Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 339
ऋषिः - रेणुर्वैश्वामित्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
67
इ꣡न्द्रा꣢य꣣ गि꣢रो꣣ अ꣡नि꣢शितसर्गा अ꣣पः꣡ प्रै꣢꣯रय꣣त्स꣡ग꣢रस्य꣣ बु꣡ध्ना꣢त् । यो꣡ अक्षे꣢꣯णेव च꣣क्रि꣢यौ꣣ श꣡ची꣢भि꣣र्वि꣡ष्व꣢क्त꣣स्त꣡म्भ꣢ पृथि꣣वी꣢मु꣣त꣢ द्याम् ॥३३९॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । गि꣡रः꣢꣯ । अ꣡नि꣢꣯शितसर्गाः । अ꣡नि꣢꣯शित । स꣣र्गाः । अपः꣢ । प्र । ऐ꣣रयत् । स꣡ग꣢꣯रस्य । स । ग꣣रस्य । बु꣡ध्ना꣢꣯त् । यः । अ꣡क्षे꣢꣯ण । इ꣣व । चक्रि꣡यौ꣢ । श꣡ची꣢꣯भिः । वि꣡ष्व꣢꣯क् । वि । स्व꣣क् । तस्त꣡म्भ꣢ । पृ꣣थि꣢वीम् । उ꣣त꣢ । द्याम् ॥३३९॥
स्वर रहित मन्त्र
इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् । यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥३३९॥
स्वर रहित पद पाठ
इन्द्राय । गिरः । अनिशितसर्गाः । अनिशित । सर्गाः । अपः । प्र । ऐरयत् । सगरस्य । स । गरस्य । बुध्नात् । यः । अक्षेण । इव । चक्रियौ । शचीभिः । विष्वक् । वि । स्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥३३९॥
सामवेद - मन्त्र संख्या : 339
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में इन्द्र परमात्मा की महिमा का वर्णन है।
पदार्थ
(इन्द्राय) परमैश्वर्यवान् जगदीश्वर के लिए अर्थात् उसकी महिमा का गान करने के लिए (अनिशितसर्गाः) अतीक्ष्ण प्रयोगवाली अर्थात् मधुर (गिरः) मेरी स्तुतिवाणियाँ प्रवृत्त हों। जो जगदीश्वर (सगरस्य) अन्तरिक्ष के (बुध्नात्) शीर्षस्थान से (अपः) मेघ-जलों को (प्रैरयत्) भूमि की ओर प्रेरित करता अर्थात् भूमि पर बरसाता है। (यः) जो (विष्वक्) विविध कर्मों में संलग्न होता हुआ अथवा विशेषरूप से सर्वान्तर्यामी होता हुआ (शचीभिः) अपने बुद्धिकौशल से व जगद्धारण की क्रियाओं से (पृथिवीम्) भूमि को (उत) और (द्याम्) द्यौ लोक को (तस्तम्भ) थामे हुए है, परस्पर सन्तुलित कर रहा है, (इव) जैसे (अक्षेण) रथ के बीच में पड़ी हुई कीली के द्वारा (चक्रियौ) दोनों रथचक्रों को रथचालक थामे रखता है ॥८॥ इस मन्त्र में उपमालङ्कार है ॥८॥
भावार्थ
परमात्मा की ही यह विलक्षण महिमा है कि वह अन्तरिक्ष से वर्षा करता है और द्यावापृथिवी में परस्पर सामञ्जस्य स्थापित करता है ॥८॥
पदार्थ
(इन्द्राय) परमात्मा के लिये (अनिशितसर्गाः-गिरः) अविछिन्न क्रम वाली वाणियों—स्तुतियों के लिये (अपः) कर्म को (प्रैरयत्) प्रेरित करता है (सगरस्य बुध्नात्) अन्तरिक्ष के बुध्न-मूल से—पृथिवीपृष्ठ से (यः) जो (अक्षेण-इव चक्रियौ) अक्ष—धुरा से चक्रों को कर्म शक्तियों से (विष्वक्) सब ओर पृथिवी और द्युलोक को स्तम्भित करता है।
भावार्थ
उपासक उस परमात्मा के लिये निरन्तर स्तुतियाँ करता है और सदाचरण कर्म हृदयाकाश के मूल से प्रेरित करता है जो कर्मशक्ति से धुरा से दो पहियों की भाँति द्यावापृथिवी को ठीक सम्भाले हुए है॥८॥
विशेष
ऋषिः—रेणुः (सूक्ष्मज्ञ उपासक)॥<br>
विषय
'रेणु वैश्वामित्र' का जीवन
पदार्थ
रीङ् गतौ धातु से रेणु शब्द बना है - नदी की भाँति निरन्तर गतिशील बना रहनेवाला रेणु है। क्रिया इसका स्वभाव बन गया है। यह सब का मित्र है—सभी का भला चाहनेवाला है। ‘क्रियाशील रहना और सबका भला चाहना' ही मनुष्यत्व है। इस रेणु के जीवन में निम्न बातें हैं
१. यह (इन्द्रस्य) = परमैश्वर्यशाली प्रभु के लिए (अ- निशित-सर्गा:) = जो कभी (क्षीणः) = नष्ट नहीं होतीं, उन (गिर:) = वाणियों को सदा (प्रैरयत्) = मुख से उच्चारण करता है। सोते-जागते, खाते-पीते, उठते-बैठते प्रभु के नाम इसे विस्मृत नहीं होता।
२. यह (सगरस्य)=हृदयान्तरिक्ष के (बुध्नात्) = मूल से (अपः) = कर्मों को (प्रेरयत्) = प्रेरित करता है, अर्थात् यह कोई काम अधूरे मन से नहीं करता। मन से युद्ध करनेवाले क्षत्रिय होते हैं।
३. (यः) = यह (अक्षेण इव) = जैसे धुरे से [Axel] (चक्रियौ) = दोनों चक्रों को, इसी प्रकार (शचीभिः) = शक्तियों व प्रज्ञानों के द्वारा (पृथिवी) = शरीर को (उत्) = और (द्याम्) = मस्तिष्क [मूर्ध्न द्यौः] को (विष्वक्) = दोनों ओर [वि] अत्यन्त [सु] पूजितरूप से [अञ्च पूजायाम् ] (तस्तम्भ) = धारण करता है। यह रेणु शरीर व मस्तिष्क दोनों का ही समानरूप से ध्यान करता है । यह शरीर रथ है तो अन्नमय और विज्ञानमय कोश दोनों ही तो उसके चक्र हैं। एक चक्र ठीक होने से कैसे काम चल सकता है?
भावार्थ
हम भी सदा प्रभु के नाम का जप करें, मन से कार्य करें, शरीर व मस्तिष्क दोनों का ध्यान करें।
इस मन्त्र का आधिदैविक अर्थ यह है- उस प्रभु के लिए निरन्तर न ढीली पड़ी भक्ति से गायन करो जो कि अन्तरिक्षलोक से जलों को प्रेरित करता है और जो अक्ष से चक्रों की भाँति पृथिवी व द्युलोक का धारण करता है।
(आधिभौतिक अर्थ)- उस राजा के लिए सदा प्रशंसात्मक वाणियों को बोलो जोकि प्रजाओं को मन से उत्तम मार्ग पर प्रेरित करता है और जो लोगों की शारीरिक व पार्थिव उन्नति की ओर उतना ही ध्यान देता है जितना कि उन्हें ज्ञान का प्रकाश प्राप्त कराने की।
विषय
"Missing"
भावार्थ
भा० = जो परमेश्वर ( सगरस्य बुध्नात् ) = अन्तरिक्ष के प्रदेश या पेन्दा से मेघ के समान ( अपः प्रेरयत् ) = जलों को नीचे वर्षण करता है और ( यः ) = जो ( अक्षेण ) = धुरे के बल पर ( चक्रियौ इव ) = दो चक्रों के समान ( शचीभिः ) = अपनी शक्तियों से ( पृथिवीम् उत द्याम् ) = पृथिवो और द्यौलोक को ( तस्तम्भ ) = थामे हुए है। उस ( इन्द्राय ) = सर्वशक्तिमान् ईश्वर के लिये ( अनिशितसर्गः ) = अखण्डित रचना वाली ( गिरः ) = वेदवाणियां स्तुति करने हारी हैं ।
टिप्पणी
३३९ – “चक्रियौ" इति ऋ० ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - रेणु:।
देवता - पर्वतेन्द्रौ ।
छन्दः - त्रिष्टुभ् ।
स्वरः - धैवतः।
संस्कृत (1)
विषयः
अथेन्द्रस्य परमात्मनो महिमानं वर्णयति।
पदार्थः
(इन्द्राय) परमैश्वर्यवते जगदीश्वराय, तन्महिमानं गातुमित्यर्थः (अनिशितसर्गाः२) अतीक्ष्णप्रयोगाः, मधुरा इत्यर्थः। शो तनूकरणे। अनिशितः अतनूकृतः अतीक्ष्णः सर्गो व्याहरणं यासां ताः। (गिरः) मदीयाः स्तुतिवाचः, प्रवृत्ताः सन्त्विति शेषः। यः (सगरस्य) अन्तरिक्षस्य। सगर इत्यन्तरिक्षनाम। निघं० १।३। गृणाति शब्दं करोतीति गरो मेघः, गरेण मेघेन सहितः इति सगरोऽन्तरिक्षम्। (बुध्नात्) शीर्षस्थानात् (अपः) मेघस्थानि उदकानि (प्रैरयत्) भुवं प्रति प्रेरयति। (विष्वक्३) विविधकर्मरतः विशेषेण सर्वान्तर्यामी वा सन्। वि-सु-उपपदात् अञ्चतेः क्विपि रूपम्, यद्वा यो विशेषेण स्वजते आलिङ्गति सर्वान् पदार्थान् स विष्वक् सर्वान्तर्यामी, ष्वज परिष्वङ्गे। (यः) यश्च (शचीभिः) प्रज्ञाभिः जगद्धारणक्रियाभिश्च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) द्युलोकम् (तस्तम्भ) स्तभ्नाति, परस्परं सन्तुलिते करोति। (अक्षेण इव) मध्यकीलकेन यथा (चक्रियौ४) उभे रथचक्रे रथचालकः स्तभ्नाति तद्वत्। चक्रवाचिनः चक्रिशब्दस्य द्वितीयाद्विवचने चक्री इति प्राप्ते छान्दस इयङादेशः ॥८॥ अत्रोपमालङ्कारः ॥८॥
भावार्थः
परमात्मन एवैष विलक्षणो महिमा यत् सोऽन्तरिक्षाद् वृष्टिं करोति, द्यावापृथिव्योश्च परस्परं सामञ्जस्यं स्थापयति ॥८॥
टिप्पणीः
१. ऋ० १०।८९।४, ‘प्रैरयत्’, ‘चक्रियौ’ इत्यत्र क्रमेण ‘प्रैरयं’, ‘चक्रिया’ इति पाठः। २. अनिशितसर्गाः। शो तनूकरणे इत्यस्येदं रूपम्। निष्ठाप्रत्यये ‘निष्ठाशीङ्स्विदि० (पा० १।२।१९)’ इत्येतद् भवति। सर्गः संसर्गः सङ्घातः। निशितः सङ्घातो यासां ताः निशितसर्गाः तनूकृतसङ्घाताः। अनिशितसर्गाः अतनूकृतसङ्घाताः। बह्वीरित्यर्थः—इति वि०। अतनूकृतप्रयोगाः—इति भ०। अतनूकृतविसर्गाः उपर्युपरि वर्तमानाः—इति सा०। ३. प्रायशः ‘विषु शब्दाद् अञ्चेः क्विप्’ इति साधुत्वप्रकारमाहुर्व्याख्यातारः। किन्तु ‘वि-स्वक्’ इति पदपाठात् पदकारस्य वि-सु-पूर्वोऽञ्चतिरत्राभिप्रेत इत्यस्माभिस्तथा व्याख्यातम्। यद्वा ‘स्वक्’ इत्यस्य ‘सु-अक्’ इति रूपेण विभागाकरणात् विपूर्वः स्वञ्ज परिष्वङ्गे धातुरत्राभिप्रेतः स्यात्। ४. चक्रियौ चक्रे, यथा कश्चिद् रथकारः अक्षेण चक्रे स्तम्भयति तद्वत्—इति वि०। य इन्द्रः अक्षेणेव चक्र्यौ रथचक्रे। ‘ऋणोरक्षं न चक्र्योः’ ऋ० १।३०।१४ इत्यत्र चक्रिशब्दः चक्रे दृष्टः—इति भ०। चक्रियौ रथचक्राणि—इति सा०। ‘इयाडियाजीकाराणामुपसंख्यानम् ७।१।३९’ वा० इति इय्भावे, लिङ्गव्यत्यये च (३।१।८५) रूपं चक्रियौ इति सत्यव्रतसामश्रमी।
इंग्लिश (2)
Meaning
Let us recite eternal Vedic verses for God, Who pours down waters from the sky, and supports the Earth and Heaven with His acts of wisdom, like the two wheels of a car with an axle.
Meaning
Sing songs of praise in honour if Indra who makes incessant streams of water flow from the oceans of space and sky, and with his cosmic power and actions, sustains the heaven and earth in motion like wheels of a chariot held in balance by the axle. (Rg. 10-89-4)
गुजराती (1)
पदार्थ
પદાર્થ : (इन्द्राय) પરમાત્માને માટે (अनिशितसर्गाः गिरः) અવિચ્છિન્ન ક્રમયુક્ત વાણીઓ-સ્તુતિઓને માટે (अपः) કર્મને (प्रैरयत्) પ્રેરિત કરે છે (सगरस्य बुध्नात्) અન્તરિક્ષના બુધ્ન મૂલથી-પૃથિવી પૃષ્ઠથી (यः) જે (अक्षेण इव चक्रियौ) અક્ષ = ધૂરીથી ચક્રોને કર્મ શક્તિથી (विष्वक्) સર્વત્ર પૃથિવી અને દ્યુલોકને સ્તંભિત કરે છે. (૮)
भावार्थ
ભાવાર્થ : ઉપાસક તે પરમાત્માને માટે નિરંતર સ્તુતિ કરે છે અને સદાચરણ કર્મને હૃદયાકાશના મૂળથી પ્રેરિત કરે છે. જે કર્મશક્તિ દ્વારા ધૂરીથી બે પૈડાની સમાન દ્યાવા પૃથિવીને સમ્યક્ સંભાળી રહેલ છે. (૮)
उर्दू (1)
Mazmoon
برہم مُہورت میں پرمیشور کو گاؤ
Lafzi Maana
(اِندرائے) پرمیشور کا بھگت (سگرسیہ بدھنات گرا پریریت) راتری کے پچھلے پہر میں وید بانی سے حمد و ثنا کرتا ہے، (انی شت سرگاہ اپہ پریریت) جو پرارتھنائیں کبھی نشٹ نہیں ہوتیں، اُسی امرت ویلے میں ہی اپنے ست کرموں کو بھی بھگوان کے ارپن کرتا ہے، پرمیشور وہ ہے کہ (یہ شچی بھی پرتھویم اُت دّیام وشوک تستمبھ) جس نے اپنی طاقتوں سے ارض و سما کو تھام رکھا ہے، (اِو اکھشن چکری یئو) جیسے کہ دُھری میں چکر کے چاروں طرف کے آر سے، اُسی پرمیشور کے چرنوں میں ہی ہمارا سمرپن ہے۔
Tashree
سُپروم بتو مایئہ خویش را، تُو دانی حسابِ کم و بیش را۔
मराठी (2)
भावार्थ
परमात्म्याचा हा विलक्षण महिमा आहे, तो अंतरिक्षातून वृष्टी करतो व द्यावापृथ्वीत परस्पर सामंजस्य स्थापित करतो. ॥८॥
विषय
इन्द्र परमेश्वराचा महिमा
शब्दार्थ
(इन्द्राय) परमैश्वर्यवान जगदीश्वराचा महिमा गाण्यासाठी (ऩिशित सर्गाः) माझी अति तीक्ष्ण नसलेली म्हणजे मधुर (गिरः) स्तुतिवाणी व्रवृत्त व्हावी (मी वाणीने त्याची स्तुती करावी) जो जगदीश्वर (समरस्य) अंतरिक्षाच्या (बुध्नात्) शीर्षस्थानावरून (अपः) मेघ-जलास (प्रैरयत्) भूमीकडे प्रेरित करतो म्हणजे पृथ्वीवर पाऊस पाडतो. (यः) त्या इंद्र परमेश्वराने (विष्यक्) विविध कर्मे करीत वा सर्वान्तर्यामी होऊन (शचीभि) आपल्या बुद्धिकौशल वा जगधारण क्रियेद्वारे (पृथिवीम्) भूमीला (उत) आणि (द्याम्) द्युलोकाला (तस्तम्भ) त्या त्या ठिकाणी स्थित केले आहे. (इव) ज्याप्रकारे (अक्षेण ) रथचालक रथाच्या चक्राच्या मधल्या रितळ्यावर (धुऱ्यावर) (चक्रियौ) दोन्ही चक्रांना थांबवून वा अडकावून ठेवतो.।। ८।।
भावार्थ
हा परमेश्वराचाच महान महिमा आहे की तो अंतरिक्षातून वृष्टी करतो आणि द्युलोक व पृथ्वीलोकात सामंजस्य स्थापित करतो.।। ८।।
विशेष
या मंत्रात उपमा अलंकार आहे. ङ्गइवफ या शब्दाद्वारे समानत्व दर्शविले आहे.।। ८।।
तमिल (1)
Word Meaning
ஆகாசத்தினின்று பொழியும் சலங்களைப் போல் தங்கு தடையன்னியிலுள்ள தாரைகளோடு இந்திரனுக்கு துதிகளைப் பிரேரிக்கிறான். அந்த (இந்திரன்) தன் ரதத்திற்கு இருபக்கங்களிலும் (வானத்தையும் பூமியையும்) அச்சை (அச்சாணி)களைப்போல் சதாகாலமும் நிலையாக்குகிறான்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal