Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1518
    ऋषिः - शतं वैखानसाः देवता - अग्निः पवमानः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    37

    अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१५१८॥

    स्वर सहित पद पाठ

    अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बाध꣣स्व । दु꣣च्छु꣡ना꣢म् ॥१५१८॥


    स्वर रहित मन्त्र

    अग्न आयूꣳषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१५१८॥


    स्वर रहित पद पाठ

    अग्ने । आयूꣳषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥१५१८॥

    सामवेद - मन्त्र संख्या : 1518
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ६२७ क्रमाङ्क पर परमात्मा, विद्वान् और राजा को तथा उत्तरार्चिक में १४६४ क्रमाङ्क पर आचार्य को सम्बोधित की गयी थी। यहाँ योगिराज को सम्बोधन करते हैं।

    पदार्थ

    हे (अग्ने) विद्वान् योगिराज ! आप (नः) हमारे लिए (ऊर्जम्) प्राणबल (इषं च) और इच्छासिद्धि को (आसुव) प्रदान करो। (दुच्छुनाम्) योगमार्ग में विघ्नभूत दुश्चरित्रता को (आरे) दूर (बाधस्व) धकेल दो ॥१॥

    भावार्थ

    सिद्ध योगियों के निर्देशन में योगाभ्यास करने से जिज्ञासुओं का जीवन निष्कलङ्क हो जाता है और वे प्राणसिद्धियों तथा इच्छासिद्धियों को शीघ्र ही प्राप्त कर लेते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ६२७, १४६४)

    विशेष

    ऋषिः—शतं वैखानसः-ऋषयः (बहुत सारे अमृत आनन्द का विशेष खनन—खोज करने वाले उपासकजन)॥<br>देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥

    इस भाष्य को एडिट करें

    विषय

    दुर्वृत्तियों का दूरीकरण

    पदार्थ

    ६२७ संख्या पर इस मन्त्र का अर्थ इस प्रकार है

    सैकड़ों बुराइयों को उखाड़कर फेंकनेवाला ‘शतं वैखानस' प्रभु से आराधना करता है— अग्ने सब बुराइयों को भस्म करके उन्नति को सिद्ध करनेवाले प्रभो! आप (न:) = हमारे (आयूँषि) = जीवनों को (पवसे) = पवित्र करते हो। आप (ऊर्जम्) = बल और प्राणशक्ति को (इषम्) = प्रेरणा को व प्रकृष्ट गति को (नः) = हमें (आसुव) = प्राप्त कराइए । आप कृपया (दुच्छुनाम्) = दुर्वृत्तियों [शुन् गतौ] को आरे दूर (वाधस्व) = रोक दीजिए - हमसे दूर भगा दीजिए ।

    भावार्थ

    ‘पवमान' प्रभु के ध्यान से हमारा जीवन पवित्र बने।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [६८७] पृ० ३१६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१,९ प्रियमेधः। २ नृमेधपुरुमेधौ। ३, ७ त्र्यरुणत्रसदस्यू। ४ शुनःशेप आजीगर्तिः। ५ वत्सः काण्वः। ६ अग्निस्तापसः। ८ विश्वमना वैयश्वः। १० वसिष्ठः। सोभरिः काण्वः। १२ शतं वैखानसाः। १३ वसूयव आत्रेयाः। १४ गोतमो राहूगणः। १५ केतुराग्नेयः। १६ विरूप आंगिरसः॥ देवता—१, २, ५, ८ इन्द्रः। ३, ७ पवमानः सोमः। ४, १०—१६ अग्निः। ६ विश्वेदेवाः। ९ समेति॥ छन्दः—१, ४, ५, १२—१६ गायत्री। २, १० प्रागाथं। ३, ७, ११ बृहती। ६ अनुष्टुप् ८ उष्णिक् ९ निचिदुष्णिक्॥ स्वरः—१, ४, ५, १२—१६ षड्जः। २, ३, ७, १०, ११ मध्यमः। ६ गान्धारः। ८, ९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च, उत्तरार्चिके च १४६४ क्रमाङ्के आचार्यं सम्बोधिता। अत्र योगिराडुच्यते।

    पदार्थः

    हे (अग्ने) विद्वन् योगिराट्। त्वम् (आयूंषि) योगसाधकानां जीवनानि (पवसे) पुनासि, त्वम् (नः) अस्मभ्यम् (ऊर्जम्) प्राणबलम् (इषं च) इच्छासिद्धिं च (आसुव) प्रदेहि। (दुच्छुनाम्) योगमार्गे विघ्नभूतां दुश्चरित्रताम् (आरे) दूरे (बाधस्व) प्रक्षिप ॥१॥२

    भावार्थः

    सिद्धानां योगिनां निर्देशने योगाभ्यासेन जिज्ञासूनां जीवनं निष्कलङ्कं जायते, तैः प्राणसिद्धय इच्छासिद्धयश्च सद्यः प्राप्यन्ते ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, Thou pourest life, send down upon us food and vigorous strength, drive Thou evil feelings far away !

    Translator Comment

    See verse 627.

    इस भाष्य को एडिट करें

    Meaning

    Agni, heat and energy of life divine, give us good health and long age with purity, create and bring us food, energy and excellence, and throw off and keep away all evils and negativities from us. (Rg. 9-66-19)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अग्ने) હે અગ્રણી પરમાત્મન્ ! (आयूंषि पवसे) પ્રાણોને પ્રેરિત કર (ऊर्जम् इर्ष च नः आसुवः) તેથી રસાત્મક સૂક્ષ્મભોગને મોક્ષરૂપ આયુનું ફળ અને સ્થૂળ અન્નભોગ તથા સંસારમાં ભૌતિક પ્રાણોનું ફળ અન્ન અમારે માટે ઉત્પન્ન કર (दुच्छूना

    भावार्थ

    ભાવાર્થ : હે અગ્રણી પરમાત્મન્ ! તું અમારા પ્રાણોને અગ્ર-અગ્ર પ્રેરિત કર, ભૌતિકતાથી ઉન્નતિ કરતા મોક્ષધામમાં, અમૃતરૂપ ધારણ કરીએ. આ જગતમાં સ્થૂળ અન્નભોગોને પ્રાપ્ત કરાવીને ફરી મોક્ષધામમાં અમૃતરસને પણ પ્રાપ્ત કરાવ. આ લોકની એ દુષ્પ્રવૃત્તિને દૂર હટાવ. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    सिद्ध योग्यांच्या निर्देशनाद्वारे योगाभ्यास करण्याने जिज्ञासूंचे जीवन निष्कलंक होते व ते प्राणसिद्धी व इच्छासिद्धींना ताबडतोब प्राप्त करतात. ॥३॥

    इस भाष्य को एडिट करें
    Top