Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1602
ऋषिः - हर्यतः प्रागाथः
देवता - अग्निर्हवींषि वा
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
37
गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣ही꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥१६०२॥
स्वर सहित पद पाठगा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उ꣡भा । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥१६०२॥
स्वर रहित मन्त्र
गाव उप वदावटे मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥१६०२॥
स्वर रहित पद पाठ
गावः । उप । वद । अवटे । महीइति । यज्ञस्य । रप्सुदा । रप्सु । दा । उभा । कर्णा । हिरण्यया ॥१६०२॥
सामवेद - मन्त्र संख्या : 1602
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 6; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 6; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११७ क्रमाङ्क पर पहले की जा चुकी है। यहाँ अन्य व्याख्या देते हैं।
पदार्थ
हे मानव ! उपासना-यज्ञ में तू (अवटे) आनन्द-रसों के कूप अग्नि परमेश्वर के विषय में (गावः) वेद-वाणियों को (उपवद) समीपता के साथ उच्चारण कर। (मही) महान् द्यावापृथिवी(यज्ञस्य) पूजनीय परमात्मा की (रप्सु-दा) कीर्ति गान करनेवाली हैं, (उभा) जो दोनों (कर्णा) विविध ऐश्वर्यों को बिखेरनेवाली तथा (हिरण्यया) ज्योतिर्मय हैं ॥१॥
भावार्थ
ऐश्वर्यों से परिपूर्ण देदीप्यमान द्यु-लोक और पृथिवी-लोक जगदीश्वर की ही महिमा का गान करते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ११७)
विशेष
ऋषिः—हर्यतः प्रगाथः (प्रकृष्ट गाथा-उत्तम स्तुति में कुशल कान्तिमान् उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
प्रभु बोलें और मैं सुनूँ
पदार्थ
हृदयस्थ प्रभु से बात करने का प्रसङ्ग गत मन्त्र में था । उसी प्रसङ्ग में कहते हैं कि – हे प्रभो ! आप (अवटे) = हृदयाकाश में (गाव:) = वेदवाणियों का (उपवद) = समीपता से उच्चारण कीजिए। जो वाणियाँ (मही) = महनीय—अर्थ गौरववाली हैं, (यज्ञस्य रप्सुदा) = यज्ञों का उत्तम उपदेश देनेवाली है तथा (उभा कर्णा हिरण्यया) = दोनों कानों के लिए हित और रमणीय हैं ।
भावार्थ
हृदयस्थ प्रभु हित रमणीय बात का उपदेश दे रहे हैं, हम ध्यान से सुनें ।
टिप्पणी
नोट -व्याख्या ११७ संख्या पर देखिए ।
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० [११७] पृ० ६३।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ११७ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।
पदार्थः
हे मानव ! उपासनायज्ञे त्वम् (अवटे) आनन्दरसानां कूपे अग्नौ परमेश्वरे, तादृशं परमेश्वरमधिकृत्येत्यर्थः (गावः) गाः वेदवाचः।[छन्दसि सर्वेषां विधीनां विकल्पनादत्र ‘औतोम्शसोः’ इति न प्रवर्तते।] (उपवद) सामीप्येन उच्चारय। (मही) मह्यौ द्यावापृथिव्यौ (यज्ञस्य) पूजनीयस्य परमात्मनः। [इज्यते पूज्यते इति यज्ञः परमेश्वरः।] (रप्सु-दा) रप्सु-दे, कीर्तिगायिके स्तः, ये(उभा) उभे, (कर्णा) कर्णे विविधैश्वर्याणां विक्षेपिके। [कॄ विक्षेपे धातोः ‘कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१०’ इति नक् प्रत्ययः, तस्य च नित्त्वादाद्युदात्तत्वम्।] (हिरण्यया) हिरण्ये ज्योतिर्मये स्तः। [रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र स्त्रियां प्रथमाद्विवचनस्य ‘सुपां सुलुक्०’ ७।१।३९ इत्याकारः] ॥१॥२
भावार्थः
ऐश्वर्यपूर्णे दीप्ते द्यावापृथिव्यौ जगदीश्वरस्यैव महिमानं गायतः ॥१॥
इंग्लिश (2)
Meaning
O Vedic hymns, be Ye recited near the sacrificial place. May it resound with Vedic recitation. May both the ears of the listeners be purified l
Translator Comment
It refers to sacrificial place. See verse 117.
Meaning
The psychic base of the devoted seeker of meditative communion is highly creative. O mind and senses attended with both knowledge and action of divine character, rise high and reach close to the reservoir of divine grace and win the showers of bliss. (Rg. 8-72-12)
गुजराती (1)
पदार्थ
પદાર્થ : (गावः) વાણીની સ્તુતિઓ ! (अवटे उप ' उपगत्य ') રક્ષણધામ , આશ્રયરૂપ , આનંદરૂપ , ઐશ્વર્યવાન ઇન્દ્ર - પરમાત્માની સમીપ જઈને (वद ' वदत ' ' वचनव्यत्यः यः ') મને સ્તુતિ કરનારને બતાવો , સૂચિત કરો કે , (यज्ञस्य) મારા અધ્યાત્મને (रप्सुदा) રૂપ આપનારી , (मही) ભૂમિઓ - અભ્યાસ અને વૈરાગ્યની યોગ ભૂમિઓ (उभा कर्णा) બન્ને કિનારે , (हिरण्यया) તને પ્રાપ્ત કરનારા તારી પરમાત્મજ્યોતિ સ્વરૂપ હિરણ્યમય બની ગયા. (૩)
भावार्थ
ભાવાર્થ : સ્તુતિઓ જ્યોતિ સ્વરૂપ પરમાત્મામાં આશ્રિત થઈ જાય છે અને ઉપાસકની હૃદય ભાવનાને સૂચિત કરતી પરમાત્માને ઝુકાવે - નમાવે છે. અધ્યાત્મયજ્ઞનું રૂપ આપનાર અભ્યાસ અને વૈરાગ્ય અથવા જય અને અર્થભાવન રૂપ બન્ને યોગ્ય ભૂમિઓ જે બે દિશાઓ છે , તે પરમાત્માના પ્રકાશયુક્ત બની જાય છે. (૩)
मराठी (1)
भावार्थ
ऐश्वर्यांनी परिपूर्ण देदीप्यमान द्युलोक व पृथ्वीलोक जगदीश्वराची महिमा गान गात आहेत. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal