Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 927
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
25
पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢ । सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥९२७॥
स्वर सहित पद पाठपि꣡ब꣢꣯ । सो꣡म꣢꣯म् । इ꣣न्द्र । म꣡न्द꣢꣯तु । त्वा꣣ । य꣢म् । ते꣣ । सुषा꣢व꣡ । ह꣣र्यश्व । हरि । अश्व । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ । सोतुः꣢ । बा꣣हु꣢भ्या꣢म् । सु꣡य꣢꣯तः । सु । य꣣तः । न꣢ । अ꣡र्वा꣢꣯ ॥९२७॥
स्वर रहित मन्त्र
पिबा सोममिन्द्र मदतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥९२७॥
स्वर रहित पद पाठ
पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुषाव । हर्यश्व । हरि । अश्व । अद्रिः । अ । द्रिः । सोतुः । बाहुभ्याम् । सुयतः । सु । यतः । न । अर्वा ॥९२७॥
सामवेद - मन्त्र संख्या : 927
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में ३९८ क्रमाङ्क पर सेनापति, राजा तथा जीवात्मा के पक्ष में व्याख्यात की जा चुकी है। यहाँ परमात्मा को सम्बोधन है।
पदार्थ
हे (हर्यश्व) आकर्षणशक्तियुक्त हैं व्याप्त सूर्य, चन्द्र, पृथिवी आदि लोक जिसके ऐसे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! आप (सोमम्) मेरे भक्तिरस को (पिब) पान कीजिए, स्वीकार कीजिए। वह मेरा भक्तिरस (त्वा) आपको (मन्दतु) आनन्दित करे, जिस भक्तिरस को (सोतुः) रथ प्रेरक सारथि की (बाहुभ्याम्) भुजाओं से (सुयतः) सुनियन्त्रित (अर्वा न) घोड़े के समान (सुयतः) यम-नियम आदियों से सुनियन्त्रित (अद्रिः) अविनश्वर मेरे अन्तरात्मा ने (ते) आपके लिए (सुषाव) अभिषुत किया है ॥१॥ यहाँ उपमालङ्कार है ॥१॥
भावार्थ
मनुष्य का आत्मा तप और श्रद्धा के साथ वेदमन्त्रों को गा-गाकर जब परमात्मा के लिए भक्तिरस प्रवाहित करता है तब परमात्मा उसके अन्दर सद्गुणों और सत्कर्मों को प्रेरित कर उसे महान् बना देता है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ३९८)
विशेष
ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसनेवाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विराट्॥<br>
पदार्थ
३९८ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० (३९८) पृ० २०४।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ३९८ क्रमाङ्के सेनापतिपक्षे राजपक्षे जीवात्मपक्षे च व्याख्याता। अत्र परमात्मा सम्बोध्यते।
पदार्थः
हे (हर्यश्व) हरयः आकर्षणयुक्ताः अश्वाः व्याप्ताः सूर्यचन्द्रपृथिव्यादयो लोका यस्य तादृश (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (सोमम्) मदीयं भक्तिरसम् (पिब) आस्वादय, स्वीकुरु इति भावः। स सोमः मदीयः भक्तिरसः (त्वा) त्वाम् (मन्दतु) मोदयतु, (यम्) भक्तिरसम् (सोतुः) रथप्रेरकस्य सारथेः (बाहुभ्याम्) भुजाभ्याम् (सुयतः) सुनियन्त्रितः (अर्वा न) अश्वः इव (सुयतः) यमनियमादिभिः सुनियन्त्रितः (अद्रिः) अविनश्वरः मदीयः अन्तरात्मा। [न दीर्यते विनश्यतीति अद्रिः।] (ते) तुभ्यम् (सुषाव) अभिषुतवान् अस्ति ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः
मनुष्यस्यात्मा तपसा श्रद्धया च सह वेदमन्त्रान् गायं गायं यदा परमात्मने भक्तिरसं प्रवाहयति तदा परमात्मा तस्मिन् सद्गुणान् सत्कर्माणि च सम्प्रेर्य तं महान्तं करोति ॥१॥
टिप्पणीः
१. ऋ० ७।२२।१, अथ० २०।११७।१, साम० ३९८। २. ऋग्भाष्ये दयानन्दर्षिणा ‘इन्द्र’ शब्देन रोगनिवारको वैद्यः ‘सोम’ शब्देन च महोषधिरसो गृहीतः।
इंग्लिश (2)
Meaning
O Sun, Lord of rays, this stone presses the Soma with the arms of the presser. Just as a disciplined horse impelled by the hands of a rider takes us to destination, so accept the Soma and be satiated !
Translator Comment
When Soma is put in the fire in the form of oblations, it rises to the sun being rarefied, satiates it and brings down rain. See verse 398.
Meaning
Indra, lord ruler and controller of the dynamic forces of the world, drink this soma of ecstasy which, I am sure, would exhilarate you. The cloud, generative power of nature, has distilled it and showered on you. And just as a horse well controlled by the hands and reins of the driver moves to the right destination, so is this soma generated by the hands of the creator meant to exhort you to take the dominion to its destination. (Rg. 7-22-1)
गुजराती (1)
पदार्थ
પદાર્થ : (हर्यश्व इन्द्र) જેના દુઃખ અપહરણ, સુખ આહરણ, વ્યાપનધર્મ અને પ્રસાદ છે એવા પરમાત્મન્ ! (सोमं पिब) ઉપાસનારસનું પાન કર-સ્વીકાર કર (यम् अद्रिः) જેનો આદર કરનાર પ્રશંસાકર્તા-સ્તોતા ઉપાસકે (ते सुषाव) તારા માટે અભિષુત કરેલ છે, સંપાદિત કરેલ છે તે સોમ-ઉપાસનારસ (सोतुः बाहुभ्याम्) ૨સનિષ્પાદક-ઉપાસનારસ સંપાદિત કરનારના સ્નેહ અને અનુરાગથી (सुयतः नः अर्वा) સુવ્યવસ્થિત-સુશિક્ષિત ઘોડાની સમાન છે. (૮)
भावार्थ
ભાવાર્થ : જે દુઃખ અપહરણ અને સુખ આહરણ કરનાર દયા અને પ્રસાદરૂપ વ્યાપન ધર્મોવાળા પરમાત્મન્ ! તું ઉપાસનારસનું પાન કરે છે, સ્વીકાર કરે છે, જેથી તારો આદર કરનાર પ્રશંસક, સ્તુતિકર્તા ઉપાસક તારા માટે તૈયાર કરે છે; જેમ ઉપાસકના સ્નેહ અને અનુરાગ દ્વારા સુશિક્ષિત-કેળવાયેલા ઘોડાની સમાન આકર્ષક છે. (૮)
मराठी (1)
भावार्थ
माणसाचा आत्मा तप व श्रद्धा या द्वारे वेदमंत्रांचे गान करतो व जेव्हा परमेश्वरासाठी भक्तिरस प्रवाहित करतो तेव्हा परमात्मा त्याच्यामध्ये सद्गुण व सत्कर्मांना प्रेरित करून त्याला महान बनवितो. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal