Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1578
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
15
इ꣡न्द्रा꣢ग्नी तवि꣣षा꣡णि꣢ वाꣳ स꣣ध꣡स्था꣢नि꣣ प्र꣡या꣢ꣳसि च । यु꣣वो꣢र꣣प्तू꣡र्य꣢ꣳ हि꣣त꣢म् ॥१५७८॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣢ग्नीइ꣡ति꣢ । त꣣विषा꣡णि꣢ । वा꣣म् । सध꣡स्था꣢नि । स꣣ध꣢ । स्था꣣नि । प्र꣡या꣢꣯ꣳसि । च꣣ । युवोः꣢ । अ꣣प्तू꣡र्य꣢म् । अ꣣प् । तू꣡र्य꣢꣯म् । हि꣣त꣢म् ॥१५७८॥
स्वर रहित मन्त्र
इन्द्राग्नी तविषाणि वाꣳ सधस्थानि प्रयाꣳसि च । युवोरप्तूर्यꣳ हितम् ॥१५७८॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । तविषाणि । वाम् । सधस्थानि । सध । स्थानि । प्रयाꣳसि । च । युवोः । अप्तूर्यम् । अप् । तूर्यम् । हितम् ॥१५७८॥
सामवेद - मन्त्र संख्या : 1578
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे पुनः जीवात्मा-परमात्मा का ही विषय वर्णित है।
पदार्थ
हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (वाम्) तुम दोनों के (तविषाणि) बल (प्रयांसि च) और प्रयत्न (सधस्थानि) साथ-साथ होते हैं। (युवोः) तुम दोनों में (अप्तूर्यम्) कर्म के अनुष्ठान की शीघ्रता (हितम्) निहित है ॥४॥
भावार्थ
जीवात्मा और परमात्मा एक-दूसरे के साथी हैं। परमात्मा की मित्रता में जीव महान् उन्नति कर सकता है ॥४॥
पदार्थ
(इन्द्राग्नी) हे ऐश्वर्यवन् तथा ज्ञानप्रकाशस्वरूप परमात्मन्! (वाम्) तेरे (तविषाणि) महान्९—महत्त्ववाले—महत्त्वपूर्ण (सधस्थानि) सहस्थान—सहयोग स्थान (प्रयांसि) अत्यन्त प्रिय मोक्ष सुख है (युवोः ‘युवयोः’) तेरे अन्दर (अप्तूर्यं-हितम्) तुझे प्राप्त कर श्रेयान् हो जाना१० मुक्त हो जाना या आप्तगति पाना११ निहित है॥४॥
विशेष
<br>
पदार्थ
इस मन्त्र का अर्थ १६९५ संख्या पर द्रष्टव्य है ।
विषय
missing
भावार्थ
हे (इन्द्राग्नी) जीव और ब्रह्म (वां) आपके (तविषाणि) बल और (प्रयांसि) ज्ञान (सधस्थानि) साथ ही रहते हैं और (युवा) आप दोनों में (अप्तूर्यं) कर्मों और लोकों प्राणों तथा प्राणमय सूक्ष्म और स्थूल शरीरों को प्रोति करने वाला बल भी समानभाव से (हितम्) स्थापित है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
अथ पुनरपि जीवात्मपरमात्मानौ वर्ण्येते।
पदार्थः
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (वाम्) युवयोः (तविषाणि) बलानि (प्रयांसि च) प्रयत्नाश्च। [प्रपूर्वः यसु प्रयत्ने, दिवादिः।] (सधस्थानि) सहस्थितानि भवन्ति। (युवोः) युवयोः (अप्तूर्यम्) कर्मानुष्ठाने त्वरितत्वम् (हितम्) निहितं वर्तते ॥४॥२
भावार्थः
जीवात्मा परमात्मा च परस्परं सहचरौ विद्येते। परमात्मनः सख्येन जीवो महतीमुन्नतिं कर्तुं पारयति ॥४॥
इंग्लिश (2)
Meaning
O God and soul. Your powers and knowledge work in concord. Ye both possess the urge to action !
Meaning
Indra and Agni, your forces, strategic concentrations of the forces deployed and collective resources, are well disposed, and integrated, and your zeal for making a move is instantaneous, everything being just at hand. (Rg. 3-12-8)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्राग्नी) હે ઐશ્વર્યવાન તથા જ્ઞાન પ્રકાશ સ્વરૂપ પરમાત્મન્ ! (वाम्) તારા (तविषाणि) મહાન-મહત્ત્વવાળા-મહત્ત્વ પૂર્ણ (सधस्थानि) સહસ્થાન-સહયોગ સ્થાન (प्रयांसि) અત્યંત પ્રિય મોક્ષ સુખ છે. (युवोः "युवयोः") તારી અંદર (अप्तूर्यं हितम्) તને પ્રાપ્ત કરીને શ્રેયાન બની જવું, મુક્ત બની જવું અર્થાત્ આપ્તગતિ પામવું નિહિત છે. (૪)
मराठी (1)
भावार्थ
जीवात्मा व परमात्मा एकमेकाचे साथीदार आहेत परमेश्वराच्या मैत्रीमुळे जीव महान उन्नती करू शकतो. ॥४॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal