Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1513
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
30
दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओह꣢ते ॥१५१३॥
स्वर सहित पद पाठदे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥१५१३॥
स्वर रहित मन्त्र
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१५१३॥
स्वर रहित पद पाठ
देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥१५१३॥
सामवेद - मन्त्र संख्या : 1513
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५ क्रमाङ्क पर परमेश्वर की उपासना के विषय में की जा चुकी है। यहाँ अग्निहोत्र का विषय कहते हैं।
पदार्थ
हे मनुष्यो ! (द्रविणोदाः) आरोग्यरूप धन वा बल देनेवाला, (देवः) प्रकाश से परिपूर्ण और प्रकाश देनेवाला यज्ञाग्नि (वः) तुम्हारी (पूर्णाम्) केसर, कस्तूरी आदि से मिश्रित घी से पूर्ण, (आसिचम्) सींचनेवाली सुव्रा को (विवष्टु) ग्रहण करे। तुम (उत्सिञ्चध्वं वा) सुगन्धित द्रव्यों से मिश्रित घृत की आहुतियों से उस अग्नि को सींचो, (उपपृणध्वं वा) और आहुति देने से खाली हुई स्रुवा को फिर घृत से भरो। (आत् इत्) तदनन्तर ही (देवः) प्रदीप्त यज्ञाग्नि (वः) तुम अग्निहोत्रियों को (ओहते) यज्ञ के लाभ प्राप्त करायेगा ॥१॥
भावार्थ
बारम्बार आहुति देने से यज्ञाग्नि आरोग्य, दीप्ति आदि लाभों से याज्ञिकों का उपकार करता हुआ परमेश्वर की उपासना में भी सहायक होता है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५५)
विशेष
ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>
विषय
दो, प्रभु देंगे [Spend and God will send]
पदार्थ
(सिंचध्वम्) = हे मनुष्यो ! अपने हृदयों को दया की भावना से इतना सींचो कि (उत्) = यह दया का प्रवाह बाहर बहने लगे । (आ) = और (उप) = दुःखियों के समीप पहुँचकर (पृणध्वम्) = उनके जीवन को सुखी बनाओ । (आत् इत्) = उसके पश्चात् अवश्य ही (वः) = तुम्हें (देवः) = प्रभु ओहते प्राप्त होते हैं । वे प्रभु (पूर्णां आसिचम्) = हृदय में दया की भावना के पूर्ण सेचन को (विवष्टु) = चाहते हैं । संकोच न करो, क्योंकि (वः) = तुम्हें (देवः) = वे प्रभु (द्रविणोदाः) = धन देनेवाले हैं।
भावार्थ
हमारे हृदय दया के उमड़ते हुए समुद्र हों ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ ५५ ] पृ० २६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१,९ प्रियमेधः। २ नृमेधपुरुमेधौ। ३, ७ त्र्यरुणत्रसदस्यू। ४ शुनःशेप आजीगर्तिः। ५ वत्सः काण्वः। ६ अग्निस्तापसः। ८ विश्वमना वैयश्वः। १० वसिष्ठः। सोभरिः काण्वः। १२ शतं वैखानसाः। १३ वसूयव आत्रेयाः। १४ गोतमो राहूगणः। १५ केतुराग्नेयः। १६ विरूप आंगिरसः॥ देवता—१, २, ५, ८ इन्द्रः। ३, ७ पवमानः सोमः। ४, १०—१६ अग्निः। ६ विश्वेदेवाः। ९ समेति॥ छन्दः—१, ४, ५, १२—१६ गायत्री। २, १० प्रागाथं। ३, ७, ११ बृहती। ६ अनुष्टुप् ८ उष्णिक् ९ निचिदुष्णिक्॥ स्वरः—१, ४, ५, १२—१६ षड्जः। २, ३, ७, १०, ११ मध्यमः। ६ गान्धारः। ८, ९ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५५ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राग्निहोत्रविषय उच्यते।
पदार्थः
हे मानवाः ! (द्रविणोदाः) द्रविणः आरोग्यधनं बलं वा तस्य दाता, (देवः) प्रकाशपूर्णः प्रकाशकश्च यज्ञाग्निः (वः) युष्माकम् (पूर्णाम्) केसरकस्तूर्यादिमिश्रितेन घृतेन परिपूर्णाम् (आसिचम्) आसेक्त्रीं स्रुचम् (विवष्टु) गृह्णीयात्। यूयम् (उत्सिञ्चध्वं वा) सुगन्धिद्रव्यमिश्रित- घृताहुतिभिः तं यज्ञाग्निं स्नपयत च, (उपपृणध्वं च) रिक्तीभूतां स्रुचं पुनर्घृतैः पूरयत च। [वा शब्दः समुच्चये। ‘अथापि समुच्चये भवति (१।५)’ इति निरुक्तप्रामाण्यात्।] (आत् इत्) तदनन्तरमेव (देवः) दीप्तो यज्ञाग्निः (वः) युष्मान् अग्निहोत्रिणः (ओहते) यज्ञलाभान् वहति प्रापयति। [वह प्रापणे, धातोश्छान्दसं सम्प्रसारणम्] ॥१॥२
भावार्थः
पुनः पुनराहुतिप्रदानेन यज्ञाग्निरारोग्यदीप्त्यादिभिर्लाभैर्याज्ञिकानुप- कुर्वन् परमेश्वरोपासनायामपि सहायको भवति ॥१॥
इंग्लिश (2)
Meaning
0 men, fire, the giver of wealth and strength, desires your full oblation. Pour out the oblation in full, fill it again. Then will fire speedily give Ye the desired fruit.
Meaning
Agni, self-refulgent lord giver of wealth, honour and excellence, loves to have your fire of yajnic action sprinkled with overflowing ladle of ghrta and the highest refined action. Serve him closely, feed the fire to the full, let the flames rise, and the generous lord refulgent would lead you to the heights of prosperity and excellence. (Rg. 7-16-11)
गुजराती (1)
पदार्थ
પદાર્થ : (द्रविणोदाः देवः) દ્રવિણ = ધન – મોક્ષ ઐશ્વર્યના આપનાર પરમાત્મા (वः पूर्णाम् आसिचम्) ઉપાસના જનોની-તમારી-પોતાની હૃદયના ભાવથી પૂર્ણ સ્નિગ્ધ ઉપાસનાસ્થાન હૃદયભૂમિને (विवष्टु) વિશેષ રૂપથી ચાહે છે. તેથી (उत्सिञ्चिध्वं वा उपपृणध्वं वा) તમે તમારી સ્નિગ્ધ ઉપાસના ધારાથી પરમાત્માને સિંચો અને સંપૂર્ણ ભરી દો.(आत् इत्) ત્યારપછી - તુરત જ (देवः वः ओहते) પરમાત્મ દેવ તમને પોતાની તરફ સર્વત્રથી વહન કરી લે છે - પોતાનામાં સ્થાન આપી દે છે. (૧)
भावार्थ
ભાવાર્થ : તે મોક્ષદાતા પરમાત્મા ઉપાસકની સ્નેહભરી ઉપાસના સ્થલી હૃદયભૂમિને ચાહે છે. જ્યારે ઉપાસક પોતાની સ્નેહપૂર્ણ ઉપાસનાની ધારાથી તેને સિંચે અને સિંચતાં-સિંચતાં તેને સંપૂર્ણ ભરી દે અર્થાત્ સિંચાતાં-સિંચતાં સિંચવાની આત્મશક્તિ સમાપ્ત કરી નાખે, ત્યારે પરમાત્મા તેને પોતાની પરમ દયાથી ઉપર ઉઠાવીને, તેને દેહબંધનથી છોડાવીને, પોતાના આશ્રયમાં લઈને અમૃતરૂપ મોક્ષ પ્રદાન કરે છે. (૧)
मराठी (1)
भावार्थ
वारंवार आहुती देण्याने यज्ञाग्नी आरोग्य, दीप्ती इत्यादी लाभांनी याज्ञिकांचा उपकार करत परमेश्वराच्या उपासनेतही सहायक असतो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal