Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 928
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
23
य꣢स्ते꣣ म꣢दो꣣ यु꣢ज्य꣣श्चा꣢रु꣣र꣢स्ति꣣ ये꣡न꣢ वृ꣣त्रा꣡णि꣢ हर्यश्व꣣ ह꣡ꣳसि꣢ । स꣡ त्वामि꣢꣯न्द्र प्रभूवसो ममत्तु ॥९२८॥
स्वर सहित पद पाठयः । ते꣣ । म꣡दः꣢꣯ । यु꣡ज्यः꣢꣯ । चा꣡रुः꣢꣯ । अ꣡स्ति꣢꣯ । ये꣡न꣢꣯ । वृ꣣त्रा꣡णि꣢ । ह꣣र्यश्व । हरि । अश्व । ह꣡ꣳसि꣢꣯ । सः । त्वाम् । इ꣣न्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥
स्वर रहित पद पाठ
यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हर्यश्व । हरि । अश्व । हꣳसि । सः । त्वाम् । इन्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥
सामवेद - मन्त्र संख्या : 928
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में परमात्मा जीवात्मा को कह रहा है।
पदार्थ
(हर्यश्व) ज्ञान कर्म के आहर्ता हैं ज्ञानेन्द्रिय-कर्मेन्द्रिय रूप घोड़े जिसके ऐसे हे जीवात्मन् ! (यः) जो (तव) तेरा (मदः) उत्साह (युज्यः) तेरा सहयोगी और (चारुः) श्रेष्ठ (अस्ति) है, (येन) जिस उत्साह से तू (वृत्राणि) बाह्य और आन्तरिक रिपुओं को (हंसि) विनष्ट करता है, (सः) वह उत्साह, हे (प्रभूवसो) बहुत गुणोंवाले (इन्द्र) जीवात्मन् ! (त्वा) तुझे (ममत्तु) आनन्दित करे ॥२॥
भावार्थ
मनुष्य का आत्मा अपनी शक्ति को पहचानकर जब जीवन-संग्राम में उतरता है तब उसकी विजय सुनिश्चित है ॥२॥
पदार्थ
(हर्यश्व प्रभूवसो-इन्द्र) ऋक् साम*72—स्तुति उपासना जिस के घोड़े हैं अध्यात्मयान में जुड़नेवाले ऐसा तथा प्रभूत धन—महान् मोक्ष धनवाले हे ऐश्वर्यवन् परमात्मन्! (ते) तेरे लिए (यः) जो (मदः-युज्यः-चारुः-अस्ति) हर्षकर सोम उपासनारस है तेरे साथ योग का साधन सुन्दर है (येन वृत्राणि हंसि) जिससे तू उपासक के पाप—अनुदार भाव को नष्ट करता है (सः-त्वाम्) वह तुझे (ममत्तु) उपासक पर प्रसन्न करे॥२॥
टिप्पणी
[*72. “ऋक्सामे वा इन्द्रस्य हरी” [मै॰ ३.१०.६]।]
विशेष
<br>
विषय
मद, युज्य और चारु
पदार्थ
हे (हर्यश्व) = [हरौ अश्वः] प्रभु में व्याप्त होनेवाले अथवा प्रभु में कर्मों को करनेवाले जीव ! हे (इन्द्र) = इन्द्रियों के अधिष्ठातः ! (प्रभूवसो) = प्रभुरूप धनवाले वसिष्ठ ! (यः) = जो (ते) = तेरा सोम १. (मदः) = जीवन में उल्लास भरनेवाला है, २. (युज्य:) = तुझे अन्ततः प्रभु से मिलानेवाला है, ३. (चारु: अस्ति) = और जो तुझे शोभन बनानेवाला है, ४. (येन) = जिसके द्वारा तू (वृत्राणि हंसि) = ज्ञान के आवरणभूत कामादि को नष्ट करता है (सः) = वह सोम (त्वाम्) = तुझे (ममत्तु) = आनन्दित करे ।
भावार्थ
सोमरक्षा के लाभ निम्न हैं- -१. उल्लास, २. प्रभु से मेल, ३. शोभा अथवा क्रियाशीलता [चर गतौ], ४. वासनाविनाश, ५. जीवन में आनन्द । सोमरक्षा के उपाय हैं – १. प्रभु में निवास करते हुए कर्मों में लगे रहना, २. जिनेन्द्रिय बनने का प्रयत्न, ३. प्रभु को ही अपना धन समझना।
विषय
missing
भावार्थ
हे (हर्यश्व) हरणशील, अश्वरूप इन्द्रियों और मन से युक्त आत्मन् ! (यः) जो (ते) तेरा (युज्यः) योग समाधि से उत्पन्न होने वाला (मदः) आनन्द (चारुः) मनोहर, उपभोग करने योग्य (अस्ति) है और (येन) जिसके बल पर तू (वृत्राणि) आवरणकारी विघ्नों, काम, क्रोध आदि शत्रुओं को (हंसि) विनाश करता है। हे (इन्द्र) ऐश्वर्यवन् ! आत्मन् ! हे (प्रभूवसो) समस्त प्राणियों में बसने हारे ! (सः) वह (त्वा) तुझको (ममत्तु) आनन्दित करे।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
अथ परमात्मा जीवात्मानमाह।
पदार्थः
हे (हर्यश्व) हरयः ज्ञानकर्मणाम् आहर्तारः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तादृश जीवात्मन् ! (यः ते) तव (मदः) उत्साहः (युज्यः) तव सहयोगी (चारुः) श्रेष्ठश्च (अस्ति) विद्यते, (येन) मदेन उत्साहेन त्वम् (वृत्राणि) बाह्यान् आन्तरिकांश्च रिपून् (हंसि) विनाशयसि, (सः) असौ मदः उत्साहः, हे (प्रभूवसो) बहुगुण (इन्द्र) जीवात्मन् ! (त्वा) त्वाम् (ममत्तु) आनन्दयतु ॥२॥२
भावार्थः
मनुष्यस्यात्मा स्वशक्तिं परिचित्य सोत्साहो भूत्वा यदा जीवनसंग्राममवतरति तदा तस्य विजयः सुनिश्चितः ॥२॥
टिप्पणीः
१. ऋ० ७।२२।२, अथ० २०।११७।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याचष्टे।
इंग्लिश (2)
Meaning
O soul, united with organs fleeting like a horse, beautiful is thy pleasure derivable from yoga; on whose strength thou subduest thy mental foes like lust and anger. O soul, residing in all living beings, may that pleasure fill thee with joy !
Meaning
That beauty and joy of the governance of your dominion which is agreeable, inspiring and worthy of support and participation, and by which joy, O controller of the dynamic forces of the people, you break the negative forces of darkness, sin and crime, want and ignorance like the sun breaking dark clouds for showers, may that joy, O sovereign lord of power for settlement and prosperity, give you the real pleasure of creative governance and administration. (Rg. 7-22-2)
गुजराती (1)
पदार्थ
પદાર્થ : (हर्यश्व प्रभूवसो इन्द्र) ઋક્ સામ-સ્તુતિ ઉપાસના જેના ઘોડાઓ છે, જે અધ્યાત્મવાહનમાં જોડાનાર જેવા છે; તથા પ્રભૂત ધન-મહાન મોક્ષધનવાળા છે ઐશ્વર્યવાન પરમાત્મન્ ! (ते) તારા માટે (यः) જે (मदः युज्यः चारुः अस्ति) હર્ષકર સોમ ઉપાસનારસ છે, તારી સાથે યોગના સાધન સુંદર છે. (येन वृत्राणि हंसि) જેના દ્વારા તું ઉપાસકના પાપ-અનુદાર ભાવને નષ્ટ કરે છે. (सः त्वाम्) તે તને (ममत्तु) ઉપાસક પર પ્રસન્ન કરે. (૨)
मराठी (1)
भावार्थ
माणसाचा आत्मा आपल्या शक्तीला ओळखून जेव्हा जीवन संग्रामात उतरतो तेव्हा त्याचा विजय सुनिश्चित आहे. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal