Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1723
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    29

    त्व꣢म꣣ङ्ग꣡ प्र श꣢꣯ꣳसिषो दे꣣वः꣡ श꣢विष्ठ꣣ म꣡र्त्य꣢म् । न꣢꣫ त्वद꣣न्यो꣡ म꣢घवन्नस्ति मर्डि꣣ते꣢न्द्र꣣ ब्र꣡वी꣢मि ते꣣ व꣡चः꣢ ॥१७२३॥

    स्वर सहित पद पाठ

    त्व꣢म् । अ꣣ङ्ग꣢ । प्र । श꣣ꣳसिषः । देवः꣢ । श꣣विष्ठ । म꣡र्त्य꣢꣯म् । न । त्वत् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । म꣣घवन् । अस्ति । मर्डिता꣢ । इ꣡न्द्र꣢꣯ । ब्र꣡वी꣢꣯मि । ते꣣ । व꣡चः꣢꣯ ॥१७२३॥


    स्वर रहित मन्त्र

    त्वमङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१७२३॥


    स्वर रहित पद पाठ

    त्वम् । अङ्ग । प्र । शꣳसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्यः । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥१७२३॥

    सामवेद - मन्त्र संख्या : 1723
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 5; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४७ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ जगदीश्वर और आचार्य को सम्बोधन है।

    पदार्थ

    हे (शविष्ठ) आत्मबल से बलिष्ठ जगदीश्वर वा आचार्य ! (देवः) प्रकाशक और विद्या आदि के दाता (त्वम्) आप (अङ्ग) शीघ्र ही (मर्त्यम्) उपासक मनुष्य वा शिष्य को (प्र शंसिषः) प्रशंसा का पात्र बनाओ। हे (मघवन्) सकल ऐश्वर्यों से युक्त जगदीश्वर वा विद्या के ऐश्वर्य से युक्त आचार्य ! (त्वत् अन्यः) आपसे भिन्न कोई (मर्डिता) मोक्ष-प्रदान वा विद्या आदि के प्रदान के द्वारा सुखदाता (न अस्ति) नहीं है। हे (इन्द्र) जगदीश्वर वा आचार्य ! मैं (ते) आपके लिए (वचः) प्रार्थना-वचन (ब्रवीमि) उच्चारण कर रहा हूँ ॥१॥

    भावार्थ

    परमेश्वर की उपासना करके और आचार्य के समीप शिष्यभाव से पहुँच कर मनुष्यों को सब अभ्युदय और निःश्रेयस प्राप्त करना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या २४७)

    विशेष

    ऋषिः—गोतमः (परमात्मा के अन्दर अत्यन्त गतिशील)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    विषय

    जीवन के लिए दो महत्त्वपूर्ण बातें

    पदार्थ

    इस मन्त्र की व्याख्या २४७ संख्या पर हो चुकी है। सरलतार्थ यह हैप्रभु कहते हैं—हे (अङ्ग) = गतिशील अतएव प्रिय ! (शविष्ठ) = शक्तिशालिन् ! (त्वम्) = तू (मर्त्यम्) = इस दोषपूर्ण मनुष्य को (प्रशंसिष:) = प्रशंसित ही करता है – उसकी निन्दा नहीं करता । संसार में गुणदोष तो सभी में हैं — निन्दा करके क्या करना । अकर्मण्य व निर्बल ही निन्दा किया करते हैं । जीव कहता है कि—हे (मघवन्) = ज्ञानैश्वर्यपूर्ण प्रभो ! (इन्द्र) = परमैश्वर्य-सम्पन्न प्रभो ! (त्वत् अन्यः देव: मर्डिता न अस्ति) = वस्तुतः संसार में आपसे भिन्न कोई देव मुझे सुख देनेवाला नहीं है, अतः मैं (ते वचः ब्रवीमि) = तेरे ही स्तुति वचनों का उच्चारण करता हूँ, तभी तो प्रशस्तेन्द्रि' गोतम' बन पाता हूँ । 

    भावार्थ

    मैं किसी की निन्दा न करूँ । सदा प्रभु का स्तवन करूँ ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [२४७ ] पृ० १२६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः–१ विरूप आंङ्गिरसः। २, १८ अवत्सारः। ३ विश्वामित्रः। ४ देवातिथिः काण्वः। ५, ८, ९, १६ गोतमो राहूगणः। ६ वामदेवः। ७ प्रस्कण्वः काण्वः। १० वसुश्रुत आत्रेयः। ११ सत्यश्रवा आत्रेयः। १२ अवस्युरात्रेयः। १३ बुधगविष्ठिरावात्रेयौ। १४ कुत्स आङ्गिरसः। १५ अत्रिः। १७ दीर्घतमा औचथ्पः। देवता—१, १०, १३ अग्निः। २, १८ पवमानः सोमः। ३-५ इन्द्रः। ६, ८, ११, १४, १६ उषाः। ७, ९, १२, १५, १७ अश्विनौ॥ छन्दः—१, २, ६, ७, १८ गायत्री। ३, ५ बृहती। ४ प्रागाथम्। ८,९ उष्णिक्। १०-१२ पङ्क्तिः। १३-१५ त्रिष्टुप्। १६, १७ जगती॥ स्वरः—१, २, ७, १८ षड्जः। ३, ४, ५ मध्यमः। ८,९ ऋषभः। १०-१२ पञ्चमः। १३-१५ धैवतः। १६, १७ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके २४७ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वर आचार्यश्च सम्बोध्यते।

    पदार्थः

    हे (शविष्ठ) आत्मबलेन बलिष्ठ जगदीश्वर आचार्य वा ! (देवः) प्रकाशको विद्यादिदाता च (त्वम् अङ्ग) क्षिप्रम्। [अङ्गेति क्षिप्रनाम। निरु० ५।१७।] (मर्त्यम्) उपासकं मनुष्यम् शिष्यं वा (प्र शंसिषः) प्रशंसाभाजनं कुरु। हे (मघवन्) सकलैश्वर्ययुक्त जगदीश्वर विद्यैश्वर्यवन् आचार्य वा ! (त्वत् अन्यः) त्वद् भिन्नः कश्चित् (मर्डिता) मोक्षप्रदानेन विद्यादिप्रदानेन वा सुखयिता (न अस्ति) न विद्यते। हे (इन्द्र) जगदीश्वर आचार्य वा ! अहम् (ते) तुभ्यम् (वचः) प्रार्थनावचनं (ब्रवीमि) उच्चारयामि ॥१॥२

    भावार्थः

    परमेश्वरमुपास्याचार्यं च शिष्यभावेनोपगम्य जनाः सकलमभ्युदयं निःश्रेयसं च प्राप्नुवन्तु ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O dear soul, brilliant , most learned, thou beautifiest this mortal frame . O glorious soul, there is no other comforter except thee. I praise thee !

    Translator Comment

    See verse 247.

    इस भाष्य को एडिट करें

    Meaning

    Anga, dear friend, Indra, dear and saviour, giver of joy, omnipotent lord, self-refulgent and omniscient, reveal the truth for mortal humanity. Lord of universal wealth, none other than you is the giver of peace and bliss. I speak the very word of yours in covenant. (Rg. 1-84-19)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अङ्ग शविष्ठ इन्द्र त्वम्) ઠીક, ત્યારે નિર્વિઘ્ન તારી ઉપાસનામાં સ્થિર રહું અતિ બળવાન પરમાત્મન્ ! તું (मर्त्यं प्रशंसिषः) હું મરણધર્મી જન્મ-મરણના ચક્કરમાં આવનાર અમૃત બનાવને ઇચ્છુક ઉપાસકને પ્રશંસિત કર, પ્રોત્સાહિત કર, આન્તરિક બળ પ્રદાન કર.

                 (मघवन्) હે પ્રશસ્ત ધનવાળા-પ્રશસ્ત ધનના દાતા ! (त्वत् अन्यः मर्डिता देवः) તારાથી સુખદાતા દેવ અન્ય કોઈ (न अस्ति) નથી. તે (वचः ब्रवीमि) તારા માટે હું સ્તુતિ વચન બોલું છું-નિવેદન કરું છું. (પ) 

     

     

    भावार्थ

    ભાવાર્થ : ઠીક ! તો મારા પ્રિય બળવાન પરમાત્મન્ ! હું નિર્વિઘ્ન તારી ઉપાસનામાં સ્થિર રહું, તેથી તું હું જે એવા જન્મમરણધર્મી ઉપાસકને, જે હું અમૃત બનવાની આકાંક્ષા રાખું છું. મને પ્રોત્સાહન આપ, મને આન્તરિક બળ આપ, હે પ્રશસ્ત ધન આપનાર તારા સિવાય બીજો કોઈ સુખ આપનાર દૈવ નથી, હું તારી સ્તુતિ કરું છું-તને નિવેદન કરું છું. (૫)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराची उपासना करून व आचार्याचा शिष्यभाव पत्करून माणसांनी अभ्युदय नि:श्रेयस प्राप्त केले पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top