Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1675
    ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    28

    मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣢द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नु꣢꣯प श्रुधि ॥१६७५॥

    स्वर सहित पद पाठ

    मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢न् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣢धि ॥१६७५॥


    स्वर रहित मन्त्र

    मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१६७५॥


    स्वर रहित पद पाठ

    मा । उ । सु । त्वा । वाघतः । च । न । आरे । अस्मन् । नि । रीरमन् । आरात्तात् । वा । सधमादम् । सध । मादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥१६७५॥

    सामवेद - मन्त्र संख्या : 1675
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में २८४ क्रमाङ्क पर परमात्मा और राजा को सम्बोधित की गयी थी। यहाँ मनुष्य अपने मन को सम्बोधन कर रहा है।

    पदार्थ

    हे इन्द्र ! हे मेरे मन ! (वाघतः च न) आकर्षक भी पदार्थ (त्वा)तुझे (अस्मत् आरे) हमसे दूर (मा उ सु) न (नि रीरमन्) क्रीडा करायें। (आरात्तात्) सुदूर देश से भी (नः) हमारे (सधमादम्) उपासना-यज्ञ में (आ गहि) आ जा, (इह वा सन्) और यहीं रहता हुआ (उप श्रुधि) हमारे आदेश को सुन ॥१॥

    भावार्थ

    मनुष्य का मन दूर से दूर दौड़ता रहता है और अनेक संकल्प-विकल्प करता रहता है। उसकी यह चेष्टा परमात्मा के ध्यान में बाधक होती है। अतः साधक दूर गये हुए अपने मन को यहाँ वापस लौटा रहा है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २८४)

    विशेष

    ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    समीपतम

    पदार्थ

    यह मन्त्र २८४ संख्या पर व्याख्यात है। सरलार्थ यह है -

    हे प्रभो ! (वाघतः चन) = तेरा वहन करनेवाले विद्वान् भी (अस्मत् आरे) = हमसे दूर स्थान में (त्वा) = आपको (मा उ) = मत ही सु उत्तम प्रकार से (निरीरमन्) = प्रीणित करें। आपकी चर्चा के द्वारा जब विद्वान् आपकी आराधना करें तब हमारे समीप ही आपकी चर्चा करें। इस प्रकार हम उस वातावरण में रहें जहाँ आपकी चर्चा चलती हो ।

    (वा) = अथवा (आरातात्) = इस दूर स्थान से भी (न:) = हमारे (सधमादम्) = आपके साथ मिलकर आनन्दित होने के उपासना स्थान में आगहि आ जाइए ।

    और सबसे अच्छा तो यह है कि (इह वा) = यहाँ ही हमारे हृदयों में (सन्) = होते हुए (उपश्रुधि) = समीपता से हमें वेदवाणियों का श्रवण कराइए ।

    विद्वानों की सभाओं में हम आपकी चर्चा सुनें, अपने उपासना-गृहों में आपका जपन करें और अन्त में हृदयस्थ आपसे वेदवाणियों का श्रवण करें। इस प्रकार आपके अत्यन्त सामीप्य का अनुभव करें। 

    भावार्थ

    हम प्रभु के अत्यन्त समीप होने का प्रयत्न करें ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [२८४] पृ० १४५।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—मेधातिथिः काण्वः प्रियमेधश्चांगिरसः। २ श्रुतकक्षः सुकक्षो वा। ३ शुनःशेप आजीगर्तः। ४ शंयुर्बार्हस्पत्यः। ५, १५ मेधातिथिः काण्वः। ६, ९ वसिष्ठः। ७ आयुः काण्वः। ८ अम्बरीष ऋजिश्वा च। १० विश्वमना वैयश्वः। ११ सोभरिः काण्वः। १२ सप्तर्षयः। १३ कलिः प्रागाथः। १५, १७ विश्वामित्रः। १६ निध्रुविः काश्यपः। १८ भरद्वाजो बार्हस्पत्यः। १९ एतत्साम॥ देवता—१, २, ४, ६, ७, ९, १०, १३, १५ इन्द्रः। ३, ११, १८ अग्निः। ५ विष्णुः ८, १२, १६ पवमानः सोमः । १४, १७ इन्द्राग्नी। १९ एतत्साम॥ छन्दः–१-५, १४, १६-१८ गायत्री। ६, ७, ९, १३ प्रागथम्। ८ अनुष्टुप्। १० उष्णिक् । ११ प्रागाथं काकुभम्। १२, १५ बृहती। १९ इति साम॥ स्वरः—१-५, १४, १६, १८ षड्जः। ६, ८, ९, ११-१३, १५ मध्यमः। ८ गान्धारः। १० ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २८४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र स्वकीयं मनः सम्बोधयति।

    पदार्थः

    हे इन्द्र ! हे मदीय मनः ! [मन एवेन्द्रः। श० १२।९।१।१३।] (वाघतः च न) आकर्षकाः अपि पदार्थाः (त्वा) त्वाम् (अस्मत् आरे) अस्माकं सकाशात् दूरम् (मा उ सु) नैव खलु(निरीरमन्) निरमयन्तु। (आरात्तात्) सुदूरदेशादपि (नः) अस्माकम् (सधमादम्) उपासनायज्ञम् (आ गहि) आगच्छ, (इह वा सन्) अत्रैव च विद्यमानः (उप श्रुधि) अस्मदादेशम् उपशृणु ॥१॥२

    भावार्थः

    मनुष्यस्य मनो दूरात् सुदूरं धावति, नानासंकल्पविकल्पांश्च कुरुते। तस्यैषा चेष्टा परमात्मध्याने बाधिका जायते। अतोऽत्र दूरं गतं स्वकीयं मनः प्रत्याह्वयति ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, let not learned priests praise Thee far away from us, (rather they should sing Thy praise sitting near us). Being All-pervading; Thou art verily near us. Come unto our Yajna, Residing in our heart listen to our prayer!

    Translator Comment

    See verse 284.

    इस भाष्य को एडिट करें

    Meaning

    Let not your worshippers be far away from us, nor let them detain you. Come to our house of celebration from the farthest distance even, and when you are here, listen to our songs of celebration and divine adoration. (Rg. 7-32-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सु) હે પૂજનીય ઐશ્વર્યવાન પરમાત્મન્ ! (त्वा) તને (वाघतः चन) તારી તરફ અને વહન કરનાર-પહોંચાડનાર અધ્યાત્મ પ્રવચનકર્તા જન (अस्मत्) અમારાથી (आरे) દૂર (मा उ) નિશ્ચિત નહિ-કદી નહિ (निरीरमन्) વિરત વિગત-પૃથક્ કરે છે. તેથી (आरात्तात् वा) દૂરથી પણ સમીપથી પણ (नः सधस्थम्)
    અમારી સાથે થનાર આનંદસ્થાન અધ્યાત્મયજ્ઞમાં અમારી સાથે થનાર સ્થાન અધ્યાત્મયજ્ઞમાં (आ गहि) આવ-સમગ્રરૂપથી પ્રાપ્ત થા (इह सन् वा) અને અહીં અધ્યાત્મયજ્ઞમાં વિરાજમાન થઈને (उपश्रुधि) પ્રાર્થનાને સ્વીકાર કર. (૨)

     

    भावार्थ

    ભાવાર્થ : હે પૂજનીય પરમાત્મન્ ! તારા તરફથી લઈ જનાર અધ્યાત્મવક્તા મહાનુભાવ તને અમારાથી કદીપણ દૂર કરતા નથી પરંતુ સંયુક્ત કરે છે. તેથી અમે તેનો સત્સંગ અને સ્વાગત સત્કાર કરીએ છીએ.
                        હે પરમાત્મન્ ! અમે જાણીએ છીએ કે, તું દૂર છે અને સમીપ પણ છે. તેથી દૂર સ્વરૂપ વિભુરૂપથી પણ અને સમીપ સ્વરૂપ અન્તર્યામી રૂપથી પણ મારી બહાર અને અંદર રહીને આ અધ્યાત્મયજ્ઞમાં પ્રાર્થનાને સ્વીકાર કર. (૨)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    माणसाचे मन दिग् दिगंतरी भटकत असते व अनेक संकल्प विकल्प करत असते. त्याचे ते भाव परमेश्वराच्या ध्यानात बाधक असतात. त्यासाठी साधक भटकणाऱ्या मनाला परत आणतो. ॥१॥

    इस भाष्य को एडिट करें
    Top