Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1590
    ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम -
    12

    अ꣣या꣢ रु꣣चा꣡ हरि꣢꣯ण्या पुना꣣नो꣢꣫ विश्वा꣣ द्वे꣡षा꣢ꣳसि तरति स꣣यु꣡ग्व꣢भिः꣣ सू꣢रो꣣ न꣢ स꣣यु꣡ग्व꣢भिः । धा꣡रा꣢ पृ꣣ष्ठ꣡स्य꣢ रोचते पुना꣣नो꣡ अ꣢रु꣣षो꣡ हरिः꣢꣯ । वि꣢श्वा꣣ य꣢द्रू꣣पा꣡ प꣢रि꣣या꣡स्यृक्व꣢꣯भिः स꣣प्ता꣡स्ये꣢भि꣣रृ꣡क्व꣢भिः ॥१५९०॥

    स्वर सहित पद पाठ

    अ꣣या꣢ । रु꣣चा꣢ । ह꣡रि꣢꣯ण्या । पु꣣नानः꣢ । वि꣡श्वा꣢꣯ । द्वे꣡षा꣢꣯ꣳसि । त꣣रति । सयु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । सू꣡रः꣢꣯ । न । स꣣यु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । धा꣡रा꣢꣯ । पृ꣣ष्ठ꣡स्य꣢ । रो꣣चते । पुनानः꣢ । अ꣣रुषः꣢ । ह꣡रिः꣢꣯ । वि꣡श्वा꣢꣯ । यत् । रू꣣पा꣢ । प꣣रि꣡यासि꣢ । प꣣रि । या꣡सि꣢꣯ । ऋ꣡क्व꣢꣯भिः । स꣣प्ता꣡स्ये꣢भिः । स꣣प्त꣢ । आ꣣स्येभिः । ऋ꣡क्व꣢꣯भिः ॥१५९०॥


    स्वर रहित मन्त्र

    अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥१५९०॥


    स्वर रहित पद पाठ

    अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषाꣳसि । तरति । सयुग्वभिः । स । युग्वभिः । सूरः । न । सयुग्वभिः । स । युग्वभिः । धारा । पृष्ठस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परियासि । परि । यासि । ऋक्वभिः । सप्तास्येभिः । सप्त । आस्येभिः । ऋक्वभिः ॥१५९०॥

    सामवेद - मन्त्र संख्या : 1590
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 5; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    ऋचा की व्याख्या पूर्वार्चिक में ४६३ क्रमाङ्क पर जीवात्मा के विषय में की जा चुकी है। यहाँ परमात्मा का विषय वर्णित करते हैं।

    पदार्थ

    यह सोम नामक परमेश्वर (अया) इस (हरिण्या) कष्टों को हरनेवाली (रुचा) कान्ति से (पुनानः) पवित्रता देता हुआ (सयुग्वभिः) सहयोगी मन, बुद्धि आदियों द्वारा उपासक के (विश्वा द्वेषांसि) सब दोषों को (तरति) दूर कर देता है। कैसे ? (सूरः न) सूर्य जैसे (सयुग्वभिः) सहयोगी किरणों द्वारा (विश्वा द्वेषांसि) सब अन्धकारों को (तरति) दूर करता है। (पृष्ठस्य) आनन्द सींचनेवाले परमेश्वर की (धारा) पवित्रता की रस-धार (रोचते) मन को भाती है। हे परमेश्वर ! (अरुषः) तेजस्वी, (हरिः) दुःखहर्ता आप, उस धारा से (पुनानः) पवित्र करते हो, (यत्) जब (ऋक्वभिः) वेदपाठियों से तथा (सप्तास्यैः ऋक्वभिः) गायत्र्यादि सात छन्दोंवाले वेदमन्त्रों से गाये जाते हुए आप (विश्वा रूपा) विभिन्न रूपों को (परि यासि) प्राप्त करते हो, अर्थात् विभिन्न रूपों में वर्णित किये जाते हो ॥१॥ यहाँ उपमालङ्कार और यमक है ॥१॥

    भावार्थ

    जैसे सूर्य अन्धकारों को दूर करता है, वैसे ही जगदीश्वर पुरुषार्थी उपासकों के दुःख, दुर्व्यसन आदि को दूर करता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४६३)

    विशेष

    ऋषिः—अनानतः पारुच्छेपिः (पापों में न झुकने वाला स्पर्शज्ञान में अत्यन्त समर्थ)॥ देवता—पवमानः सोमः (आनन्दधारा में प्राप्त होने वाला परमात्मा)॥ छन्दः—अत्यष्टिः॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    यह मन्त्र ४६३ संख्या पर व्याख्यात हो चुका है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    (पृष्ठस्य) सबके साथ स्पर्श करने हारे, सबक पोषक प्राण की (धारा) धारण शक्ति या वाणी द्वारा वह सोमस्वरूप, आनन्दस्वरूप योगी आत्मा (पुनानः) और भी पवित्र, शुद्धरूप होकर (यत्) जब (विश्वा) समस्त (रूपा) पदार्थों को (सप्तास्यैः) सर्पणशील आस्य अर्थात् इन्द्रियों में विराजमान (ऋक्वभिः) गतिशील, प्राप्यग्राही, (ऋक्वभिः) उत्तम, प्राणरूप इन्द्रियों से (परियासि) प्राप्त करता है तब (सयुग्वभिः) अपने सहयोगी किरणों द्वारा (सूरः न) जिस प्रकार प्रेरक सूर्य या राजा (द्वेषांसि तरति) अपने शत्रुओं को पार कर लेता या पराजित कर देता है उसी प्रकार (अरुषः) कान्तिमान् तेजस्वी (हरिः) हरणशील या ईश्वर के प्रति गमन करने हारा योगी (अया) इस तरह (हरिण्या) दुःखों को मिटाने और ज्ञान को प्राप्त करने वाली (रुचा) विशेष दीप्ति से (पुनानः) प्रकाशमान होकर (सयुग्वभिः) अपने योगबल द्वारा वशीकृत अष्टांगों या इन्द्रियों और मन के द्वारा (विश्वा) समस्त (द्वेषांसि) द्वेष करने हारे प्राणियों और योग के शत्रुरूप अन्तर्विघ्न काम, क्रोध आदि रिपुओं को (तरति) पार कर जाता है, उन पर वश कर लेता है।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४६३ क्रमाङ्के जीवात्मविषये व्याख्याता। अत्र परमात्मविषयो वर्ण्यते।

    पदार्थः

    एष सोमः परमेश्वरः (अया) अनया (हरिण्या) कष्टहारिण्या (रुचा) कान्त्या (पुनानः) पवित्रतामापादयन् (सयुग्वभिः) सहयोगिभिः मनोबुद्ध्यादिभिः, उपासकस्य (विश्वा द्वेषांसि) सर्वाणि दुरितानि (तरति) दूरीकरोति। कथमिव ? (सूरः न) सूर्यो यथा (सयुग्वभिः) सहयोगिभिः रश्मिभिः (विश्वा द्वेषांसि) समस्तानि तमांसि (तरति) दूरीकरोति। (पृष्ठस्य) आनन्दसेक्तुः परमेश्वरस्य। [पृषु सेचने, औणादिकः थक् प्रत्ययः।] (धारा) पवित्रतायाः धारा (रोचते) रुचिकरी भवति। हे परमेश ! (अरुषः) आरोचमानः (हरिः) दुःखहर्ता त्वम् तया धारया (पुनानः) पवित्रीकुर्वन् भवसि, (यत्) यदा (ऋक्वभिः) वेदपाठिभिः (सप्तास्यैः ऋक्वभिः) गायत्र्यादिसप्तच्छन्दोमयैः वेदमन्त्रैश्च गीयमानः त्वम् (विश्वा रूपा) विश्वानि रूपाणि (परि यासि) परिप्राप्नोषि, विभिन्नरूपेषु वर्ण्यसे इत्यर्थः ॥१॥ अत्रोपमालङ्कारो यमकं च ॥१॥

    भावार्थः

    यथा सूर्यस्तमांस्यपहरति तथा जगदीश्वरः पुरुषार्थिनामुपासकानां दुःखदुर्व्यसनादीन्यपहरति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O man, just as the Sun, with this sap-attracting lustre of his coupled with rays, removes all kinds of darkness, so does a pure soul, remove all sinful feelings of hatred, with the forces of his intellect. Just as the Sun, with his stream of light falling on the earth, shines, and engulfs all visible objects with his seven coloured beams, so does a pure soul become famous in the universe with praises, the people bestow on it!

    इस भाष्य को एडिट करें

    Meaning

    This Soma spirit of the fighting force of divinity, protecting and purifying by its own victorious lustre of innate powers, overcomes all forces of jealousy and enmity as the sun dispels all darkness with its own rays of light. The stream of its radiance, on top, shines beautiful and blissful. The lustrous saviour spirit which pervades all existent forms of the world, goes forward pure and purifying with seven notes of its exalting voice and seven rays of light and seven pranic energies expressive of its mighty force. (Rg. 9-111-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अया रुचा) એ રુચિર, (हरिण्या) આહરણ કરનારી-હૃદયમાં લાવનારી સ્તુતિ દ્વારા (पुनानः) આનંદધારામાં પ્રાપ્ત થતા પરમાત્મા (विश्वा द्वेषांसि) ઉપાસકની સંપૂર્ણ દ્વેષ ભાવનાઓને (सयुग्भिः) સાથે યુક્ત શક્તિઓથી (तरति) તરી જાય છે-નાશ કરે છે. (सुरः न सयुग्भिः) જેમ સૂર્ય પોતાના કિરણો દ્વારા સંસારથી અંધકારને દૂર કરે છે-નષ્ટ કરે છે. (पृष्ठस्य धारा रोचते) ત્યારે પરમાત્માથી સ્પૃષ્ટ-સ્પર્શ-સંપર્કને પ્રાપ્ત થયેલ હૃદયસ્થ ઉપાસકના આત્માની ચેતનાશક્તિ પ્રકાશમાન બની જાય છે (अरुषः हरिः) પ્રકાશમાન દુઃખનું અપહરણ કરનાર પરમાત્મા (यत् विश्वा रूपा ऋक्वभिः) જે સ્તુતિઓ વડે ઉપાસકના આત્માના સર્વ રૂપો-રુચિઓને અથવા નિરૂપણીય ભાવનાઓ, આશાઓ, કામનાઓને (परियासि) પરિપ્રાપ્ત થાય છે-પરિપૂર્ણ કરે છે. (सप्तास्येभिः ऋक्वभिः) જેમ જ્યોતિઓવાળા સાત મુખ, જિલ્લા જ્વાળારૂપ કિરણોથી સર્વ વસ્તુઓને પરિપ્રાપ્ત કરે છે. (૭)
     

    भावार्थ

    ભાવાર્ય : હૃદયમાં લઈ જનારી સ્તુતિથી આનંદધારામાં પ્રાપ્ત થતા પરમાત્મા ઉપાસકની સમસ્ત દ્વેષ ભાવનાઓને પોતાની વ્યાપિની દિવ્ય શક્તિઓથી નષ્ટ કરી નાખે છે, જેમ સૂર્ય પોતાના કિરણોથી સંસારના અંધકારનો નાશ કરી નાખે છે. પરમાત્માના સંપર્ક સમાગમને પ્રાપ્ત થયેલ ઉપાસક આત્માની ચેતન શક્તિ પ્રકાશમાન બની જાય છે. જેમ સૂર્ય પોતાના કિરણો દ્વારા સર્વ વસ્તુઓને સમગ્રરૂપથી પ્રાપ્ત થાય છે; તેમ પ્રકાશમાન પરમાત્મા દુઃખાપહરણકર્તા અને સુખ આહરણકર્તા સ્તુતિઓ દ્વારા ઉપાસકનું રુચિકર ભાવનાઓ, કામનાઓ અને આશાઓને પરિ-સમગ્રરૂપથી પ્રાપ્ત થાય છે. (૭)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसा सूर्य अंधकार दूर करतो, तसेच जगदीश्वर पुरुषार्थी उपासकांचे दु:ख, दुर्व्यसन इत्यादी दूर करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top