस्वी होऊन सरळ नीतीने सर्व दोष, दु:ख, दुर्व्यसन इत्यादी नष्ट करतो, तसेच राजा व गुरुनेही केले पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top