Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1450
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
21
उ꣢꣯द्घेद꣣भि꣢ श्रु꣣ता꣡म꣢घं वृष꣣भं꣡ नर्या꣢꣯पसम् । अ꣡स्ता꣢रमेषि सूर्य ॥१४५०॥
स्वर सहित पद पाठउ꣢त् । घ꣣ । इ꣢त् । अ꣣भि꣢ । श्रु꣣ता꣡म꣢घम् । श्रु꣣त꣢ । म꣣घम् । वृषभ꣢म् । न꣡र्या꣢꣯पसम् । न꣡र्य꣢꣯ । अ꣣पसम् । अ꣡स्ता꣢꣯रम् । ए꣣षि । सूर्य ॥१४५०॥
स्वर रहित मन्त्र
उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥१४५०॥
स्वर रहित पद पाठ
उत् । घ । इत् । अभि । श्रुतामघम् । श्रुत । मघम् । वृषभम् । नर्यापसम् । नर्य । अपसम् । अस्तारम् । एषि । सूर्य ॥१४५०॥
सामवेद - मन्त्र संख्या : 1450
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में १२५ क्रमाङ्क पर परमात्मा को सम्बोधन की गयी थी। परमात्मा का प्रचार भी उन्नत राष्ट्र में ही हो सकता है, इसलिए यहाँ राष्ट्रोन्नति के निमित्त राजा का विषय वर्णित करते हैं।
पदार्थ
हे (सूर्य) सूर्य के समान प्रतापी वीर ! आप (श्रुतामघम्) प्रसिद्ध धनोंवाले, (वृषभम्) बलवान् (नर्यापसम्) मनुष्यों के हितकारक कर्मों को करनेवाले, (अस्तारम्) दुःख, दुर्गुण, दुर्व्यसन आदि को परे फ़ेंक देनेवाले प्रजाजन को (घ इत्) ही (अभि) लक्ष्य करके (उदेषि) राजा रूप में राष्ट्रगगन में उदित होते हो ॥१॥
भावार्थ
जिसके राज्य में सुयोग्य प्रजाएँ हैं, वही राजा सुयोग्य माना जाता है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या १२५)
विशेष
ऋषिः—सुकक्षः (शोभन अध्यात्मकक्षा वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
सूर्योदय, कहाँ ?
पदार्थ
इस मन्त्र का अर्थ १२५ संख्या पर इस प्रकार है- हे (सूर्य) = सारे संसार के सञ्चालक प्रभो ! (घ इत्) = निश्चय से आप अभि उदेषि-उस मनुष्य के हृदयाकाश में उदित होते हैं जो १. (श्रुतामघम्) = ज्ञानरूप ऐश्वर्य का स्वामी है, २. (वृषभम्) = शक्तिशाली है, ३. (नर्यापसम्) = मानवहित के कर्मों का करनेवाला है, ४.(अस्तारम्) = विषय-वासनाओं को अपने से दूर फेंकनेवाला है।
भावार्थ
हम ज्ञानैश्वर्यवाले, शक्तिशाली, मानवहित के कर्म करनेवाले, और वासनाओं को परे फेंकनेवाले बनें, जिससे हमारे हृदयाकाश में प्रभुरूप सूर्य का उदय हो ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ १२५ ] पृ० ६७।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके १२५ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्मप्रचारोऽप्युन्नत एव राष्ट्रे भवितुं शक्यमिति राष्ट्रोन्नत्यर्थं नृपतिविषय उच्यते।
पदार्थः
हे (सूर्य) सूर्य इव प्रतापिन् वीर ! त्वम् (श्रुतामघम्) प्रख्यातधनम्, (वृषभम्) नर्यापसम् नरहितकर्माणम्, (अस्तारम्) दुःखदुर्गुण- दुर्व्यसनादीनां दूरं प्रक्षेप्तारं प्रजाजनम् (घ इत्) एव (अभि) अभिलक्ष्य (उदेषि) नृपतित्वेन राष्ट्रगगने उद्गच्छसि ॥१॥
भावार्थः
यस्य राज्ये सुयोग्याः प्रजाः सन्ति स एव राजा सुयोग्यो मन्यते ॥१॥
इंग्लिश (2)
Meaning
O God, Thou alone exaltest the ruler, who is renowned for his glory, the fulfiller of the desires of his subjects, who works for the welfare of mankind, and casts away foes!
Translator Comment
See verse 125.
Meaning
O Surya, self-refulgent light of the world, you rise and move in the service of Indra, lord of the wealth of revelation, generous and virile, lover of humanity and dispeller of the darkness and negativities of the mind, soul and the universe. (Rg. 8-93-1)(Indra is interpreted in this Sukta as the omnipotent, self-refulgent lord and light of the universe, as the sublime soul, and as the enlightened mind according to the context of meaning reflected by the intra-structure of the mantra. )
गुजराती (1)
पदार्थ
પદાર્થ : (सूर्य) હે સરણશીલ અથવા સૂર્ય સમાન ઇન્દ્ર પરમાત્મન્ ! તું (श्रुतामघम्) પ્રસિદ્ધ ધનયુક્ત , (वृषभम्) સુખવર્ધક , (नर्यापसम्) નર હિતકારી કર્મવાળા , (अस्तारम्) અજ્ઞાન - અંધકારને ફેંકનાર - હટાવનાર સ્વરૂપને (अभि) અભિ - તેની તરફ લક્ષ્ય બતાવવાને (घ इत्) નિશ્ચયથી જ (उदेषि) ઉદય થાય છે - ઉપાસકોની અંદર સાક્ષાત્ થાય છે. (૧)
भावार्थ
ભાવાર્થ : પરમાત્મન્ ! તું સરળશીલ વા સૂર્ય સમાન બનીને ઉપાસકોની અંદર સાક્ષાત્ થાય છે. પોતાના પ્રસિદ્ધ ધનયુક્ત , સુખવર્ષક , નરહિત કર્મવાળા , અજ્ઞાન-અંધકાર વિનાશક સ્વરૂપને દર્શાવીને તથા ઉપાસકોને પણ પોતાના ગુણ સમાન બનવા પ્રભાવિત કરે છે. (૧)
मराठी (1)
भावार्थ
ज्याच्या राज्यात सुयोग्य प्रजा आहे, तोच राजा सुयोग्य मानला जातो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal