Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1517
    ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
    29

    प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥

    स्वर सहित पद पाठ

    प्र꣢ । दै꣡वो꣢꣯दासः । दै꣡वः꣢꣯ । दा꣣सः । अग्निः꣢ । दे꣣वः꣢ । इ꣡न्द्रः꣢꣯ । न । म꣣ज्म꣡ना꣢ । अ꣡नु꣢꣯ । मा꣣त꣡र꣢म् । पृ꣣थिवी꣢म् । वि । वा꣣वृते । तस्थौ꣣ । ना꣡क꣢꣯स्य । श꣡र्म꣢꣯णि ॥१५१७॥


    स्वर रहित मन्त्र

    प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥


    स्वर रहित पद पाठ

    प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि ॥१५१७॥

    सामवेद - मन्त्र संख्या : 1517
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा की पूर्वार्चिक में ५१ क्रमाङ्क पर परमात्मा की महिमा के विषय में व्याख्या की गयी थी। यहाँ परमात्मा और राजा दोनों का विषय कहते हैं।

    पदार्थ

    (दैवोदासः) आनन्द का दाता, (देवः) प्रकाशक (अग्निः) अग्रनायक जगदीश्वर वा राजा (इन्द्रः न) सूर्य के समान (मज्मना) बल से (मातरं पृथिवीम्) माता के समान पालन करनेवाली भूमि को (अनु विवावृते) अनुकूलता से पालता है और (नाकस्य) सुख की (शर्मणि) रक्षा में (तस्थौ) उद्यत रहता है ॥३॥ यहाँ उपमालङ्कार है ॥३॥

    भावार्थ

    जैसे जगदीश्वर प्रजाओं को योगक्षेम प्रदान करता है और भूमि का पालन करता है, वैसे ही राजा भी करे ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५१)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    यात्रा की पूर्ति

    पदार्थ

    १. (दैवोदासः) = उस देव का सेवक, २. (अग्निः) = उन्नतिशील, ३. (देवः) = संसार को क्रीडामय समझनेवाला, ४. (इन्द्रो न) = परमैश्वर्यशाली प्रभु के समान बननेवाला व्यक्ति (प्र मज्मना) = प्रकर्षेण उस प्रभु में लीन होने के द्वारा, (मातरं पृथिवीं अनु) = इस भूमि माता पर रहने के पश्चात् (विवावृते) = लौट जाता है और (नाकस्य शर्मणि) = मोक्षसुख में तस्थौ स्थित होता है ।

    भावार्थ

    हम जीवन को यात्रा समझें और इसे पूर्ण करके अपने घर में वापस पहुँच जाएँ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [११] पृ० २३।

    टिप्पणी

    ‘प्रतीकमात्रमिदम्’। ‘क्वचित्पूर्णाऽपि’ ऋक् पठ्यते।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१,९ प्रियमेधः। २ नृमेधपुरुमेधौ। ३, ७ त्र्यरुणत्रसदस्यू। ४ शुनःशेप आजीगर्तिः। ५ वत्सः काण्वः। ६ अग्निस्तापसः। ८ विश्वमना वैयश्वः। १० वसिष्ठः। सोभरिः काण्वः। १२ शतं वैखानसाः। १३ वसूयव आत्रेयाः। १४ गोतमो राहूगणः। १५ केतुराग्नेयः। १६ विरूप आंगिरसः॥ देवता—१, २, ५, ८ इन्द्रः। ३, ७ पवमानः सोमः। ४, १०—१६ अग्निः। ६ विश्वेदेवाः। ९ समेति॥ छन्दः—१, ४, ५, १२—१६ गायत्री। २, १० प्रागाथं। ३, ७, ११ बृहती। ६ अनुष्टुप् ८ उष्णिक् ९ निचिदुष्णिक्॥ स्वरः—१, ४, ५, १२—१६ षड्जः। २, ३, ७, १०, ११ मध्यमः। ६ गान्धारः। ८, ९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीया ऋक् पूर्वार्चिके ५१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।

    पदार्थः

    (दैवोदासः) दासति ददातीति दासः। दिवः आनन्दस्य दासः दाता दिवोदासः, स एव दैवोदासः। [दासतिः ददातिकर्मा। निघं० ३।२०। दीव्यतिरत्र मोदार्थः स्वार्थिकस्तद्धितप्रत्ययः।] (देवः) प्रकाशकः (अग्निः) अग्रनायकः जगदीश्वरो नृपतिर्वा (इन्द्रः न) सूर्यः इव (मज्मना) बलेन (मातरं पृथिवीम्) मातृवत् पालयित्रीं भूमिम् (अनु वि वावृते) अनुकूलतया पालयति, किञ्च (नाकस्य) सुखस्य (शर्मणि) रक्षणे (तस्थौ) तिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥

    भावार्थः

    यथा जगदीश्वरः प्रजाभ्यो योगक्षेमं प्रयच्छति भूमिं च पालयति, तथैव नृपतिरपि कुर्यात् ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The light produced in heaven with full splendour, like the blazing Sun, with its might, overshadows the Earth, the mother of all beings, and stands in high-heaven’s dwelling place.

    Translator Comment

    See verse 51.

    इस भाष्य को एडिट करें

    Meaning

    Agni, the sun, lover of holy admirers, sitting as if on top of heaven in glory, turns his rays of light in circuit to the mother earth for her children. (Rg. 8-103-2)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (दैवोदासः अग्निः देवः) દ્યુલોકના દર્શક સૂર્યમાં વિદ્યમાન - પરમાત્મા દેવ (ओ३म् नाकस्य शर्मणि तस्थौ) આનંદના ગૃહ મોક્ષધામમાં સ્થિર થઈને (मातरं पृथिवीं प्रवावृते अनु ' अनुवावृते ' ' विवावृते ') સમસ્ત પદાર્થોની નિર્માત્રી પ્રથિત જગતી સૃષ્ટિના પ્રતિ પુનઃ પુનઃ પ્રવૃત્ત થાય છે - ઉત્પન્ન કરે છે, પુનઃ પુનઃ વિવૃત્ત થાય છે તેથી વિગત થાય છે - તેનો સંહાર કરે છે; એ એવો છે (इन्द्रः नः मज्मना) જેમ રાજા શાસન બળથી રાષ્ટ્રનું નિર્માણ અને વૃદ્ધિ કરે છે, તેનું રક્ષણ કરે છે અને તેનાથી નિવૃત્ત પણ થઈ જાય છે; તે એવો પરમાત્મા મોક્ષથી પૂર્વ મારા હૃદયમાં પ્રાપ્ત થાય. (૨) 

    भावार्थ

    ભાવાર્થ : સૂર્યના પ્રકાશ અને તાપનો પ્રભાવ મહાન છે, પરન્તુ તેમાં પ્રકાશ અને તાપ આપનાર તેની અંદર રહેલ વ્યાપક ओ३म् - બ્રહ્મ પરમાત્મા છે તે જ મુક્ત આત્માઓને મોક્ષરૂપ આનંદ ભવનમાં વસાવે છે અને તે જ આ વિસ્તૃત સૃષ્ટિને ઉત્પન્ન કરે છે, ધારણ કરે છે અને અન્તમાં તેનો પ્રલય કરે છે, તેને હૃદયમાં ધારણ કરવો જોઈએ. (૭)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसा जगदीश्वर प्रजेला योगक्षेम प्रदान करतो व भूमीचे पालन करतो, तसेच राजानेही करावे. ॥३॥

    इस भाष्य को एडिट करें
    Top