Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1660
    ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    40

    आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१६६०॥

    स्वर सहित पद पाठ

    आ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣢व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१६६०॥


    स्वर रहित मन्त्र

    आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥१६६०॥


    स्वर रहित पद पाठ

    आ । त्वा । विशन्तु । इन्दवः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते ॥१६६०॥

    सामवेद - मन्त्र संख्या : 1660
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में १९७ क्रमाङ्क पर परमात्मा के विषय में हो चुकी है। यहाँ जीवात्मा का विषय कहते हैं।

    पदार्थ

    हे (इन्द्र) जीवात्मन् ! (इन्दवः) आचार्य से प्राप्त ज्ञान-रस और परमात्मा से प्राप्त आनन्द-रस (त्वा) तुझमें (आ विशन्तु) प्रवेश करें, (समुद्रम् इव) समुद्र में जैसे (सिन्धवः) नदियाँ प्रवेश करती हैं। देह में कोई भी मन, प्राण आदि (त्वाम्) तुझ जीवात्मा से (न अतिरिच्यते) महत्ता में अधिक नहीं है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    जीवात्मा शरीर का सम्राट् है। मन, बुद्धि, प्राण, मस्तिष्क,हृदय आदि सब उसी के अनुशासन में है। वह यदि जागरूक है, तो सारे अभ्युदय या निःश्रेयस को वह प्राप्त कर सकता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १९७)

    विशेष

    ऋषिः—श्रुतकक्षः सुकक्षो वा (सुन लिया अध्यात्मकक्ष जिसने या सु-शोभन है कक्षा में जो ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    सबसे महान्

    पदार्थ

    यह मन्त्र १९७ संख्या पर व्याख्यात है। सरलार्थ यह है - प्रभु श्रुतकक्ष से कहते हैं कि (त्वा) = तुझमें (इन्दव:) = सोम इस प्रकार (आविशन्तु) = प्रवेश करें (इव) = जैसे (सिन्धवः) = नदियाँ (समुद्रम्) = समुद्र में । नदियाँ समुद्र से बाहर थोड़े ही जाती हैं— तुझसे भी सोमकण बाहर न जाएँ। जब ऐसा होता है तब हे (इन्द्र) = इन्द्रियों के अधिष्ठता जीव (त्वाम् न अतिरिच्यते) = तुझसे कोई अधिक नहीं होता है, अर्थात् तू शिखर पर पहुँच जाता है । 

    भावार्थ

    शिखर पर पहुँचने के लिए मैं भी ' श्रुतकक्ष' = ज्ञान को शरण बनानेवाला होऊँ ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [ १९७ ] पृ० १०४।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके १९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।

    पदार्थः

    हे (इन्द्र) जीवात्मन् ! (इन्दवः) आचार्यसकाशात् प्राप्ता ज्ञानरसाः, परमात्मसकाशात् प्राप्ता आनन्दरसाश्च (त्वा) त्वाम् (आ विशन्तु) प्रविशन्तु, (समुद्रम् इव) उदधिं यथा (सिन्धवः) नद्यः प्रविशन्ति तद्वत्। देहे कश्चिदपि मनःप्राणादिः (त्वाम्) जीवात्मानम् (न अतिरिच्यते) न अतिशेते—त्वत्तोऽधिको न भवतीत्यर्थः ॥१॥ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    जीवात्मा खलु देहस्य सम्राड् वर्तते। मनोबुद्धिप्राणमस्तिष्कहृदयादीनि सर्वाण्यपि तस्यैवानुशासने वर्तन्ते। स यदि जागरूकोऽस्ति तर्हि सर्वोऽभ्युदयो सर्वं निःश्रेयसं वा तेन प्राप्तुं शक्यते ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    The fleeting organs enter the soul as the rivers flow into the sea. O soul, naught is higher than thee!

    Translator Comment

    No earthly things is higher than the soul. God alone is higher, but He is not earthly. See verse 197.

    इस भाष्य को एडिट करें

    Meaning

    All the flows of soma, joys, beauties and graces of life concentrate in you, and thence they flow forth too, Indra, lord supreme, just as all rivers flow and join in the ocean and flow forth from there. O lord no one can comprehend and excel you. (Rg. 8-92-22)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्द्र) હે પરમાત્મન્ ! (इन्दवः) મારો એ આર્દ્ર ઉપાસનારસ (त्वा आविशन्तु) તારામાં એવી રીતે પ્રવિષ્ટ થઈ જાય (सिन्धवः समुद्रम् इव) જેમ નદીઓ સમુદ્રમાં પ્રવેશ કરી જાય છે, પરન્તુ ભિન્નતા એ છે કે નદીઓ તો સમુદ્રમાં ભળીને ખારી બની જાય છે, પરન્તુ આર્દ્ર સ્નિગ્ધ ઉપાસનારસ તારી અંદર મારા માટે તને આર્દ્ર સ્નેહપૂર્ણ કરી દે છે. (त्वां न अतिरिच्यते) તને કોઈ લાંઘી-ટપી શકતું નથી તારાથી વધીને ગુણવાન, દયાળુ, સ્નેહવાન બીજો કોઈ નથી. (૪)
     

    भावार्थ

    ભાવાર્થ : પરમાત્મન્ ! ઉપાસક દ્વારા તારા પ્રત્યે સમર્પિત આર્ક સ્નિગ્ધ ઉપાસનારસ તારામાં એવી રીતે પ્રવિષ્ટ થાય છે, જેમ નદીઓ સમુદ્રમાં પ્રવેશ કરે છે, પરન્તુ સમુદ્ર તો તેને ખારી બનાવીને પોતાની અંદર રાખી લે છે. જ્યારે પરમાત્મન્ ! તું તો ઉપાસનારસોને તારા આનંદરસથી સંયુક્ત કરીને ઉપાસકની અંદર પરિવર્તિત કરે છે, કારણ કે તું મહાન દયાળુ છે, તારા જેવા મધુર દયાસાગર-દયાનો દરિયો બીજો કોઈ નથી. (૪)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जीवात्मा शरीराचा सम्राट आहे. मन, बुद्धी, प्राण, मस्तक, हृदय इत्यादी सर्व त्याच्याच अनुशासनामध्ये आहेत. तो जर जागरूक असेल तर अभ्युदय किंवा नि:श्रेयस प्राप्त करू शकतो. ॥१॥

    इस भाष्य को एडिट करें
    Top