Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1457
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
21
मा꣢ नो꣣ अ꣡ज्ञा꣢ता वृ꣣ज꣡ना꣢ दुरा꣣ध्यो꣢३꣱मा꣡शि꣢वा꣣सो꣡ऽव꣢ क्रमुः । त्व꣡या꣢ व꣣यं꣢ प्र꣣व꣢तः꣣ श꣡श्व꣢तीर꣣पो꣡ऽति꣢ शूर तरामसि ॥१४५७॥
स्वर सहित पद पाठमा꣢ । नः꣢ । अ꣡ज्ञा꣢꣯ताः । अ । ज्ञा꣢ताः । वृज꣡नाः꣢ । दु꣣राध्यः꣢ । दुः꣣ । आध्यः꣢ । मा । अ꣡शि꣢꣯वासः । अ । शि꣣वासः । अ꣡व꣢꣯ । क्र꣣मुः । त्व꣡या꣢ । व꣣य꣢म् । प्र꣣व꣡तः꣢ । श꣡श्व꣢꣯तीः । अ꣣पः꣢ । अ꣡ति꣢꣯ । शू꣣र । तरामसि ॥१४५७॥
स्वर रहित मन्त्र
मा नो अज्ञाता वृजना दुराध्यो३माशिवासोऽव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥१४५७॥
स्वर रहित पद पाठ
मा । नः । अज्ञाताः । अ । ज्ञाताः । वृजनाः । दुराध्यः । दुः । आध्यः । मा । अशिवासः । अ । शिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥१४५७॥
सामवेद - मन्त्र संख्या : 1457
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में फिर परमात्मा से प्रार्थना है।
पदार्थ
हे (इन्द्र) जगदीश ! (मा) न तो (अज्ञाताः) अज्ञात (वृजनाः) बलवान् वा युद्ध करनेवाले (दुराध्यः) बुरे मनसूबे बाँधनेवाले शत्रु और (मा) न ही (अशिवासः) अभ्रद परिचित लोग (नः) हमें (अवक्रमुः) पददलित कर सकें। हे (शूर) वीर जगदीश्वर ! (त्वया) आपकी सहायता से (प्रवतः) उत्कृष्ट आचरणवाले (वयम्) हम आपके उपासक (शश्वतीः) बहुत सी (अपः) नदियों को अर्थात् नदियों के समान उमड़नेवाली बाधाओं को (अति तरामसि) पार कर लेवें ॥२॥
भावार्थ
जैसे शत्रु लोग, वैसे ही सम्बन्धी जन भी कभी-कभी पाप आदि कर्मों में लिप्त करते हैं और विघ्न भी धर्ममार्ग में बाधक होते हैं। परमेश्वर से बल पाकर उन सबको हम लाँघ जाएँ ॥२॥
पदार्थ
(शूर) हे पराक्रमशील परमात्मन्! (अज्ञाताः-वृजनाः-दुराध्यः) अज्ञात, प्राणवर्जक२ दोष दुष्टजन तथा दुर्विचार अहितचिन्तन विचार, चोर शत्रुजन३ अथवा ‘वृजनाः-दुराध्यः’ बलवान्४ विचार या चोर शत्रुजन (नः-मा अवक्रमुः) हमें न दबावें (अशिवासः-मा) पाप५ पापीजन भी हमें मत दबावें (त्वया) तेरे साथ—तेरी सहायता से (वयं प्रवतः शाश्वतीः-अपः) हम रक्षण पाए हुए६ या प्रवण हुई गहरी पुरातन से चली आई७ कामनाओं—वासनाओं को८ अथवा ‘प्रवतः शश्वतीरपः’ संवत्सर—वर्ष—जीवन के वर्षों को९ (अतितरामसि) पार कर जाते॥२॥
विशेष
<br>
विषय
सत्सङ्ग व साफल्य
पदार्थ
हे प्रभो ! आपकी कृपा से हम दृढ़ सङ्कल्प व ज्योति से युक्त हों और (नः) = हमें (अज्ञाता:) = अज्ञातप्रच्छन्नरूप से अन्दर प्रविष्ट हो जानेवाले अथवा [न ज्ञातं येषाम्] ज्ञानशून्य (वृजना:) = पापी (दुराध्यः) = दुष्ट ध्यान करनेवाले–सदा अशुभ का चिन्तन करनेवाले (अशिवासः) = अमङ्गलरूप लोग (मा मा अवक्रमुः) = हमारे समीप कदापि न आएँ । हमें कभी ऐसे लोगों का सङ्ग न प्राप्त हो । सदा सत्सङ्ग को प्राप्त होते हुए हम ज्ञान को प्राप्त करनेवाले पुण्यकृत्, स्वाध्याय – शुभचिन्तन करनेवाले और शिवा [मङ्गलरूप] ही बनें ।
(वयम्) = हम (त्वया प्रवत:) = तुझ रक्षक से [प्रवतः अवतिकर्मा – नि० १०.२०] (शश्वती:) = प्लुत गतिवाले, अर्थात् जिनके लिए हम अत्यन्त परिश्रम कर रहे हैं, ऐसे (अप:) = कर्मों को हे (शूर) = सब विघ्नों की हिंसा करनेवाले प्रभो ! (अति तरामसि) = पार कर जाएँ, अर्थात् सब कर्मों में हमें सफलता प्राप्त हो। वस्तुतः यदि मनुष्य प्रभु को अपना रक्षक अनुभव करता हुआ परिश्रमपूर्वक कर्म करता है तो विघ्नध्वंसकारी प्रभु उसे कर्म के पार पहुँचाते ही हैं।
भावार्थ
हम अशिव लोगों के सङ्ग से दूर रहें तथा प्रभुकृपा से परिश्रमपूर्वक कर्मों में साफल्य । का लाभ करें |
विषय
missing
भावार्थ
हे (इन्द्र) परमेश्वर ! हे गुरो ! (अज्ञाताः) बिना जाने पहिचाने लुके छिपे चोर (वृजनाः) पापी (दुराध्यः) दुष्ट, कूट, षड्यन्त्र करने हारे, कुटिलाचारी (अशिवासः) अमङ्गलकारक, नीच पुरुष और दुष्ट भाव (नः) हमें (मा अवक्रमुः) कभी न दबा सकें। हे (शूर) शूरवीर ! शत्रुओं को दमन करने में बड़े बलवन् प्रभो ! (त्वया) तुझ सहायक को पाकर (वयं) हमें (प्रवतः) अति विनयशील होकर भी (शश्वतीः) बहुत से (अपः) कार्यों को (अतितरामसि) निर्विघ्न समाप्त करें।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥
संस्कृत (1)
विषयः
अथ पुनरपि परमात्मा प्रार्थ्यते।
पदार्थः
हे (इन्द्र) जगदीश ! (मा) नैव (अज्ञाताः) अपरिचिताः (वृजनाः२) बलवन्तो योद्धारो वा। [‘मध्योदात्तं तु वृजनं वर्तते बलयुद्धयोः’ इति वेङ्कटमाधवः३। पुंसि चायमन्तर्णीतमत्वर्थः। ‘कॄपॄवृजिमन्दिनिधाञः क्युः।’ उ० २।८२ इत्यनेन वृजी वर्जने धातोः क्युः प्रत्ययः।] (दुराध्यः) दुरभिसन्धयः शत्रवः, (मा) नैव च अशिवासः अभ्रद्राः परिचिताः जनाः (नः) अस्मान् (अवक्रमुः) आक्राम्येयुः। [अवपूर्वः क्रमु पादविक्षेपे, लिङ्, ‘बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्।] हे (शूर) वीर जगदीश्वर ! (त्वया) तव साहाय्येन (प्रवतः) प्रकृष्टाचरणाः। [प्रोपसर्गात् ‘उपसर्गाच्छन्दसि’ धात्वर्थे।’ अ० ५।१।११८ इत्यनेन वतिः प्रत्ययः।] (वयम्) तवोपासकाः (शश्वतीः) बह्वीः (अपः) नदीः, नदीवत् उद्वेल्लतीः बाधाः इत्यर्थः (अति तरामसि) पारयेम ॥२॥४
भावार्थः
यथा शत्रवस्तथैव सम्बन्धिजना अपि कदाचित् पापादिकर्मणि लिम्पन्ति, विघ्नाश्चापि धर्ममार्गे बाधका जायन्ते। परमेश्वराद् बलं प्राप्य तान् सर्वान् वयमुल्लङ्घेमहि ॥२॥
इंग्लिश (2)
Meaning
O God, may not unknown gins, or malevolent, unhallowed^ foes over¬ power us. O Heroic God, may we through Thy assistance, accomplish all enterprises without let or hindrance!
Translator Comment
Both arms of God are knowledge and action.
Meaning
O lord almighty beyond fear, let not the ignorant and unknown, crooked intriguers, evil designers, and malevolent opponents in ambush attack us on way to you. May we, guided, directed and protected by you, cross the universal streams of life rushing down the slopes of time. (Rg. 7-32-27)
गुजराती (1)
पदार्थ
પદાર્થ : (शूरः) હે પરાક્રમશીલ પરમાત્મન્ ! (अज्ञाताः वृजनाः दुराध्यः) અજ્ઞાત, પ્રાણવર્જક, દોષ દુષ્ટજન તથા દુર્વિચાર, અહિતચિંતન, ચોર, શત્રુજન અથવા ‘વ્રજનાઃ-દુરાધ્યઃ'-બળવાન વિચાર અથવા ચોર, શત્રુજન (नः मा अवक्रमुः) અમને દબાવે નહિ. (अशिवासः मा) પાપ-પાપીજન પણ દબાવે નહિ. (त्वया) તારી સાથે-તારી સહાયતાથી (वयं प्रवतः शाश्वतीः अपः) અમે રક્ષણ પ્રાપ્ત કરેલાં અથવા પ્રવણ થયેલી ગંભીર સનાતન ચાલી આવેલી કામનાઓ-વાસનાઓને અથવા પ્રવતઃ-શશ્વતીરપ-સંવત્સર-વર્ષ જીવનના વર્ષોને (अतितरामसि) પાર કરીએ. (૨)
मराठी (1)
भावार्थ
शत्रू व नातेवाईक ही कधी कधी पापात लिप्त करतात व विघ्नेही धर्ममार्गात बाधक बनतात. परमेश्वराकडून बल प्राप्त करून त्या सर्वांना आम्ही दूर करावे. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal