Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1607
    ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    78

    इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯ । पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥१६०७॥

    स्वर सहित पद पाठ

    इ꣣माः꣢ । उ꣣ । त्वा । पुरूवसो । पुरु । वसो । गि꣡रः꣢꣯ । व꣣र्धन्तु । याः꣢ । म꣡म꣢꣯ । पा꣣वक꣡व꣢र्णाः । पा꣣व꣢क । व꣣र्णाः । शु꣡च꣢꣯यः । वि꣣पश्चि꣡तः꣢ । वि꣣पः । चि꣡तः꣢꣯ । अ꣣भि꣢ । स्तो꣡मैः꣢꣯ । अ꣣नूषत ॥१६०७॥


    स्वर रहित मन्त्र

    इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१६०७॥


    स्वर रहित पद पाठ

    इमाः । उ । त्वा । पुरूवसो । पुरु । वसो । गिरः । वर्धन्तु । याः । मम । पावकवर्णाः । पावक । वर्णाः । शुचयः । विपश्चितः । विपः । चितः । अभि । स्तोमैः । अनूषत ॥१६०७॥

    सामवेद - मन्त्र संख्या : 1607
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में २५० क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ एक साथ परमात्मा और आचार्य दोनों को कहते हैं।

    पदार्थ

    हे (पुरूवसो) बहुत ऐश्वर्य से युक्त परमात्मन् वा बहुत विद्याधन से सम्पन्न आचार्य ! (इमाः उ) ये (याः मम गिरः) जो मेरी वाणियाँ हैं, वे (त्वा) आपको (वर्धन्तु) बढ़ायें अर्थात् आपकी महिमा को प्रकाशित करें। (पावकवर्णाः) अग्नि के समान उज्ज्वल वर्णवाले, तेजस्वी, (शुचयः) पवित्र (विपश्चितः) विद्वान् लोग (स्तोमैः) स्तोत्रों से, आपकी (अभ्यनूषत) स्तुति कर रहे हैं ॥१॥ यहाँ ‘पावकवर्णाः’ में वाचकलुप्तोपमालङ्कार है ॥१॥

    भावार्थ

    जैसे जगदीश्वर वेदज्ञान के प्रदान द्वारा वैसे ही आचार्य वेदादि शास्त्रों के शिक्षण द्वारा सबका उपकार करता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २५०)

    विशेष

    ऋषिः—मेधातिथिः (परमात्मा में मेधा से गति प्रवेश करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>

    इस भाष्य को एडिट करें

    विषय

    पावक-वर्ण

    पदार्थ

    मन्त्रार्थ २५० संख्या पर इस प्रकार है हे (पुरूवसो) = पालक व पूरक निवास देनेवाले प्रभो ! (इमाः या मम गिरः) = ये जो मेरी वाणियाँ हैं (उ) = निश्चय से (त्वा वर्धन्तु) = आपका वर्धन करें- आपकी महिमा का प्रतिपादन करें। इस भक्तिरसायन के सेवक (पावकवर्णा:) = अग्नि के समान चमकनेवाले (शुचय:) = पवित्र तथा (विपश्चितः) = सूक्ष्म दृष्टिवाले होते हैं। ये लोग ही वस्तुतः (स्तोमैः) = स्तुतियों से (अभ्यनूषत) = प्रभु का स्तवन करते हैं।

    भावार्थ

    भक्तिरसायन का सेवन हमें शक्ति सम्पन्न बनाए ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (पुरुवसो) समस्त प्रजाओं में वास करने हारे और प्रचुर धन के स्वामी ! इन्दियों में वास करने और नाना जीवों को वसाने हारे (इन्द्र) आत्मन् ! परमात्मन् ! (मम) मेरी (इमाः) ये (गिरः) वेदववाणियां (त्वा उ) तुझको (वर्धन्तु) बढ़ावें, तेरी बलवृद्धि करें। तुझको ही (पावकवर्णाः)।अग्नि के समान कान्ति वाले, तेजस्वी, अथवा पालन करने हारे स्वरूप वाले शुद्ध, उदार, धर्मात्मा (शुचयः) स्वयं तेजस्वी, शुद्धहृदय, (विपश्चितः) तपस्वी, ज्ञानवान् विद्वान् गण (स्तोमैः) उत्तम वेदमन्त्रों द्वारा (अभि अनूषत) साक्षात् ज्ञान करके तेरा गुणगान करते हैं। (अवि० सं० २५०) पृ० १२८।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २५० क्रमाङ्के परमात्मानं सम्बोधिता। अत्र युगपत् परमात्मानमाचार्यं चाह।

    पदार्थः

    हे (पुरूवसो) बह्वैश्वर्य परमात्मन्, बहुविद्याधनसम्पन्न आचार्य वा ! (इमाः उ) एताः खलु (याः मम गिरः) या मदीया वाचः सन्ति ताः (त्वा) त्वाम् (वर्धन्तु) वर्धयन्तु, तव महिमानं प्रकाशयन्तामित्यर्थः। (पावकवर्णाः) अग्निवर्णाः, अग्निवत् तेजस्विनः, (शुचयः) पवित्राः (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः त्वाम् परमात्मानम् आचार्यं वा (अभ्यनूषत) अभिस्तुवन्ति ॥१॥२ पावकवर्णाः इत्यत्र वाचकलुप्तोपमालङ्कारः ॥१॥

    भावार्थः

    यथा जगदीश्वरो वेदज्ञानप्रदानेन तथाचार्यो वेदादिशास्त्राणां शिक्षणेन सर्वानुपकरोति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, the Lord of great wealth, may my songs of praise unto Thee multiply. May the pure learned persons, lustrous like fire, who praise Thee with holy hymns also develop!

    Translator Comment

    See verse 250.

    इस भाष्य को एडिट करें

    Meaning

    O lord of universal wealth, O shelter home of the world, may these words of my divine adoration please you and exalt you. The saints and sages of vision and wisdom and fiery heat and purity of light adore you with songs of celebration. (Rg. 8-3-3)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (पुरुवसो) હે અનેક ગુણ રૂપથી અમારી અંદર વસનાર અને પોતાની અંદર વસાવનાર પરમાત્મન્ ! (याः इमाः उ गिरः) જે આ પ્રસ્તુત સ્તુતિઓ (त्वा) તારા પ્રત્યે સમર્પિત છે તે (मम वर्धन्तु) અમારી વૃદ્ધિ કરે તેથી મારા સહયોગી (पावकवर्णाः)અગ્નિવર્ણવાળા તેજસ્વી (शुचयः) પવિત્ર (विपश्चितः) મેધાવી ઉપાસકો ! (स्तोमैः) સ્તુતિ સમૂહોથી (अभ्यनूषत) પુનઃ પુનઃ સ્તુતિ કરો-પરમાત્માની સ્તુતિ કરો. (૮)
     

    भावार्थ

    ભાવાર્થ : પરમાત્મન્ ! આ સ્તુતિઓ તારા પ્રત્યે સમર્પિત કરવામાં આવી રહી છે, અમારી વૃદ્ધિ કરે, શ્રેષ્ઠ સ્તર પર લઈ જાય-લઈ જાય છે, તેથી મારા સાથી, તેજસ્વી, પવિત્ર, મેધાવી ઉપાસકો ! તમે તેની સ્તુતિ કરો. (૮)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जसे जगदीश्वर वेदज्ञानाद्वारे तसेच आचार्य वेद इत्यादी शास्त्रांच्या शिक्षणाद्वारे सर्वांवर उपकार करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top