Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1423
ऋषिः - रेणुर्वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
56
त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ प꣣रमे꣡ व्यो꣣मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥१४२३॥
स्वर सहित पद पाठत्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दुदुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣡ । अ꣡व꣢꣯र्धत ॥१४२३॥
स्वर रहित मन्त्र
त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१४२३॥
स्वर रहित पद पाठ
त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमनि । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥१४२३॥
सामवेद - मन्त्र संख्या : 1423
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५६० क्रमाङ्क पर स्तोता के विषय में हो चुकी है। यहाँ सोमयाग का फल वर्णित है।
पदार्थ
(परमे) उत्कृष्ट, (व्योमनि) विशेषरूप से रक्षक सोमयाग में (अस्मै) इस यागकर्ता के लिए (सप्त धेनवः) गायत्र्यादि सात छन्दोंवाली वेदवाणीरूप गौएँ (त्रिः) दिन में तीन बार अर्थात् प्रातः-सवन, माध्यन्दिन-सवन और सायं-सवन में (सत्याम् आशिरम्) सत्यरूप दूध (दुदुह्रिरे) दुहती हैं। वह यागकर्ता (यत्) जब (ऋतैः) सत्य के ग्रहण द्वारा (अवर्धत) वृद्धि प्राप्त करता है, तब (निर्णिजे) आत्मशोधन के लिए (चत्वारि) चार, (चारूणि) सुरम्य (अन्या भुवनानि) अन्य लोकों—ब्रह्मचर्य,गृहस्थ, वानप्रस्थ, संन्यास को (चक्रे) अपने लिए निर्धारित कर लेता है अर्थात् याग के काल में गृहस्थ होता हुआ उसके बाद वानप्रस्थ और संन्यास आश्रम में भी प्रविष्ट होता है ॥१॥
भावार्थ
याग आत्मशुद्धि और सत्य के अनुष्ठानार्थ होते हैं। जीवन में सत्य को अपनाकर ब्रह्मचर्य से लेकर संन्यासपर्यन्त आश्रमों का पालन करके अपने और दूसरों के दुःख दूर करने चाहिएँ ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५६०)
विशेष
ऋषिः—रेणुर्वैश्वामित्रः (सर्वमित्र से सम्बद्ध सूक्ष्म ज्ञान वाला उपासक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला परमात्मा)॥ छन्दः—जगती॥<br>
विषय
यद् ऋतैः अवर्धत
पदार्थ
५६० संख्या पर इस मन्त्र का व्याख्यान द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० [५६०] पृ० २८२।
टिप्पणी
‘दुदुह्रे’ ‘पूर्व्ये व्योमनि’।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५६० क्रमाङ्के स्तोतृविषये व्याख्याता। अत्र सोमयागफलं वर्ण्यते।
पदार्थः
(परमे) उत्कृष्टे (व्योमनि) विशेषेण रक्षके सोमयागे (अस्मै) यागानुष्ठात्रे (सप्त धेनवः) गायत्र्यादिसप्तच्छन्दस्का वेदवाग्रूपाः गावः (त्रिः) अहनि त्रिवारम्, प्रातःसवने माध्यन्दिनसवने सायंसवने चेत्यर्थः (सत्याम् आशिरम्) सत्यरूपं दुग्धम् (दुदुह्रिरे) दुहन्ति। असौ यागानुष्ठाता (यत्) यदा (ऋतैः) सत्यैः कर्मभिः (अवर्धत) वृद्धिं प्राप्नोति, तदा (निर्णिजे) स्वात्मशोधनाय(चत्वारि) चतुःसंख्यकानि (चारूणि) सुरम्याणि (अन्या भुवनानि) इतरान् लोकान् ब्रह्मचर्य-गृहस्थ-संन्यासरूपान् (चक्रे) स्वात्मने कृणोति, यागकाले गृहस्थः सन् तदुत्तरं वानप्रस्थाश्रमं संन्यासाश्रमं चापि प्रविशतीत्यर्थः ॥१॥
भावार्थः
यागाः स्वात्मशुद्धये सत्यानुष्ठानाय च भवन्ति। जीवने सत्यमानीय ब्रह्मचर्यादीन् संन्यासान्तानाश्रमान् परिपाल्य स्वेषां परेषां च दुःखनिवृत्तिः कार्या ॥१॥
इंग्लिश (2)
Meaning
The seven milch kine, yield in three stages the milk of truth to a seeker after Supreme felicity in his onward march to the pinnacle of progress. As he progresses through different kinds of knowledge, so, for the purification of the fruit of his knowledge, he gradually develops the other four beautiful sheaths.
Translator Comment
$ Seven milch kine are two eyes, two ears, two nostrils and the mouth. Three stages are, Jagrit, Swapan, Sushupti. Other four sheaths are प्राणमय, मनोमय, ज्ञानमय, आनन्दमय, besides the अन्नमयकोश. See verse 560.
Meaning
Thrice seven ‘cows’, creative powers of natural evolution, generate the milky strain of vitality added to the evolving reality in the service of the creator Soma in the cosmic yajna in absolute time and space, Soma who also created four other beautiful orders of existence for the glory and sanctity of existence which grows by the laws of cosmic dynamics. (Rg. 9-70-1)
गुजराती (1)
पदार्थ
પદાર્થ : (परमे व्योमन्) શ્રેષ્ઠ હૃદય અવકાશમાં પ્રાપ્ત થવાને માટે (अस्मै) એ સોમ-શાન્ત સ્વરૂપ પરમાત્માને માટે (सप्त धेनवः) સાત ગાયત્રિ આદિ છંદોમયી વાણીઓ (त्रिः) સ્તુતિ, પ્રાર્થના, ઉપાસના ત્રણેયમાં આવૃત થઈને (सत्याम् आशिरम्) સત્ય આશ્રયરૂપ ચિતિ-આત્મશક્તિને (दुदुहिरे) દોહે છે-સમર્પિત કરે છે. (चत्वारि चारुणि अन्या भुवनानि) ચાર જ્ઞાનનાં સાધન-મન, બુદ્ધિ, ચિત્ત અને અહંકાર સુંદર જ્ઞાન સાધન અનનીય માનવ જીવનના ઉપયોગી ઇચ્છાદિ ભાવનાપૂર્ણ અન્તઃકરણોને (निर्णिजे) શુદ્ધ કરવા - નિર્દોષ-ગુણયુક્ત કરવાને માટે (चक्रे) બનાવે છે (यत्) જે (ऋतैः अवर्धत) એ રીતે સદાચરણથી વધારે છે - સાક્ષાત્ થાય છે. (૭)
भावार्थ
ભાવાર્થ : સત્વગુણપૂર્ણ હૃદયાવકાશમાં પ્રાપ્તિને શાંત સ્વરૂપ પરમાત્માને માટે સાત ગાયત્રી આદિ છંદોમય વાણીઓ, સ્તુતિ, પ્રાર્થના, ઉપાસના ક્રમોમાં આવેલી ચિત્ત શક્તિ-આત્માને સમર્પિત કરે છે; તથા ઈચ્છાદિ ભાવના પૂર્ણ અન્તઃકરણને શુદ્ધ કરે છે-ઉપાસકની અંદર સાક્ષાત્ થાય છે. (૭)
मराठी (1)
भावार्थ
यज्ञ आत्मशुद्धी व सत्याच्या अनुष्ठानासाठी असतात. जीवनात सत्याला स्वीकारून ब्रह्मचर्यापासून संन्यासापर्यंत आश्रमांचे पालन करून आपले व दुसऱ्यांचे दु:ख दूर केले पाहिजे ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal