Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1486
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्रः छन्दः - अष्टिः स्वरः - मध्यमः काण्ड नाम -
    20

    त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सो꣢꣯ममपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८६॥

    स्वर सहित पद पाठ

    त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣢वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣡थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । सः । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८६॥


    स्वर रहित मन्त्र

    त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८६॥


    स्वर रहित पद पाठ

    त्रिकद्रुकेषु । त्रि । कद्रुकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८६॥

    सामवेद - मन्त्र संख्या : 1486
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४५७ क्रमाङ्क पर सूर्य-चन्द्र और गुरु-शिष्य में की गयी थी। यहाँ उपास्य-उपासक का विषय दर्शाते हैं।

    पदार्थ

    (त्रिकद्रुकेषु) तीन ऋग्, यजुः, साम रूप साधनोंवाले उपासना-यज्ञों में (महिषः) महान् जीवात्मा (विष्णुना) सर्वव्यापक परमात्मा से (सुतम्) चुआए हुए, (यवाशिरम्) योगाभ्यास से परिपक्व, (तुविशुष्मम्) बहुत बलदायक (सोमम्) ब्रह्मानन्द-रस को (यथावशम्) यथेच्छ (अपिबत्) पीता है। (सः) वह ब्रह्मानन्द-रस (महाम्) महान्, (उरुम्) विस्तृत ज्ञानवाले (ईम्) इस जीवात्मा को (महि कर्म) महान् कर्म (कर्तवे) करने के लिए (ममाद) उत्साहित करता है। (सः) वह (देवः) प्रकाशक, (सत्यः) सत्य, (इन्दुः) उपासक को भिगोनेवाला ब्रह्मानन्द--रस (देवम्) दिव्य-गुण-युक्त, (सत्यम्) सत्य के प्रेमी (एनम् इन्द्रम्) इस जीवात्मा को (सश्चत्) निरन्तर प्राप्त होता रहता है ॥१॥

    भावार्थ

    वेदमन्त्रों के गानपूर्वक मनुष्य जब परमात्मा को ध्याता है,तब परमात्मा के पास से धारा-प्रवाह में बहता हुआ परमानन्द-रस उसके आत्मा को निरन्तर नहलाता रहता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४५७)

    विशेष

    ऋषिः—गृत्समदः (मेधावी हर्षालु उपासक)॥ देवता—इन्द्र (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अत्यष्टिः॥<br>

    इस भाष्य को एडिट करें

    विषय

    इन्दुः इन्द्रम् सश्चत्

    पदार्थ

    प्रस्तुत मन्त्र का अर्थ संख्या ४५७ पर द्रष्टव्य है । 
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [४५७] पृ० २२८।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४५७ क्रमाङ्के सूर्यचन्द्रविषये गुरुशिष्यविषये च व्याख्याता। अत्रोपास्योपासकविषयः प्रदर्श्यते।

    पदार्थः

    (त्रिकद्रुकेषु) त्रीणि ऋग्यजुःसामरूपाणि कद्रुकाणि साधनानि येषु तेषु उपासनायज्ञेषु (महिषः) महान् जीवात्मा (विष्णुना) सर्वव्यापकेन परमात्मना (सुतम्) क्षारितम् (यवाशिरम्) योगाभ्यासेन परिपक्वम् (तुविशुष्मम्) बहुबल-प्रदम् (सोमम्) ब्रह्मानन्दरसम् (यथावशम्) यथेच्छम् (अपिबत्) पिबति। (सः) ब्रह्मानन्दरसः (महाम्) महान्तम्, (उरुम्) विस्तीर्णज्ञानम् (ईम्) एनं जीवात्मानम् (महि कर्म) महत् कर्म (कर्तवे) कर्तुम् (ममाद) उत्साहयति। (सः) असौ (देवः) प्रकाशकः, (सत्यः) अवितथः (इन्दुः) उपासकस्य क्लेदकः ब्रह्मानन्दरसः (देवम्) दिव्यगुणम्, (सत्यम्) सत्यप्रियम् (एनम् इन्द्रम्) एतं जीवात्मानम् (सश्चत्) निरन्तरं प्राप्नोति ॥१॥२

    भावार्थः

    वेदमन्त्रगानपुरस्सरं मानवो यदा परमात्मानं ध्यायति तदा परमात्मसकाशाद् धाराप्रवाहेण प्रवहन् परमानन्दरसस्तदात्मानं नैरन्तर्येण स्नपयति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The highly venerable and strong soul enjoys according to its capacity, the knowledge and pleasure (efficacious like the Soma juice mixed with barley) created by the Omnipresent God in the three parts of the world. The same soul always remains full of joy for attaining mighty achievements. The learned soul attains to God, the Almighty, Vast, and the Lord of innumerable powers. The true lustrous soul achieves this True Refulgent God.

    Translator Comment

    $ See verse 457. Swami Dayananda has translated कद्रकेषु as लोकेषु in his commentary on the Rigveda. Three parts of the world refer to the Earth, the Atmosphere and the Sun.

    इस भाष्य को एडिट करें

    Meaning

    The great and powerful sun drinks up the soma, essence of vital juices reinforced with herbal elixir, matured in three containers, i. e. , the earth, the sky and the heaven of light, and distilled by light and wind while it shines and energises the essences. He who delights in energising this sun, greatest of the great in nature, to do great things, who blesses and continues to bless this blazing power of light is the eternal, ever true, self-refulgent Lord Supreme, blissful as the moon. And he who would love to do great things vast and worthy of the great, he, true and bright as the moon, should serve and meditate on this lord of unbounded light and energy. (Rg. 2-22-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (त्रिकद्रुकेषु) ત્રણેય - પરમ, મધ્ય અને અવર પૃથિવીઓમાં લોકત્રયમાં-ત્રિલોકીમાં (महिषः) મહાન ઇન્દ્ર પરમાત્મા (तुविशुष्मः) અત્યંત બળવાન (विष्णुना यथावशं सुतम्) ઓજથી-આત્મભાવથી શ્રદ્ધાનુસાર નિષ્પાદિત (यवाशिरम्) પાપ દ્વેષ પ્રવૃત્તિઓને દૂર કરનારી ભાવનાઓથી યુક્ત (सोमम्) ઉપાસનારસનું (अपिबत्) પાન કરે છે-સ્વીકાર કરે છે (तृम्पत्) તૃપ્ત થાય છે-કૃપા કરે છે (सः ईम्) તે પરમાત્મા (महि कर्म कर्त्तवे) અભીષ્ટ કર્મ-કૃપા અથવા સુખ પ્રદાન કર્મ કરવા માટે (ममाद) પ્રસન્ન બની જાય છે (सः) તે (सत्यः इन्दुः देवः) સત્ય અથવા નિત્ય ઇન્દ્રમાન-સોમવાન-ઉપાસનારસવાળા દેવસ્વરૂપમાં પહોંચેલા મુમુક્ષુ-જીવનમુક્ત બનેલ ઉપાસક (महाम् उरुम्) મહાન અનન્ત (एनं सत्यम् इन्द्र देवम्) એ સત્ય સ્વરૂપ અર્થાત્ નિત્ય ઐશ્વર્યવાન પરમાત્મ દેવને (सश्चत्) પ્રાપ્ત કરે છે-સમાગમ કરે છે. (૧)

     

    भावार्थ

    ભાવાર્થ : લોકત્રય અર્થાત્ ત્રિલોકમાં વિરાજમાન, મહાન તથા બળવાનોથી પણ બળવાન પરમાત્મા ઉપાસકના આત્મભાવથી નિષ્પન્ન, શ્રદ્ધાપૂર્વક, પાપ-દ્વેષ વિનાશક ભાવનાયુક્ત ઉપાસનારસના રસનો સ્વીકાર કરીને કૃપા તથા સુખપ્રદાન કર્મ કરવા માટે પ્રસન્ન બની જાય છે, ત્યારે એ ઉપાસનારસના સમર્પણકર્તા સત્યદેવ-મુમુક્ષુ જીવનમુક્ત બનીને-તે મહાન, અનન્ત, નિત્ય પરમાત્મદેવને પ્રાપ્ત થાય છે, સમાગમ કરે છે. (૧)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वेदमंत्राचे गान गात मनुष्य जेव्हा परमेश्वराचे ध्यान करतो, तेव्हा परमात्म्याकडून धारा-प्रवाहात वाहणारा परमानंद-रस त्याच्या आत्म्याला सतत स्नान घालतो. ॥१॥

    इस भाष्य को एडिट करें
    Top