Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 864
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
29
व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥८६४॥
स्वर सहित पद पाठव꣣य꣢म् । घ꣡ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥८६४॥
स्वर रहित मन्त्र
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥८६४॥
स्वर रहित पद पाठ
वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥८६४॥
सामवेद - मन्त्र संख्या : 864
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २६१ क्रमाङ्क पर परमेश्वरोपासना विषय में व्याख्यात हो चुकी है। यहाँ आचार्य का विषय वर्णित है।
पदार्थ
पुत्रों को गुरुकुल में प्रविष्ट कराने के लिए उनके साथ आए हुए पितृजन आचार्य को कह रहे हैं—हे आचार्यप्रवर ! (वृक्तबर्हिषः) जिन्होंने अन्तरिक्ष को छोड़ दिया है, ऐसे (आपः न) बादल के जलों के समान (वृक्तबर्हिषः) घरों को छोड़कर आये हुए, (सुतवन्तः) पुत्रों सहित (वयम्) हम लोग (त्वा घ) आपको ही प्राप्त हुए हैं। हे (वृत्रहन्) दोषों को मारनेवाले श्रेष्ठ आचार्य ! (स्तोतारः) समित्पाणि होकर आपके पास आये हुए, आपके गुणों का गान करनेवाले शिष्यजन (पवित्रस्य) विशुद्ध ज्ञान और विशुद्ध आचरण के (प्रस्रवणेषु) प्रवाहों में (परि आसते) तैरा करते हैं। अतः हमारे पुत्रों का भी उपनयन संस्कार करके इन्हें विद्वान् बनाइये, यह भाव है ॥१॥ यहाँ श्लिष्टोपमालङ्कार है। कारणरूप उत्तरार्ध वाक्य से कार्यरूप पूर्वार्ध वाक्य का समर्थन होने से अर्थान्तरन्यास भी है ॥१॥
भावार्थ
सब माता-पिताओं को चाहिए कि अपने बालकों वा बालिकाओं को आचार्य वा आचार्या के पास सौंपकर उन्हें विद्वान् और विदुषियाँ बनायें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २६१)
विशेष
ऋषिः—मेधातिथिः (मेधा से परमात्मा में अतन गमन प्रवेश करने वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>
पदार्थ
२६१ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [२६१] पृ० १३३।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २६१ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राचार्यविषयो वर्ण्यते।
पदार्थः
पुत्रान् गुरुकुले प्रवेशयितुं तैः सहागताः पितरः आचार्यं ब्रुवते—हे आचार्यप्रवर ! (वृक्तबर्हिषः) परित्यक्तान्तरिक्षाः (आपः न) मेघजलानि इव (वृक्तबर्हिषः) परित्यक्तगृहाः२ (सुतवन्तः) पुत्रैः सहिताः (वयम्) पितरः (त्वा घ) त्वां खलु प्राप्ताः स्मः। हे (वृत्रहन्) दोषाणां हन्तः आचार्यश्रेष्ठ ! (स्तोतारः) समित्पाणयो भूत्वा त्वत्सकाशमागताः त्वद्गुणान् गातारः शिष्याः (पवित्रस्य) विशुद्धस्य ज्ञानस्य आचरणस्य च (प्रस्रवणेषु) प्रवाहेषु (परिआसते) परिप्लवन्ति। अतोऽस्मत्पुत्रानुपनीय विदुषः कुर्विति भावः ॥१॥ अत्र श्लिष्टोपमालङ्कारः। कारणरूपेणोत्तरार्द्धवाक्येन कार्यरूपस्य पूर्वार्द्धवाक्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥१॥
भावार्थः
सर्वैर्मातापितृभिः स्वबालकान् स्वबालिकाश्चाचार्यस्याचार्याया वा सकाशे समर्प्य ते ताश्च विद्वांसो विदुष्यश्च कार्याः ॥१॥
टिप्पणीः
१. ऋ० ८।३३।१, अथ० २०।५२।१, ५७।१४। साम० २६१, ऋषिः मेधातिथिः काण्वः। २. (बर्हिः) उत्तमं गृहं शरीरं वा—इति ऋ० ७।२।८ भाष्ये द०।
इंग्लिश (2)
Meaning
O God, the Remover of vice, we, the worshippers, who have purified the mind, and are engaged in sacrifice, do verily contemplate upon Thee in a calm composure, like waters in a cascade !
Translator Comment
See verse 261.^Just as waters in a spring Bow calmly and quietly, so do the devotees worship God peacefully and silently.
Meaning
Indra, destroyer of evil, darkness and suffering, we, your celebrants, having distilled the soma, spread and occupied the holy grass, we, sit and wait on the vedi for your presence in the flux of life as holy performers, while the flow of pure immortality continues all round in the dynamics of existence. (Rg. 8-33-1)
गुजराती (1)
पदार्थ
પદાર્થ : (वृत्रहन्) હે પાપનાશક પરમાત્મન્ ! (पवित्रस्य) તારા પવિત્રના (वयं घ सुतावन्तः) અમે તો નિષ્પન્ન ઉપાસનારસવાળા (वृक्तबर्हिषः) પ્રકટેલ જ્ઞાનાગ્નિવાળા (स्तोतारः) ઉપાસકો (त्वा परि आसते ' आस्महे ') તારા આશ્રયે બેસે છે (आपः न प्रस्रवणेषु) જેમ પ્રસ્રવણ સ્થાનો - જળાશયો - તળાવ , સરોવર - સાગરમાં પરીનિષ્ઠિત થઈ જાય છે - આશ્રિત થાય છે. (૯)
भावार्थ
ભાવાર્થ : પાપનાશક પરમાત્મન્ ! તારી પવિત્રકારકની અમે સ્તુતિકર્તા ઉપાસનારસ નિષ્પાદક પ્રકટેલ જ્ઞાનાગ્નિવાળા તારા આશ્રયમાં પરિનિષ્ઠિત છીએ , જેમ વિવિધ જળ પોતાનામાં જનાર તળાવ , સરોવર , સમુદ્ર આદિ જળાશયમાં પરિનિષ્ઠિત થાય છે. (૯)
मराठी (1)
भावार्थ
सर्व माता-पिता यांनी आपल्या बालक किंवा बालिकांना आचार्य किंवा आचार्या यांना सोपवून त्यांना विद्वान व विदुषी बनवावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal