Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1740
ऋषिः - सत्यश्रवा आत्रेयः
देवता - उषाः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
78
म꣣हे꣡ नो꣢ अ꣣द्य꣡ बो꣢ध꣣यो꣡षो꣢ रा꣣ये꣢ दि꣣वि꣡त्म꣢ती । य꣡था꣢ चिन्नो꣣ अ꣡बो꣢धयः स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४०॥
स्वर सहित पद पाठम꣡हे꣢ । नः꣣ । अद्य꣢ । अ꣣ । द्य꣢ । बो꣣धय । उ꣡षः꣢꣯ । रा꣣ये꣢ । दि꣣वि꣡त्म꣢ती । य꣡था꣢꣯ । चि꣣त् । नः । अ꣡बो꣢धयः । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४०॥
स्वर रहित मन्त्र
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४०॥
स्वर रहित पद पाठ
महे । नः । अद्य । अ । द्य । बोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अबोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥१७४०॥
सामवेद - मन्त्र संख्या : 1740
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४२१ क्रमाङ्क पर अध्यात्म-प्रभा के विषय में की गयी थी। यहाँ जगन्माता को सम्बोधन है।
पदार्थ
हे (सुजाते) सुप्रसिद्ध, (अश्वसूनृते) व्यापक प्रिय सत्य वेदवाणीवाली (उषः) उषा के समान जगानेवाली जगन्माता ! (दिवित्मती) दिव्य प्रकाश से देदीप्यमान तू (नः) हमें (महे राये) महान् अभ्युदय और मोक्ष रूप ऐश्वर्य के लिए (अद्य) आज भी (बोधय) वैसे ही जगा (यथा चित्) जैसे, (सत्यश्रवसि) सच्ची कीर्तिवाले, (वाय्ये) खड्डी में धागों के समान फैलाने योग्य हमारे पूर्व जीवन में (नः) हमें (अबोधयः) जगाती रही है ॥१॥
भावार्थ
जैसे प्राकृतिक उषा सब प्राणियों को और कोई माँ अपनी सन्तानों को जगाती और श्रेष्ठ कर्मों में लगाती हैं, वैसे ही जगदीश्वरी माँ हम अबोधों को जन्म से लेकर मृत्युपर्यन्त अपने कर्तव्य-पालन के लिए दिन-रात जगाती रहे, जिससे हम कीर्ति, अभ्युदय और मोक्ष प्राप्त करें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ४२१)
विशेष
ऋषिः—सत्यश्रवाः (सत्यस्वरूप परमात्मा श्रवणीय है जिसका)॥ देवता—उषाः (परमात्मा की दीप्ति या ज्योतिः)॥ छन्दः—गायत्री॥<br>
विषय
हे उषे! हमें जगा
पदार्थ
हे (उषः) = उषे! तू (दिवित्मती) = प्रकाशवाली है (न:) = हमें (अद्य)- आज (महे राये) = महान् ज्ञानरूप ऐश्वर्य के लिए (बोधय) = जगा । (चित्) = निश्चय से (नः) = हमें (यथा) = जैसे तू (अबोधयः) = जगाती है, उससे हम निम्न रूपों में जागरित हो उठते हैं १. (सत्यश्रवसि) = उत्तम सत्य ज्ञान में २. (वाय्ये) = विस्तार में, मन को विस्तृत करने में ३. (सुजाते) = उत्तम विकास में तथा ४. (अश्वसूनृते) = व्यापक, उत्तम, दुःखपरिहारक सत्य कर्मों में ।
उषा हमें इन बातों में जगाती है। इनमें जागकर हम प्रस्तुत मन्त्र के ऋषि ‘सत्यश्रवाः 'ज्ञानवाले तथा 'वत्स' = प्रभु के प्रिय बनते हैं ।
भावार्थ
हम उषा से प्रेरणा प्राप्त करके 'सत्यज्ञान' वाले बनने का प्रयत्न करें ।
विषय
missing
भावार्थ
हे (उषः) उषा के समान ज्योतिष्मति विशोका प्रज्ञे ! तू (दिवित्मती) ज्योतिष्मती होकर (अद्य) आज, अब (महे) बड़े भारी (राये) आत्मज्ञानरूप धन को प्राप्त करने के लिये (नः) हमें (बोधय) जगा, ज्ञानवान् कर, प्रबुद्ध कर। हे (अश्वसूनृते) व्यापक आत्मा में शुभ, ऋत अर्थात् उत्तम ज्ञान को पूर्ण करने और वाणी को धारण करने वाली प्रज्ञे ! (वाय्ये) बुने जाने योग्य सूत्र के समान अविच्छिन्न, निरन्तर विद्यमान, सब इन्द्रियों को उस सूत्र में पिरोने हारे (सुजाते) उत्तम रूप से प्रादुभाव होने वाले (नः) हमारे (सत्यश्रवसि) सत्य संकल्पकारी आत्मा में (यथाचित्) जिस प्रकार से उत्तम रीति से हो सके उस प्रकार (अबोधयः) तू ज्ञान का प्रकाश कर। देखो व्याख्या अविकल संख्या [ ४२१ ] पृ० २१५।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः–१ विरूप आंङ्गिरसः। २, १८ अवत्सारः। ३ विश्वामित्रः। ४ देवातिथिः काण्वः। ५, ८, ९, १६ गोतमो राहूगणः। ६ वामदेवः। ७ प्रस्कण्वः काण्वः। १० वसुश्रुत आत्रेयः। ११ सत्यश्रवा आत्रेयः। १२ अवस्युरात्रेयः। १३ बुधगविष्ठिरावात्रेयौ। १४ कुत्स आङ्गिरसः। १५ अत्रिः। १७ दीर्घतमा औचथ्पः। देवता—१, १०, १३ अग्निः। २, १८ पवमानः सोमः। ३-५ इन्द्रः। ६, ८, ११, १४, १६ उषाः। ७, ९, १२, १५, १७ अश्विनौ॥ छन्दः—१, २, ६, ७, १८ गायत्री। ३, ५ बृहती। ४ प्रागाथम्। ८,९ उष्णिक्। १०-१२ पङ्क्तिः। १३-१५ त्रिष्टुप्। १६, १७ जगती॥ स्वरः—१, २, ७, १८ षड्जः। ३, ४, ५ मध्यमः। ८,९ ऋषभः। १०-१२ पञ्चमः। १३-१५ धैवतः। १६, १७ निषादः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ४२१ क्रमाङ्केऽध्यात्मप्रभाविषये व्याख्याता। अत्र जगन्माता सम्बोध्यते।
पदार्थः
हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (उषः) उषर्वत् जागरयित्री जगन्मातः ! (दिवित्मती) दिव्यप्रकाशेन देदीप्यमाना त्वम् (नः) अस्मान् (महे राये) महतेऽभ्युदयनिःश्रेयसरूपाय ऐश्वर्याय (अद्य) अस्मिन् दिनेऽपि (बोधय) जागरूकान् कुरु, (यथा चित्) येन प्रकारेण, त्वम् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीयेऽस्माकं पूर्वजीवने। [वेञ् तन्तुसन्ताने, ण्यत्।] (नः) अस्मान् (अबोधयः) जागरूकान् कृतवती ॥१॥२
भावार्थः
यथा प्राकृतिक्युषाः सर्वान् प्राणिनः काचिन्माता वा स्वसन्तानान् जागरयति सत्कर्मसु संलग्नांश्च करोति तथैव जगदीश्वरी जगन्माताऽबोधानस्मानाजन्मन आमरणं स्वकर्तव्याचरणाय दिवानिशं प्रबोधयेद् येन वयं कीर्तिमभ्युदयं निःश्रेयसं च लभेमहि ॥१॥
इंग्लिश (2)
Meaning
O intellect, bright as the Dawn, full of lustre, awaken us today to acquire spiritual wealth. O supplier of excellent knowledge to the soul, O arranger of the uninterrupted organs in a thread, O intellect, beautiful in appearance, diffuse knowledge in our resolute soul, in every possible way!
Translator Comment
See verse 421.
Meaning
O dawn, lady of morning light brilliant with splendour, arouse us and enlighten us today for the achievement of grandeur, wealth and excellence of life as you have been the giver of enlightenment and generosity ever before, O majesty of renown, symbol of lifes extension, nobly born, commander of the nations power, achievement and love of noble truth. (Rg. 5- 79-1)(Swami Dayananda interprets this mantra as an address to the lady of the house. )
गुजराती (1)
पदार्थ
પદાર્થ : (उषः) હે અન્તરાત્મામાં પ્રકાશિત પરમ જ્યોતિ ! તું (नः) અમે (अद्य) આ જન્મમાં (महे राये) મહાન મોક્ષૈશ્વર્યને માટે (दिवित्मती) મોક્ષધામમાં જનારી, લઈ જનારી, પ્રવૃત્તિવાળી દીપ્તિ-જ્યોતિને (बोधाय) બોધિત કર (यथाचित्) જેવી રીતે (नः) અમને (अबोधयः) બોધિત કરી ચૂકી હતી પૂર્વ-પુરાતન જન્મ-પૂર્વ કલ્પમાં પૂર્વ મુક્તિના સમયમાં, તેમ વર્તમાન જન્મમાં પણ બોધિત કર (सत्यश्रवसि) સત્ય સ્વરૂપ પરમાત્માને સંભળાવનારી (वाय्ये) અવશ્ય વરણીય (सुजाते) સુપ્રસિદ્ધ, (अश्वसूनृते) જેમાં વ્યાપક પરમેશ્વરની વાણી છે એવી પરમાત્મ દીપ્તિ. (૩)
भावार्थ
ભાવાર્થ : હે મુક્ત ઉપાસકની અંદર પ્રકાશિત થયેલી પરમાત્મજ્યોતિ ! તું સત્યસ્વરૂપ પરમાત્માને સંભળાવનારી, દર્શાવનારી, વરણ કરવા યોગ્ય, સુપ્રસિદ્ધ વ્યાપક પરમાત્માની વાણી જેમાં છે, એવી મોક્ષધામમાં ગતિ પ્રવૃત્તિ રાખનારી બનીને મોક્ષશ્વર્યને માટે અમને બોધિત-જાગૃત-કરી ચૂકી છો, તેને આ વર્તમાન જન્મમાં પણ ફરી મોક્ષ પ્રાપ્તિ માટે બોધિત કર. (૩)
मराठी (1)
भावार्थ
जशी प्राकृतिक उषा सर्व प्राण्यांना व कोणी माता आपल्या संतानांना जागृत करते व श्रेष्ठ कर्मांमध्ये लावते, तसेच जगदीश्वरी माता आम्हा अबोधांना जन्मापासून मृत्यूपर्यंत आपले कर्तव्य पालन करण्यासाठी दिवस-रात्र जागे करत राहावी, ज्यामुळे आम्ही कीर्ती, अभ्युदय व मोक्ष प्राप्त करावा. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal