Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1577
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
24
इ꣡न्द्रा꣢ग्नी꣣ अ꣡प꣢स꣣स्प꣢꣯र्युप꣣ प्र꣡ य꣢न्ति धी꣣त꣡यः꣢ । ऋ꣣त꣡स्य꣢ प꣣थ्या꣢३ अ꣡नु꣢ ॥१५७७॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣡प꣢꣯सः । प꣡रि꣢꣯ । उ꣡प꣢꣯ । प्र । य꣣न्ति । धीत꣡यः꣢ । ऋ꣣त꣡स्य꣢ । प꣣थ्याः꣢ । अ꣡नु꣢꣯ ॥१५७७॥
स्वर रहित मन्त्र
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या३ अनु ॥१५७७॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु ॥१५७७॥
सामवेद - मन्त्र संख्या : 1577
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे फिर जीवात्मा और परमात्मा का ही विषय उपदिष्ट है।
पदार्थ
हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (धीतयः) ध्यानकर्ता लोग (ऋतस्य) सत्य के (पथ्याः) मार्गों का (अनु) अनुसरण करते हुए (अपसः परि) धर्म कर्मों के पार पहुँच कर, तुम दोनों को (उप प्र यन्ति) प्राप्त कर लेते हैं ॥३॥
भावार्थ
जीवन में सत्य मार्ग का अनुसरण और परमेश्वर की प्राप्ति, यह मनुष्य का लक्ष्य है ॥३॥
पदार्थ
(इन्द्राग्नी) हे ऐश्वर्यवन् तथा ज्ञानप्रकाशस्वरूप परमात्मन् (अपसः-परि) तेरे दर्शन कर्म को अधिकृत कर—लक्ष्य कर (धीतयः) प्रज्ञाएँ—अर्थात् स्तुतियाँ६ (ऋतस्य पथ्याः-अनु) अध्यात्मयज्ञ के मार्गों के७ अनुसार८ (उप प्रयन्ति) तेरी ओर या तुझे प्राप्त होती हैं॥३॥
विशेष
<br>
पदार्थ
इस मन्त्र की व्याख्या के लिए मन्त्र संख्या १६९४ देखें ।
विषय
missing
भावार्थ
हे (इन्द्राग्नी) पूर्वोक्न इन्द्र और अग्ने ! (धीतयः) ध्यान करने हारे विद्वान्जन (ऋतस्य) ब्रह्मज्ञान के (पथ्या) मार्गों को (अनु) अनुगमन करते हुए (अपसः) कर्मों को (परि उप प्रयान्ति) पार कर के आपके समीप तक पहुंच जाते हैं।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
अथ पुनरपि जीवात्मपरमात्मविषय उपदिश्यते।
पदार्थः
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (धीतयः) ध्यानकर्तारो जनाः (ऋतस्य) सत्यस्य (पथ्याः) मार्गान् (अनु) अनुसरन्तः (अपसः परि) धर्मकर्मणां पारं प्राप्य, युवाम् (उप प्र यन्ति) उप प्राप्नुवन्ति ॥३॥२
भावार्थः
जीवने सत्यमार्गानुगमनं परमेश्वरप्राप्तिश्चेति मनुष्यस्य लक्ष्यम् ॥३॥
इंग्लिश (2)
Meaning
O God and soul, meditative learned persons, following in the wake of the teachings of divine knowledge, reach Ye, through disinterested acts!
Meaning
Indra and Agni, lord of power and lord of light and law, the pioneer forces of action and reflection go forward, all round, and close to the target, following the paths of truth and law of rectitude. (Swami Dayanand interprets Indra and Agni as wind and electric energy of space, and the movements of this energy in waves directed to the targets of purpose). (Rg. 3-12-7)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्राग्नी) હે ઐશ્વર્યવાન તથા જ્ઞાનપ્રકાશસ્વરૂપ પરમાત્મન્ ! (अपसः परि) તારા દર્શન કર્મને અધિકૃત કરીને-લક્ષ્ય કરીને (धीतयः) પ્રજ્ઞાઓ અર્થાત્ સ્તુતિઓ (ऋतस्य पथ्याः अनु) અધ્યાત્મ માર્ગોને અનુસાર (उप प्रयन्ति) તારી તરફ અથવા તને અનેક પ્રકારે પ્રાપ્ત થાય છે. (૩)
मराठी (1)
भावार्थ
जीवनात सत्य मार्गाचे अनुसरण व परमेश्वराची प्राप्ती, हे माणसाचे लक्ष्य आहे. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal