Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1634
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
55
अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१६३४॥
स्वर सहित पद पाठअ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् । व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् । न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१६३४॥
स्वर रहित मन्त्र
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥१६३४॥
स्वर रहित पद पाठ
अश्वम् । न । त्वा । वारवन्तम् । वन्दध्यै । अग्निम् । नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१६३४॥
सामवेद - मन्त्र संख्या : 1634
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में (१७ क्रमाङ्क पर) परमात्मा को सम्बोधन की गयी थी। यहाँ एक साथ परमात्मा और आचार्य दोनों को कह रहे हैं।
पदार्थ
(वारवन्तम्) मलिनता-निवारक किरण रूप बालों से युक्त (अश्वं न) सूर्य के समान (वारवन्तम्) दोष-निवारण के सामर्थ्य से युक्त, (अध्वराणाम्) सृष्टि की उत्पत्ति, स्थिति आदि यज्ञों के वा शिक्षा-यज्ञों के (राजन्तम्) सम्राट् (अग्निं त्वाम्) आप नायक परमात्मा वा आचार्य को (नमोभिः) नमस्कारों से (वन्दध्यै) वन्दना करने के लिए, मैं बुलाता हूँ ॥१॥ यहाँ श्लिष्टोपमालङ्कार है ॥१॥
भावार्थ
जैसे सूर्य अपने किरण-समूह से भूमि पर स्थित मलिनता आदि को दूर करता है, वैसे ही परमेश्वर और आचार्य अपने स्वच्छ करने के सामर्थ्य से मनुष्यों के पाप, दुर्गुण, दुर्व्यसन, दुःख आदि दूर करते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या १७)
विशेष
ऋषिः—आजीगर्तः शुनःशेपः (इन्द्रियभोगों की दौड़ में शरीरगर्त में गिरा उत्थान का इच्छुक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
प्रभु ही हमारी जीवन-यात्रा पूरी करेंगे
पदार्थ
इस मन्त्र की व्याख्या संख्या १७ पर हुई है। सरलार्थ इस प्रकार है (अध्वराणाम्) = सब हिंसारहित यज्ञात्मक कर्मों के (सम्राजम्) = सम्राट् (तम्) = उस (अग्निम्) = सबके अग्रेणी (वारवन्तम्) = प्रशस्तरूप से शत्रुओं के निवारणरूप कार्य को करनेवाले (अश्वं न) = जीवनयात्रा के लिए घोड़े के समान (त्वा) = आपका (नमोभिः) = नमस्कारों से, नम्रता से (वन्दध्या) = हम वन्दन करते हैं।
भावार्थ
प्रभु-वन्दना के द्वारा हम अपने जीवनों को सुखमय बनाएँ ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ १७ ] पृ० ६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ७ शुनःशेप आजीगतिः। २ मधुच्छन्दा वैश्वामित्रः। ३ शंयुर्वार्हस्पत्यः। ४ वसिष्ठः। ५ वामदेवः। ६ रेभसूनु काश्यपौ। ८ नृमेधः। ९, ११ गोषूक्त्यश्वसूक्तिनौ काण्वायनौ। १० श्रुतकक्षः सुकक्षो वा। १२ विरूपः। १३ वत्सः काण्वः। १४ एतत्साम॥ देवता—१, ३, ७, १२ अग्निः। २, ८-११, १३ इन्द्रः। ४ विष्णुः। ५ इन्द्रवायुः। ६ पवमानः सोमः। १४ एतत्साम॥ छन्दः—१, २, ७, ९, १०, ११, १३, गायत्री। ३ बृहती। ४ त्रिष्टुप्। ५, ६ अनुष्टुप्। ८ प्रागाथम्। ११ उष्णिक्। १४ एतत्साम॥ स्वरः—१, २, ७, ९, १०, १२, १३, षड्जः। ३, ९, मध्यमः, ४ धैवतः। ५, ६ गान्धारः। ११ ऋषभः १४ एतत्साम॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके १७ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र युगपत् परमात्माऽऽचार्यश्च प्रोच्यते।
पदार्थः
(वारवन्तम्) मालिन्यनिवारक रश्मिकेशयुक्तम् (अश्वं न) आदित्यमिव (वारवन्तम्) दोषनिवारणसामर्थ्ययुक्तम्, (अध्वराणाम्) सृष्ट्युत्पत्तिस्थित्यादियज्ञानां शिक्षायज्ञानां वा (राजन्तम्) सम्राजम् (अग्निं त्वाम्) नायकं परमात्मानम् आचार्यं वा त्वाम् (नमोभिः) नमस्कारैः (वन्दध्यै) वन्दितुम्, आह्वयामः इति शेषः। [अत्र ‘तुमर्थेसे०’ अ० ३।४।९ इति तुमर्थे कध्यै प्रत्ययः] ॥१॥२ अत्र श्लिष्टोपमालङ्कारः ॥१॥
भावार्थः
यथा सूर्यः स्वरश्मिजालेन भूमिष्ठं मलादिकमपनयति तथा परमेश्वर आचार्यश्च स्वशोधकसामर्थ्येन जनानां पापदुर्गुणदुर्व्यसनदुःखादिकं दूरीकुरुतः ॥१॥
इंग्लिश (2)
Meaning
With homage, O Fire, I reverentially kindle thee, the lord of mighty deeds, like a long-tailed steed!
Translator Comment
Just as a horse wards off flies and mosquitoes with the hair of his long tail, so does fire kindled in a Yajna remove poisonous insects in the air around it. See verse 17
Meaning
Agni, brilliant and illuminating power and presence of yajnas from the homely agnihotra to the highest programmes of humanity, like a tempestuous horse of flying hair, we praise you and celebrate you with homage and offerings of food and oblations. (Rg. 1-27-1)
गुजराती (1)
पदार्थ
પદાર્થ : (अश्वं न वारवन्तम्) દંશમશક નિવારક બાલવાળા ઘોડાની સમાન અધ્યાત્મયાજીનું વહનકર્તા, વિઘ્નહર્તા અને દોષ-નિવારણ બળવાળા તથા વરણ-સ્વીકાર કરવા યોગ્ય જ્ઞાન-આનંદ ગુણવાળા (अध्वराणां सम्राजं तं त्वा अग्निम्) વિવિધ સ્તુતિ-પ્રાર્થના-ઉપાસના યજ્ઞોના અધિનાયક, પ્રકાશક તારી-પરમાત્માની (नमोभिः वंदध्याः) નમસ્કારો દ્વારા આત્મસમર્પણ ભાવથી સ્તુતિ કરું છું. (૭)
भावार्थ
ભાવાર્થ : હે અધ્યાત્મયજ્ઞની તરફ લઈ જનાર, તેમાં આવનારા વિઘ્ન-બાધાઓ, દોષ પ્રકોપોનું નિવારણ કરનારા, ઘોડાની સમાન સંસાર યાત્રા સુખ પૂર્વક કરાવનાર પરમાત્મન્ ! વિવિધ સ્તુતિ-પ્રાર્થનાઉપાસનાઓ દ્વારા તારી પૂજા કરું છું. મને તારા શરણમાં સ્વીકાર કર. (૭)
मराठी (1)
भावार्थ
जसा सूर्य आपल्या किरण-समूहाने भूमीवर स्थित मलिनता इत्यादींना दूर करतो, तसेच परमेश्वर व आचार्य त्यांच्या शुद्ध करण्याच्या सामर्थ्याने माणसांचे पाप, दुर्गुण, दुर्व्यसन, दु:ख इत्यादी दूर करतात. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal