Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 813
    ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
    28

    त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः । स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣢ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥८१३॥

    स्वर सहित पद पाठ

    त्वा꣢म् । इ꣣दा꣢ । ह्यः । न꣡रः꣢꣯ । अ꣡पी꣢꣯प्यन् । व꣢ज्रिन् । भू꣡र्ण꣢꣯यः । सः । इ꣣न्द्र । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः । इह꣢ । श्रु꣣धि । उ꣡प꣢꣯ । स्व꣡स꣢꣯रम् । आ । ग꣣हि ॥८१३॥


    स्वर रहित मन्त्र

    त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥८१३॥


    स्वर रहित पद पाठ

    त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोमवाहसः । स्तोम । वाहसः । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥८१३॥

    सामवेद - मन्त्र संख्या : 813
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३०२ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में की गयी थी। यहाँ विद्वान् का विषय वर्णित किया जा रहा है।

    पदार्थ

    हे (वज्रिन्) दोषों का वर्णन करनेवाले विद्वन् ! (त्वाम् इत्) आपको ही (भूर्णयः) वैभवशाली (नरः) लोग (इदा) इस काल में और (ह्यः) अतीत काल में (अपीप्यन्) उपहार आदि प्रदान कर बढ़ाते हैं और बढ़ाते रहे हैं। (सः) वह, हे (इन्द्र) विद्या के ऐश्वर्य से युक्त विद्वन् ! (स्तोमवाहसः) आपके प्रति स्तोत्र या पदार्थसमूह पहुँचानेवाले हम लोगों को, अर्थात् हमारे निवेदन को (इह) यहाँ (श्रुधि) आप सुनिए और सुनकर हमारा आतिथ्य ग्रहण करने तथा हमें उपदेश देने के लिए (स्वसरम्) हमारे घर (उप आगहि) आइए ॥१॥

    भावार्थ

    सब उन्नति चाहनेवाले लोगों को चाहिए कि विद्वानों का सत्कार करें और विद्वानों को भी चाहिए कि अध्ययन की हुई सब विद्याएँ उन्हें दें ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    [*8. “नरो ह वै देवविशः” [जै॰ १.९२]।] (देखो अर्थव्याख्या मन्त्र संख्या ३०२)

    विशेष

    ऋषिः—नृमेधः (मुमुक्षु मेधा वाला*8)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ३२० संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [३०२] पृ० १५४।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ३०२ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र विद्वद्विषय उच्यते।

    पदार्थः

    हे (वज्रिन्) दोषवर्जक विद्वन् ! (त्वाम् इत्) त्वां खलु (भूर्णयः) वैभवशालिनः। [बिभ्रति धनानि ये ते भूर्णयः। डुभृञ् धारणपोषणयोः इत्यस्मात् ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’। उ० ४।५३ इत्यनेन निः प्रत्ययः धातोः ऋकारस्य ऊत्वं च।] (नरः) जनाः (इदा) अस्मिन् वर्तमाने काले (ह्यः) गते काले च (अपीप्यन्) उपहारादिप्रदानैः वर्धयन्ति वर्द्धितवन्तश्च। [ओप्यायी वृद्धौ इत्यस्येदं रूपम्।] (सः) असौ, हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! (स्तोमवाहसः) स्तोमं स्तोत्रं पदार्थसंभारं वा त्वां प्रति वाहयन्ति प्रापयन्ति ये तान्, अस्मान् (इह) अत्र (श्रुधि) शृणु, अस्मन्निवेदनं शृणु इत्यर्थः, श्रुत्वा चास्मदातिथ्यं ग्रहीतुमस्मानुपदेष्टुं च (स्वसरम्) अस्मद्गृहम्। [स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४।] (उप आगहि) उपागच्छ ॥१॥

    भावार्थः

    सर्वैरुन्नतिकामैर्जनैर्विद्वांसः सत्करणीया विद्वद्भिरपि चाधीताः सर्वा विद्यास्तेभ्यो दातव्याः ॥१॥

    टिप्पणीः

    १. ऋ० ८।९९।१, ‘स्तोम॑वाहसामि॒ह’ इति पाठः, साम० ३०२।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O powerful King, thy devoted praise-singers had appeased thee before. Listen to them, and be master of thy house !

    Translator Comment

    See verse 302. Thy house means thy body.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord of mind and soul, wielder of adamantine will and energy, zealous celebrants and leading lights serve and adore you today as ever before in the past. Thus adored and contemplated, listen to the prayers of the devotees in meditation, come and arise in your own abode of the sages heart. (Rg. 8-99-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (वज्रिन्) હે ઓજસ્વી પરમાત્મન્ ! (भूर्णयः नरः) તને પોતાની અંદર ભરનાર - સ્થાપિત કરનાર ઉપાસકજન (त्वाम्) તને (ह्यः) ગઈકાલે-ગત સમયમાં (इदा) અને વર્તમાનમાં (अपीप्यन्) પોતાનું ઉપાસનારસનું પાન કરાવે-કરાવતા રહે (सः ते इन्द्रः) તું પરમાત્મન્ ! (इह) અહીં ફળદાન પ્રસંગ અથવા વરદાન પ્રસંગમાં વા પ્રતિદાન પ્રસંગમાં (स्तोमबाहसः उपश्रुधि) સ્તુતિને પહોંચાડનારા અમને ઉપશ્રુત ઉપકૃત કર, પોતાના બનાવ, તેથી (स्वसरम् आगहि) અમારા હૃદયગૃહમાં આવ-પ્રાપ્ત થા. જેથી તેના
    અભીષ્ટને જાણીને અમે ઉપકૃત કરી શકીએ.

     

    भावार्थ

    ભાવાર્થ : હે ઓજસ્વી પરમાત્મન્ ! તને પોતાની અંદર ભરવા-સ્થાપિત કરનાર ઉપાસક જન ગઈ કાલે અને આજે પણ ઉપાસનારસનું પાન કરાવતા રહે અને અત્યારે પણ કરાવે છે, સ્તુતિ પહોંચાડનાર ઉપાસકોને પણ ઉપકૃત કર-કરે છે-તે અમને કદીપણ ઉપેક્ષિત કરતો નથી; તેથી ઉપકૃત કરવા માટે તું અમારા હૃદયગૃહમાં આવ-પ્રાપ્ત થા. (૧૦)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    उन्नती करू इच्छिणाऱ्या सर्व लोकांनी विद्वानांचा सत्कार करावा व विद्वानांनी ही अध्ययन केलेल्या सर्व विद्या त्यांना द्याव्या ॥१॥

    इस भाष्य को एडिट करें
    Top