Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1456
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
15
इ꣡न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥१४५६॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥१४५६॥
स्वर रहित मन्त्र
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१४५६॥
स्वर रहित पद पाठ
इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥१४५६॥
सामवेद - मन्त्र संख्या : 1456
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २५९ क्रमाङ्क पर परमात्मा और आचार्य को सम्बोधित की गयी थी। यहाँ परमात्मा से प्रार्थना करते हैं।
पदार्थ
हे (इन्द्र) विघ्नविनाशक, विश्ववेत्ता, सर्वकारी, सर्वशक्तिमन् परमात्मन् ! आप (नः) हमें (क्रतुम्) प्रज्ञा और कर्म को (आ भर) प्रदान करो, (यथा) जिस प्रकार (पिता) पिता (पुत्रेभ्यः) सन्तानों को प्रदान करता है। हे (पुरुहूत) बहुतों से पुकारे जानेवाले जगदीश्वर ! आप (अस्मिन् यामनि) इस संसार-मार्ग में (नः) हमें (शिक्ष) कर्तव्य-अकर्तव्य की शिक्षा दो। (जीवाः) जीवन से अनुप्राणित हम, आपके पास से (ज्योतिः) दिव्य ज्योति को (अशीमहि) प्राप्त करें ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
जैसे माता, पिता और आचार्य मनुष्य के शिक्षक हैं, वैसे ही परमेश्वर भी है। वह अन्तरात्मा में प्रविष्ट हुआ सदा ही सत्य-असत्य का उपदेश करता रहता है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २५९)
विशेष
ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>
विषय
जैसे पिता पुत्रों के लिए [दृढ़ संकल्प व ज्योति ]
पदार्थ
२५९ संख्या पर मन्त्रार्थ इस प्रकार है – हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (नः) = हममें (क्रतुम्) = ज्ञानसङ्कल्प व कर्म को (आभर) = सर्वथा भर दीजिए। उसी प्रकार (यथा) = जैसेकि पिता (पुत्रेभ्यः) = पिता पुत्रों के लिए। हे (पुरुहूत) = पालन व पूरण करनेवाली पुकारवाले प्रभो ! (अस्मिन् यामनि) = इस जीवनयात्रा के मार्ग में (नः) = हमें शिक्ष- उत्तम प्रेरणा के अनुसार चलने में समर्थ बनाइए [शक् सन्] आपकी कृपा से (जीवा:) = जीते जी - इस जीवनकाल में ही हम (ज्योति:) = ज्ञान के प्रकाश को अशीमहि प्राप्त करें ।
भावार्थ
प्रभु कृपा से हम दृढ़ संकल्पवाले हों और प्रकाश का सेवन करें ।
विषय
missing
भावार्थ
हे इन्द्ररूप योगिन् आदित्य ! अथवा परमेश्वर (यथा) जिस प्रकार (पुत्रेभ्यः) अपने पुत्रों के लिये (पिता) उनका पालक समस्त आवश्यक भोजन वस्त्रादि पदार्थ लाता और उनको शिक्षा देता है उसी प्रकार आप भी (नः) हमें (ऋतुं) ज्ञान, बल और कर्म को (आ हर) उपदेश करके प्राप्त कराइये और (अस्मिन्) इस जीवनमय ऋतुरूप यज्ञ में हे (पुरुहूत) बहुतसी प्रजाओं से याद किये गये सर्व स्मरणीय परमात्मन् ! (नः शिक्ष) हमें शिक्षा दो। हम (जीवाः) जीवगण (यामनि) तेरी सिखाई ज्ञान प्रकाशमय व्यवस्था में रह कर (ज्योतिः) जीवन प्राण और ज्ञानमय ज्योति का (अशीमहि) भोग करें देखो अविकल सं० [२५९] भी।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २५९ क्रमाङ्के परमात्मानमाचार्यं नृपतिं च सम्बोधिता। अत्र परमात्मानं प्रार्थयते।
पदार्थः
हे (इन्द्र) विघ्नविहन्तः सर्वविद्य सर्वकारिन् सर्वशक्तिमन् परमात्मन् ! त्वम् (नः) अस्मभ्यम् (क्रतुम्) प्रज्ञां कर्म च (आ भर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) सन्तानेभ्यः क्रतुं प्रज्ञां कर्म च आहरति। हे (पुरुहूत) बहुभिराहूत जगदीश्वर ! त्वम् (अस्मिन् यामनि) एतस्मिन् संसारमार्गे (नः) अस्मान् (शिक्ष) कर्तव्याकर्तव्यं बोधय। (जीवाः) जीवनेनानुप्राणिताः वयम्, त्वत्सकाशात् (ज्योतिः) दिव्यं प्रकाशम् (अशीमहि) प्राप्नुयाम ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः
यथा माता पिताऽऽचार्यश्च मनुष्यस्य शिक्षकाः सन्ति तथा परमेश्वरोऽपि। सोऽन्तरात्मं प्रविष्टः सदैव सत्यासत्ये उपदिशति ॥१॥
इंग्लिश (2)
Meaning
O Yogi, give us wisdom, as a father gives wealth and knowledge to his son. O much-invoked Yogi, instruct us in this path of spiritual progress, so that we souls may receive thy light!
Translator Comment
See verse 259.
Meaning
Bring us the divine vision, will and intelligence as father does for his children. O lord universally invoked and worshipped, instruct us as a teacher at this present time so that we, ordinary souls, may have the new light of life and living experience of Divinity. (Rg. 7-32-26)
गुजराती (1)
पदार्थ
પદાર્થ : (पुरुहूत) અનેક પ્રકારથી આમંત્રિત કરવા યોગ્ય (इन्द्र) હે ઐશ્વર્યવાન પરમાત્મન્ ! (पुत्रेभ्यः यथा पिता) પુત્રોને માટે પિતાની સમાન (नः क्रतुम् आभर) અમારા માટે પ્રજ્ઞાન-શ્રેષ્ઠ જ્ઞાન સોંપી દે (नः शिक्ष) અમને સર્વસ્વ ગુણ સંપત્તિ પ્રદાન કર (अस्मिन् यामनि) આ સંસાર યાત્રામાં (जीवाः ज्योतिः अशीमहि) અમે જીવતાં-જીવનમાં જ તારી જ્યોતિ પ્રાપ્ત કરી શકીએ. (૭)
मराठी (1)
भावार्थ
जसे माता, पिता व आचार्य हे माणसांचे शिक्षक आहेत, तसाच परमेश्वरही आहे. तो अंतरात्म्यात प्रविष्ट होऊन सदैव सत्य-असत्याचा उपदेश करत असतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal