Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 875
    ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
    33

    प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्वह꣢꣯न्तः꣣ सं꣡ तदा꣢꣯शत ॥८७५॥

    स्वर सहित पद पाठ

    प꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣡शत ॥८७५॥


    स्वर रहित मन्त्र

    पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥८७५॥


    स्वर रहित पद पाठ

    पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥८७५॥

    सामवेद - मन्त्र संख्या : 875
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ५६५ क्रमाङ्क पर परमात्मा के पवित्र करनेवाले गुण के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा और आचार्य का विषय वर्णित है।

    पदार्थ

    हे (ब्रह्मणः पते) ब्रह्माण्ड के अधिपति परमात्मन् अथवा ज्ञान के अधिपति आचार्य ! (ते) आपका (पवित्रम्) पवित्र आनन्दतत्त्व या ज्ञानतत्त्व (विततम्) आप में फैला हुआ है। (प्रभुः) आनन्द के देने वा ज्ञान के देने में समर्थ आप (विश्वतः) सब ओर से (गात्राणि) शरीरों अर्थात् शरीरधारियों को उसे देने के लिए (पर्येषि) प्राप्त होते हो। किन्तु (अतप्ततनूः) जिसने शरीर को तपाया नहीं है, अर्थात् जिसने तपस्या नहीं की, ऐसा (आमः) कच्चा मनुष्य (तत्) उस आनन्दतत्त्व या ज्ञानतत्त्व को (न अश्नुते) नहीं प्राप्त करता है। (शृतासः इत्) पके हुए लोग ही (वहन्तः) उद्योगी होते हुए (तत्) उस आनन्दतत्त्व या ज्ञानतत्त्व को (सम् आशत) भली-भाँति प्राप्त करने में समर्थ होते हैं ॥१॥

    भावार्थ

    परमात्मा के पास से आनन्दरस को और आचार्य के पास से ज्ञानरस को तपस्वी मनुष्य ही प्राप्त करने योग्य होते हैं, विलासी लोग नहीं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५६५)

    विशेष

    ऋषिः—पवित्रः (शुद्ध अन्तःकरण वाला निष्पाप उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ५६५ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [५६५ ] पृ० २९५।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    missing

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५६५ क्रमाङ्के परमात्मनः पावकत्वविषये व्याख्याता। अत्र परमात्मन आचार्यस्य च विषयो वर्ण्यते।

    पदार्थः

    हे (ब्रह्मणः पते) ब्रह्माण्डस्य अधिपते परमात्मन्, ज्ञानस्य अधिपते आचार्य वा ! (ते) तव (पवित्रम्) पूतम् आनन्दतत्त्वं ज्ञानतत्त्वं वा (विततम्) त्वयि प्रसृतमस्ति। (प्रभुः) आनन्दप्रदाने ज्ञानप्रदाने वा समर्थः त्वम् (विश्वतः) सर्वतः (गात्राणि) शरीराणि, शरीरधारिण इत्यर्थः (पर्येषि) तद् दातुं परिगच्छसि। किन्तु (अतप्ततनूः) न तप्ता तनूः येन सः तपश्चर्यारहितः (आमः) अपरिपक्वो जनः (तत्) आनन्दतत्त्वं ज्ञानतत्त्वं वा (न अश्नुते) न प्राप्नोति। (शृतासः इत्) परिपक्वा एव जनाः (वहन्तः) उद्योगिनः सन्तः (तत्) आनन्दतत्त्वं ज्ञानतत्त्वं वा (सम् आशत) सम्यक् प्राप्तुं समर्था जायन्ते। [संपूर्वाद् अशूङ् व्याप्तौ धातोर्लडर्थे लुङ्, च्लेरभावश्छान्दसः] ॥१॥

    भावार्थः

    परमात्मनः सकाशादानन्दरसमाचार्यस्य सकाशाच्च ज्ञानरसं तपस्विन एव जनाः प्राप्तुमर्हन्ति, न विलासिनः ॥१॥

    टिप्पणीः

    १. ऋ० ९।८३।१, ‘वह॑न्त॒स्तत् समाशत’ इति पाठः। साम० ५६५।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O Soma, the guardian of the knower of the Vedas, thy purity is spread all round. Full of strength, thou pervadest all the organs of the body. A raw, immature person cannot enjoy thy purity. The mature sacrificers only can enjoy thee !

    Translator Comment

    See verse 565, This verse refers to the purity of Soma.

    इस भाष्य को एडिट करें

    Meaning

    Vast and expansive is your holy creation of existence and the voice divine, O Brhaspati, lord of expansive universe. You are the master and supreme controller who pervade and transcend its parts from the particle to the whole. The immature man who has not passed through the crucibles of discipline cannot reach to that presence, but the mature and seasoned ones who still maintain the ordeal of fire and abide by the presence attain to it and the divine joy. (Rg. 9-83-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (ब्रह्मस्पते) હે અમૃત આનંદના સ્વામિન્ ! પરમાત્મન્ ! (ते) તારો (पवित्रम्) પવિત્ર કરનારો આનંદરસ (विततम्) ઉપાસકની અંદર વ્યાપી રહ્યો છે (प्रभुः) પ્રભાવકારી બનીને (गात्राणि सर्वतः पर्येषि) ઉપાસકના અંગોમાં સર્વત્ર પ્રાપ્ત થઈ રહ્યો છે. (अतप्ततनः) અસંયત દેહવાળા (आमः) કાચો-માનસરોગી (तत् न अश्नुते) તે અમૃત આનંદરસને પ્રાપ્ત કરી શકતો નથી (श्रृतासः इत् वहन्तः) પાકો-સંયમીજન જ વહન કરતાં (तत् समाशत) તેને સારી રીતે ભોગવે છે. (૧૨)

     

    भावार्थ

    ભાવાર્થ : હે અમૃતાનંદ રસના સ્વામી પરમાત્મદેવ ! તારો પવિત્ર-નિર્દોષ કરનાર અમૃતાનંદરસ ઉપાસકની અંદર વ્યાપે છે, એ રીતે તું પ્રભાવકારી બનીને ઉપાસકની અંદર મન આદિ અંગોમાં પરિપ્રાપ્ત થઈ રહ્યો છે, અસંયમી માનસરોગી કાચો મનુષ્ય તારા અમૃતાનંદરસને પ્રાપ્ત કરી શકતો નથી, પરન્તુ પાકો સંયમીજન જ વહન કરતાં તેને સારી રીતે ભોગવી શકે છે. (૧૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराकडून आनंदरस व आचार्याकडून ज्ञानरस तपस्वी माणसेच प्राप्त करू शकतात, विलासी लोक नाही ॥१॥

    इस भाष्य को एडिट करें
    Top