Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 926
    ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    15

    नू꣡ नो꣢ र꣣यिं꣢ म꣣हा꣡मि꣢न्दो꣣ऽस्म꣡भ्य꣢ꣳ सोम वि꣣श्व꣡तः꣢ । आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢म् ॥९२६॥

    स्वर सहित पद पाठ

    नु꣢ । नः꣣ । रयि꣢म् । म꣣हा꣢म् । इ꣣न्दो । अस्म꣡भ्य꣢म् । सोम । वि꣣श्व꣡तः꣢ । आ । प꣣वस्व । सहस्रि꣡ण꣢म् ॥९२६॥


    स्वर रहित मन्त्र

    नू नो रयिं महामिन्दोऽस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम् ॥९२६॥


    स्वर रहित पद पाठ

    नु । नः । रयिम् । महाम् । इन्दो । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥९२६॥

    सामवेद - मन्त्र संख्या : 926
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 3; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में परमात्मा और आचार्य से प्रार्थना की गयी है।

    पदार्थ

    हे (इन्दो) तेजस्वी तथा आनन्दरस वा विद्यारस से आर्द्र करनेवाले (सोम) शुभगुणप्रेरक परमात्मन् वा आचार्य ! आप (नु) निश्चय से (अस्मभ्यम्) हमारे लिए (विश्वतः)सब ओर से (महाम्) महान्, (सहस्रिणम्) हजार की संख्यावाले (रयिम्) धन, धान्य, विद्या, आरोग्य, सच्चरित्रता, न्याय, दया आदि ऐश्वर्य को (आ पवस्व) प्राप्त कराओ ॥३॥

    भावार्थ

    परमात्मा की कृपा से और आचार्य के प्रयत्न से मनुष्य सभी आध्यामिक और भौतिक सम्पत्ति को प्राप्त कर सकते हैं ॥३॥ इस खण्ड में गुरु-शिष्य के विषय तथा परमात्मा के विषय का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ पञ्चम अध्याय में चतुर्थ खण्ड समाप्त ॥

    इस भाष्य को एडिट करें

    पदार्थ

    (इन्दो सोम) हे आनन्दरसरसीले शान्तस्वरूप परमात्मन्! (अस्मभ्यम्) हमारे लिए (नु) निश्चय (नः) हमारे (महाम्) महान् (सहस्रिणः) बहुमूल्य (रयिम्) धन को (आपवस्व) प्राप्त कर॥३॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    ‘बृहन्मति आङ्गिरस की रयि'

    पदार्थ

    ‘बृहन्मति आङ्गिरस' प्रभु से प्रार्थना करता है – हे (इन्दो) = सर्वशक्तिमन् ! (सोम) = सकल ऐश्वर्यों के उत्पादक प्रभो ! १. (नु) = शीघ्र ही (न:) = हमारे (रयिम्) = ऐश्वर्य को (महान्) = महनीय व (सहस्त्रिणम्) = अनन्त, बहुत अधिक करके (अस्मभ्यम्) = हमारे लिए (विश्वतः) = सब ओर से (आपवस्व) = प्राप्त कराइए ।

    'बृहन्मति आङ्गिरस' की रयि 'प्रज्ञा और शक्ति' है। बृहन्मति चाहता है कि प्रभु उसकी प्रज्ञा को महनीय बनाएँ और शक्ति को बहुत अधिक बढ़ाएँ । इस प्रज्ञा और शक्ति को वह सर्वतः प्राप्त करना चाहता है। उसका सारा वातावरण ही ऐसा हो जो 'प्रज्ञा और शक्ति' की वृद्धि के अनुकूल हो । सर्वतः प्राप्त करने का यही अभिप्राय है।

    भावार्थ

    प्रभुकृपा से हमारी बुद्धि महनीय हो और हमारी शक्ति अत्यन्त बढ़ी हुई हो ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (इन्दो) सोम ! (अस्मभ्यं) हमारे लिये (सहस्रिणं) सब सुखों से युक्त (महां) विशाल (रयिम्) ऐश्वर्य को (विश्वतः) सब ओर से (नः आ पवस्व) प्राप्त कराओ।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ परमात्मानमाचार्यं च प्रार्थयते।

    पदार्थः

    हे (इन्दो) तेजस्विन्, आनन्दरसेन विद्यारसेन वा क्लेदयितः (सोम) शुभगुणप्रेरक परमात्मन् आचार्य वा ! त्वम् (नु) निश्चयेन (अस्मभ्यम्) नः (विश्वतः) सर्वतः (महाम्) महान्तम् (सहस्रिणम्)सहस्रसंख्यावन्तम् (रयिम्) धनधान्यविद्यारोग्यसच्चारित्र्य-न्यायदयादिकम् ऐश्वर्यम् (आ पवस्व) आ गमय ॥३॥

    भावार्थः

    परमात्मकृपयाऽऽचार्यस्य च प्रयत्नेन मनुष्याः सर्वामप्याध्यात्मिकीं भौतिकीं च सम्पदं प्राप्तुं शक्नुवन्ति ॥३॥ अस्मिन् खण्डे गुरुशिष्यविषयस्य परमात्मविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥

    टिप्पणीः

    १. ऋ० ९।४०।३।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O Joyful God, send us soon great opulence from every side. Pour on us, treasures thousand fold!

    इस भाष्य को एडिट करें

    Meaning

    Soma, lord of universal glory, blissful omnipresence, bring us great wealth, honour and excellence of the world from all around, let it flow to us in a thousand streams. (Rg. 9-40-3)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इन्दो सोम) હે આનંદરસ રસીલા શાન્ત સ્વરૂપ પરમાત્મન્ ! (अस्मभ्यम्) અમારે માટે (नु) નિશ્ચય (नः) અમારા  (महाम्) મહાન (सहस्रिणः) બહુમૂલ્ય (रयिम्) ધનને (आपवस्व) પ્રાપ્ત કરાવ. (૩)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्म्याच्या कृपेने व आचार्याच्या प्रयत्नाने माणसे संपूर्ण आध्यात्मिक व भौतिक संपत्ती प्राप्त करू शकतात. ॥३॥

    टिप्पणी

    या खंडात गुरू-शिष्य विषय व परमात्म्याचा विषय वर्णित असल्यामुळे या खंडाची पूर्व खंडाबरोबर संगती आहे

    इस भाष्य को एडिट करें
    Top