Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 680
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
50
अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢न꣣म꣡स्य जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥६८०॥
स्वर सहित पद पाठअ꣣भि꣢ । त्वा꣣ । शूर । ना꣡नु꣢꣯मः । अ꣡दु꣢꣯ग्धाः । अ । दु꣣ग्धाः । इव । धे꣡न꣢वः । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥६८०॥
स्वर रहित मन्त्र
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥६८०॥
स्वर रहित पद पाठ
अभि । त्वा । शूर । नानुमः । अदुग्धाः । अ । दुग्धाः । इव । धेनवः । ईशानम् । अस्य । जगतः । स्वर्दृशम् । स्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥६८०॥
सामवेद - मन्त्र संख्या : 680
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २३३ क्रमाङ्क पर जगदीश्वर के पक्ष में व्याख्यात हो चुकी है। यहाँ अपने अन्तरात्मा को सम्बोधन है।
पदार्थ
हे (शूर इन्द्र) शूरवीर हमारे अन्तरात्मन् ! हम (त्वा अभि) तेरे प्रति (नोनुमः) बारम्बार स्तुति-शब्द बोलते हैं। किस तरह? (अदुग्धाः न) दुही हुई (धेनवः इव) गौएँ जैसे दुहे जाने की उत्कण्ठा को प्रकट करने के लिए बारम्बार शब्द करती हैं। तू कैसा है? (अस्य) इस (जगतः) दूर-दूर तक जानेवाले मन का (ईशानम्) स्वामी, (स्वर्दृशम्) आनन्द का द्रष्टा और (तस्थुषः) शरीर में अजंगम रूप में स्थित अङ्ग-प्रत्यङ्गों का भी (ईशानम्) स्वामी है। अतः हम (नोनुमः) तेरे गुणों का बार-बार वर्णन करते हैं, तुझे (उद्बोधन) देते हैं ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥
भावार्थ
मनुष्य के आत्मा में महान् शक्तियाँ प्रसुप्त पड़ी हैं। सारे शरीरचक्र के अधिष्ठाता उस आत्मा को उद्बोधन देकर सभी लौकिक और आध्यात्मिक सिद्धियाँ प्राप्त की जा सकती हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २३३)
विशेष
ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त बसने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>
विषय
मैत्रावरुणि वसिष्ठ
पदार्थ
वशियों में श्रेष्ठ वसिष्ठ है । वह श्रेष्ठ वशी इसलिए बन पाया है कि वह 'मैत्रावरुणि' है, अर्थात् उसने प्राण और अपान की साधना की है। प्राणापान की साधना से ही वह इन्द्रियों के दोषों को दूर करके इन्द्रियों को वश में करनेवालों में श्रेष्ठ वसिष्ठ बना है ।
यह वसिष्ठ कहता है कि – हे (शूर) = सब वासनाओं को शीर्ण करनेवाले प्रभो ! (त्वा) = आपको (अभि) = लक्ष्य करके (नोनुमः) = हम निरन्तर स्तुति करते हैं । प्रभु की स्तुति से ही वह वासनासमूह नष्ट हो पाता है। यह उपासना वह वृद्धावस्था में प्रारम्भ नहीं करता । कहा गया है कि (अदुग्धा इव धेनवः) = अभी अदुग्धदोह गौओं के समान हम यौवन में ही प्रभु का स्तवन करते हैं और कहते हैं कि हे (इन्द्र) = परमैश्वर्यशालिन् ! आप (अस्य जगतः) = इस सारे चर जगत् के (ईशानम्) = स्वामी हो । स्वामी ही नहीं, आप तो (स्वः दृशम्) - सभी के सुख का ध्यान करनेवाले हो [स्व:=सब तथा सुख, ईश्=To take care of], (तस्थुषः) = सब स्थावर जगत् के भी ईशान हो । इस स्थावर जगत् के ईशान होने से आप हमारे सुखों के लिए सब आवश्यक पदार्थों के देनेवाले हो । मैं तो आपके स्तवन में लगा हूँ और मेरा योगक्षेम आपको चलाना है।
भावार्थ
हम यौवन में ही प्रभु की उपासना करें । वे हमारा योगक्षेम चलाएँगे ।
विषय
"Missing"
भावार्थ
भा० = ( १ ) व्याख्या देखो अविकल संख्या [२३३] पृ० ११९ ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - वसिष्ठ:। देवता - इन्द्रः। छन्दः - बृहती। स्वरः - मध्यमः।
संस्कृत (1)
विषयः
प्रथमा ऋक् पूर्वार्चिके २३३ क्रमाङ्के जगदीश्वरविषये व्याख्याता। अत्र स्वकीय आत्मा सम्बोध्यते।
पदार्थः
हे (शूर इन्द्र) वीर अस्मदीय अन्तरात्मन् ! वयम् (त्वा अभि) त्वाम् अभिलक्ष्य नोनुमः भूयोभूयोऽतिशयेन स्तुमः। [णु स्तुतौ अदादिः, णू स्तवने वा तुदादिः, यङ्लुकि रुपम्।] कथमिव ? (अदुग्धाः) दोहनम् अप्राप्ताः (धेनवः इव) गावो यथा दोहनोत्कण्ठाद्योतनाय नोनुवन्ति रम्भायन्ते। कीदृशं त्वाम् ? (अस्य) एतस्य (जगतः) जङ्गमस्य मनसः। [ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ दू॒रङ्गमं ज्यो॑तिषां ज्योतिरेकन्तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु। य० ३४।१ इति श्रुतेः।] (ईशानम्) स्वामिनम्, किञ्च (स्वर्दृशम्) स्वः आनन्दः तस्य द्रष्टारम्, अपि च (तस्थुषः) शरीरे अजङ्गमरूपे स्थितस्य अङ्गप्रत्यङ्गजातस्य (ईशानम्) स्वामिनं त्वां वयम् (नोनुमः) भूयो भूयो भृशं स्तुमः, उद्बोधयामः ॥१॥२ अत्र उपमालङ्कारः ॥१॥
भावार्थः
मनुष्यस्यात्मनि महत्यः शक्तयः प्रसुप्ताः सन्ति। सर्वस्यापि शरीरचक्रस्याधिष्ठातारं तं समुद्बोध्य निखिला अपि लौकिक्य आध्यात्मिक्यश्च सिद्धयः प्राप्तुं पार्यन्ते ॥१॥
टिप्पणीः
१. ऋ० ७।३२।२२, य० २७।३५, अथ० २०।१२१।१, साम० २३३। २. दयानन्दस्वामी मन्त्रमिममृग्भाष्ये परमात्मविषये यजुर्भाष्ये च राजधर्मविषये व्याचष्टे।
इंग्लिश (2)
Meaning
O Powerful God, the Lord of the animate and inanimate creation and All-knowing, we bow unto Thee with devotion, as unmilked kine bow before their calves !
Translator Comment
Sew verse 169. It is the same as 682, but with a different interpretation.
Meaning
O lord almighty, we adore you and wait for your blessings as lowing cows not yet milked wait for the master. Indra, lord of glory, you are ruler of the moving world and you are ruler of the unmoving world and your vision is bliss. (Rg. 7-32-22)
गुजराती (1)
पदार्थ
પદાર્થ : (शूर) હે સર્વગત (इन्द्र) પરમાત્મન્ ! (अस्य जगतः ईशानम्) આ જંગમના સ્વામી (तस्थुषः ईशानम्) સ્થાવરના સ્વામી (स्वर्दृशं त्वा अभि) અમૃત સુખને દર્શાવનાર તને લક્ષ્ય કરીને (नोनुमः) પુનઃ પુનઃ નમીએ છીએ, પોતાને સમર્પિત કરીએ છીએ (अदुग्धाः धेनवः इव) જેમ દોહ્યા વિના-દૂધ ભરેલી ગાયો સ્વામીના પ્રતિ નમી જાય છે, તેમ અમે ઉપાસકો અમારા ઉપાસનારસને તને અમારા સ્વામીના પ્રતિ અર્પિત કરવા માટે નમેલા છીએ અથવા જેમ દોહ્યા વિનાની ગાયોનુ દૂધ દોહવા માટે દૂધના ઇચ્છુક જન નમે છે, એમ તારા અમૃત સુખના ઇચ્છુક અમે આપની તરફ નમતા જઈએ છીએ. (૧)
भावार्थ
ભાવાર્થ : હે સર્વગત પરમાત્મન્ ! તું સ્થાવર અને જંગમ જગતનો સ્વામી તથા स्वः - મોક્ષનું અમૃત સુખ દર્શાવી ભોગાવનાર સ્વામીની તરફ જેમ દોહવા યોગ્ય ગાયો સ્વામીની તરફ નમી જાય છે, તેમ અમે ઉપાસનારસના સમર્પણ માટે ફરી-ફરી નમીએ છીએ અથવા જેમ દૂધ ભરેલી ગાયોના પ્રતિ દૂધ પ્રાપ્ત કરવાને જન ગાયોના પ્રતિ નમતા જાય છે, તેમ તું અમૃત-સુખપૂર્ણના પ્રતિ અમૃતસુખ પ્રાપ્ત કરવા માટે અમે ઉપાસકો નમતા જઈએ છીએ. (૧)
बंगाली (1)
পদার্থ
অভি ত্বা শূর নোনুমোঽদুগ্ধা ইব ধেনবঃ।
ঈশানমস্য জগতঃ স্বর্দৃশমীশানমিন্দ্র তস্থুষঃ।।৮১।।
(সাম ৬৮০)
পদার্থঃ (শূর) মহাবিক্রমী (ইন্দ্র) পরমেশ্বর (অস্য) এই (জগতঃ) জগতের (ঈশানম্) ঈশ্বর এবং (তস্থুষঃ) স্থাবরেরও (ঈশানম্) স্বামী। (স্বর্দৃশম্) সূর্যের প্রকাশক (ত্বা) তোমাকে (অদুগ্ধা ইব ধেনবঃ) বিনা দোহনকৃত গাভীর ন্যায় অর্থাৎ যেমন বিনা দোহন করা গাভী নিজের বাচ্চার জন্য দৌড়ে আসে, তেমনি ভক্তি দ্বারা নম্র আমরা তোমার প্রিয় সন্তান (অভি নোনুমঃ) সমস্ত দিক দিয়ে বারবার প্রণাম করি।
ভাবার্থ
ভাবার্থঃ হে মহাশক্তিমান পরমেশ্বর! তুমি চরাচর সংসারের অধিপতি, সূর্য ইত্যাদি সমস্ত জ্যোতির প্রকাশক। যেমন জঙ্গলে অনেক প্রকারের ঘাস ইত্যাদি খেয়ে গরু নিজের বাচ্চাকে দুধ পান করানোর জন্য দৌড়ে চলে আসে, তেমনি প্রেম এবং ভক্তিতে নম্র হয়ে আমরা তোমাকে বারবার প্রণাম করে তোমার শরণে আসি।।৮১।।
मराठी (2)
भावार्थ
माणसाच्या आत्म्यात महान शक्ती प्रसुप्त अवस्थेत असतात. संपूर्ण शरीरचक्राचा अधिष्ठाता असलेल्या आत्म्याला उद्बोधन करून संपूर्ण लौकिक व आध्यात्मिक सिद्धी प्राप्त केल्या जातात. ॥१॥
विषय
या ऋचेची व्याख्या पूर्वार्चिक भागात क्र. २३३ वर केलेली आहे. तिथे त्याचा अर्थ जगदीश्वरपर सांगितला आहे. इथे स्वत:च्या आत्म्यास संबोधून काही म्हटले आहे.
शब्दार्थ
(शूर इन्द्र) शूरवीर असलेल्या आमच्या हे आत्मा आम्ही साधकगण (त्वा अभि) तुला उद्देशून (नोनुमा) वारंवार म्हणत आहोत, तुझी स्तुती करीत आहोत. कशाप्रकारे ? (अदुग्धा:) ज्यांचे अजून दोहन केले नाही अर्थात अजून ज्यांची धार काढली नाही अशा (धेनष: इव) गायी ज्याप्रमाणे दोहनासाठी उत्कंठीत होऊन वारंवार हंबरत राहतात, त्याचप्रमाणे आम्ही हे आत्मा आम्ही वारंवार आग्रहाने तुझ्यासाठी स्तुतिपरक शब्द उच्चारीत आहोत. तू कसा आहेत? तर उत्तर : तू (अस्त) या (जगत) जगाच्या म्हणजे दूर दूर जाणाऱ्या मनाचा (ईशनम्) स्वामी आहेस. तू (सर्वदृशम्) आनन्द द्रष्टा आहेस आणि (तस्थुष:) आमच्या शरीरात स्थिर वा अजंगम रूपेण असणाऱ्या शारीरिक अंग प्रत्यंगांचा (ईशानम्) स्वामी आहेस. म्हणून आम्ही (नोनुम:) वारंवार तुझ्या गुणांचे वा सामर्थ्याचे वर्णन करीत आहोत. तुला प्रोत्साहित करीत आहोत ।।१।।
भावार्थ
माणसाच्या आत्म्यात अनेक महान शक्ती प्रसुप्तरूपेण असतात. समस्त शरीर चक्राचा जो अधिष्ठाता म्हणजे आत्मा या आत्म्यास जागृत वा उद्बोधित करून सर्व लौकिक आणि आध्यात्मिक सिद्धी प्राप्त करता येतात. ।।१।।
विशेष
या मंत्रात उपमा अलंकार आहे ।।१।।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal