Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 990
ऋषिः - कुरुसुतिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
17
वा꣡च꣢म꣣ष्टा꣡प꣢दीम꣣हं꣡ नव꣢꣯स्रक्तिमृता꣣वृ꣡ध꣢म् । इ꣢न्द्रा꣣त्प꣡रि꣢त꣣꣬न्वं꣢꣯ ममे ॥९९०॥
स्वर सहित पद पाठवा꣡च꣢꣯म् । अ꣣ष्टा꣡प꣢दीम् । अ꣣ष्ट꣢ । प꣣दीम् । अह꣢म् । न꣡व꣢꣯स्रक्तिम् । न꣡व꣢꣯ । स्र꣣क्तिम् । ऋतावृ꣡ध꣢म् । ऋ꣣त । वृ꣡ध꣢꣯म् । इ꣡न्द्रा꣢꣯त् । प꣡रि꣢꣯ । त꣢न्वम् । म꣣मे ॥९९०॥
स्वर रहित मन्त्र
वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । इन्द्रात्परितन्वं ममे ॥९९०॥
स्वर रहित पद पाठ
वाचम् । अष्टापदीम् । अष्ट । पदीम् । अहम् । नवस्रक्तिम् । नव । स्रक्तिम् । ऋतावृधम् । ऋत । वृधम् । इन्द्रात् । परि । तन्वम् । ममे ॥९९०॥
सामवेद - मन्त्र संख्या : 990
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
जीवात्मा में वीरता तभी आती है जब वह ज्ञानी होता है। इसलिए अगले मन्त्र में आचार्य के पास से शिष्य के ज्ञानग्रहण का विषय है।
पदार्थ
शिष्य कहा रहा है—(अहम्) मैं शिष्य (इन्द्रात्) विद्या के ऐश्वर्य से युक्त आचार्य से (अष्टापदीम्) सात विभक्तियों तथा सम्बोधन—इन आठ पदों से युक्त अर्थात् सुबन्तरूप, (नवस्रक्तिम्) प्रथम, मध्यम,उत्तम पुरुषों के एकवचन, द्विवचन, बहुवचन रूप नौ विभागों से युक्त अर्थात् तिङन्तरूप, (ऋतावृधम्) सत्यज्ञान को बढ़ानेवाली, (तन्वम्) विस्तृत (वाचम्)वाणी को (परिममे) ग्रहण करता हूँ। अभिप्राय यह है कि सब सुबन्त और तिङन्त रूपों को जानकर सम्पूर्ण वाङ्मय में पण्डित हो जाता हूँ ॥३॥
भावार्थ
सब विद्यार्थियों को चाहिए कि व्याकरणशास्त्र को भली-भाँति पढ़कर तथा अन्य वेदाङ्गों में भी प्रवीण होकर, वेदार्थों को जानकर, विद्वान् होकर अपने विद्यार्थियों को पढ़ाएँ ॥३॥
पदार्थ
(ऋतावृधम्) अमृतवर्धक*62 (अष्टापदीम्) स्तुति, प्रार्थना, उपासना, जप*63 ये चार पाद तथा मन, बुद्धि, चित्त, अहङ्कार साधनरूप पाद इन आठों पादवाली (नवस्रक्तिम्) नौ दिशाओं*64—पूर्व, पश्चिम, उत्तर, दक्षिण चार, कोण दिशा चार, ऊपर दिशा में व्यापनेवाली (वाचम्) वाणी को (इन्द्रात्) ऐश्वर्यवान् परमात्मा के आश्रय से (तन्वं परिममे) सूक्ष्मा परिष्कृत करूँ—बनाऊँ॥३॥
टिप्पणी
[*62. “ऋतममृतमित्याह” [जै॰ २.१६]।] [*63. “ऋग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति अथर्वभिर्जपन्ति” [काठ॰ संक॰ २७.१]।] [*64. “दिशः स्रक्तयः” [का॰ श॰ ५.८.१.६]।]
विशेष
<br>
विषय
अष्टापदी वाक्
पदार्थ
प्रस्तुत मन्त्र का ऋषि 'कुरुसुति काण्व' है - कण-कण करके सोम का अपने अन्दर उत्पादन करनेवाला है । यह कहता है कि (अहम्) = मैं (इन्द्रात्) - उस ज्ञानरूप परमैश्वर्यवाले प्रभु से (वाचम्) - वाणी को (परिममे) = अपने अन्दर निर्मित करता हूँ । किस वाणी को -
१. (अष्टापदीम्) = [क] [अष्टापदी दिग्भिः, अवान्तर दिग्भिः च- - यास्क० ११.४०] आठों दिशाओं में, अर्थात् सर्वत्र व्याप्त । सर्वत्र-सब लोक-लोकान्तरों में प्रभु ने इसी वाणी का तो उपदेश दिया है। [ख] अथवा नाम, धातु, अव्यय, उपसर्ग, स्वर, व्यञ्जन, अनुस्वार, विसर्गरूप आठ पदोंवाली—Eight parts of speech वाली । २. (नवस्त्रक्तिम्) = [क] [नू=स्तुतौ] प्रभु-स्तवन का सृजन करनेवाली [सर्वे वेदा यत्पदमामनन्ति ] – सारे वेद उसी प्रभु का तो स्तवन कर रहे हैं। [ख] अथवा नव निधियों का – सब शक्तियों का सृजन करनेवाली । ३. (ऋतावृधम्) = सत्य का वर्धन करनेवाली । ४. (तन्वम्) = सूक्ष्म, अर्थात् जिसमें सब विद्याएँ बीजरूप से निहित हैं ।
भावार्थ
मैं सोम की रक्षा करता हुआ वेदवाणी को अपनानेवाला बनूँ ।
विषय
missing
भावार्थ
मैं (अष्टापदीं) आठ चरण वाली (नवस्रक्तिं) नौ प्रकार की रचनावली (ऋतावृधम्) यज्ञ और सत्य की वृद्धि करने वाली (तन्वं) विस्तृत (वाचं) वाणी का (इन्द्रात्) इन्द्रस्वरूप अपने आचार्य या उस परमगुरु परमेश्वर से (परि ममे) ज्ञान प्राप्त करता हूं। अष्टापदी चार वेद और चार उपवेद ये वाणी के आठपद अर्थात् विद्या के आश्रय स्थान हैं। नवस्रक्तिः—नव स्त्रक्तयः रचना यस्याः। १ शिक्षा, २ कल्प, ३, व्याकरण, ४ निघण्टु, ५ निरुक्त, ६ छन्दः, ७ ज्योतिष, ८ धर्मशास्त्र, और ९ मीमांसा। ये नौ प्रकार की रचनाएं वेदों के आशय स्पष्ट करने के लिये हैं।
टिप्पणी
‘ऋतास्पृशम’ इति च ऋ०।
ऋषि | देवता | छन्द | स्वर
ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥
संस्कृत (1)
विषयः
जीवात्मनि वीरता तदैव समागच्छति यदा स ज्ञानी भवतीति शिष्यस्याचार्यसकाशाज्ज्ञानग्रहणमाह।
पदार्थः
शिष्यो ब्रूते। (अहम्) शिष्यः (इन्द्रात्) विद्यैश्वर्ययुक्ताद् आचार्यात् (अष्टापदीम्) प्रथमादिसप्तविभक्तिभिः सम्बोधनेन च युक्तां सुबन्तरूपामिति यावत्, (नवस्रक्तिम्) प्रथममध्यमोत्तम- पुरुषेष्वेकवचनद्विवचनबहुवचनरूपां नवविभागयुक्तां, तिङन्तरूपामिति यावत्, (ऋतावृधम्) सत्यज्ञानस्य वर्द्धिकाम्, (तन्वम्) विस्तृताम् (वाचम्) वाणीम् (परिममे) परिच्छिनद्मि, परिगृह्णामि। सर्वाणि सुबन्ततिङन्तरूपाणि ज्ञात्वा निखिलेऽपि वाङ्मये पण्डितो भवामीति भावः ॥३॥२
भावार्थः
सर्वैर्विद्यार्थिभिर्व्याकरणशास्त्रं सम्यग् अधीत्यान्येषु च वेदाङ्गेषु प्रवीणतां प्राप्य वेदार्थान् ज्ञात्वा विद्वद्भिर्भूत्वा स्वाविद्यार्थिनोऽध्यापनीयाः ॥३॥
टिप्पणीः
१. ऋ० ८।७६।१२, अथ० २०।४२।१, उभयत्र ‘ऋतावृधम्’ इत्यत्र ‘ऋत॒स्पृश॑म्’ इति पाठः। २. अष्टापदीम् अष्टाभिर्दिग्भिर्विदिग्भिश्चाष्टापदीम्, नवस्रक्तिम् उपरिस्थितेनादित्येन नवस्रक्तिम् वाचं स्तुतिमयीम्—इति सा०। अष्टापदीम्—चत्वारो वेदाः शास्त्राणि च अष्टापदानि। नवस्रक्तिम् नवस्रक्तयः कोणाः ताः बहिष्पवमानाः ऋचो नव, अथवा नवस्रक्तिं त्रिवृत्स्तौमिकीम्—इति वि०।
इंग्लिश (2)
Meaning
I receive from God, the knowledge of the vast, eight-footed Vedic speedy with nine parts, which is the urger of supreme truth.
Translator Comment
Eight footed: Consisting of four Vedas Rig, Yajur, Sam, Atharva, and four Up Vedas, Ayur Veda, medicine, Dhanur Veda, military science, Gandharva Veda, music, and Arth Veda, political science.^Nine parts: (1) Shiksha, the science of articulation and pronunciation, (2) Kalpa, rituai (3) Vyakaran, Grammar, (4) Nighantu Glossary of Vedic words, (5) Nirukta, Etymological explanation of difficult Vedic words, (6) Chhand, Prosody, (7) Jyotish, Astronomy, (S) Dharm-Shastra, Codes of morality, (9) Mimansa-Correct interpretation of the rituals of the Veda and the settlement of dubious points in regard to Vedic texts. These nine sciences help in arriving at the right interpretation of the Vedas.
Meaning
I study, measure, develop and pray for the advancement of language revealed in eight works, i. e. , four Vedas and four Upavedas, spoken across four classes of humanity and through four stages of the individuals development from birth to death, developing over nine blooming branches like flower garlands across nine regions of the earth, ultimately touching the truth of divine reality, the Word Imperishable descended from and ascending to Indra, lord of omniscience across the countless branches of dialects and structures. (Rg. 8-76-12)
गुजराती (1)
पदार्थ
પદાર્થ : (ऋतावृधम्) અમૃત વર્ષક (अष्टापदीम्) સ્તુતિ, પ્રાર્થના, ઉપાસના, જપ એ ચાર પાદ તથા મન, બુદ્ધિ, ચિત્ત, અહંકાર સાધનરૂપ પાદ એ આઠેય પાદવાળી (नवस्रक्तिम्) નવ દિશાઓ-પૂર્વ, પશ્ચિમ, ઉત્તર, દક્ષિણ એ ચાર, ખૂણાની ચાર દિશાઓ તથા ઊર્ધ્વ દિશામાં વ્યાપનારી (वाचम्) વાણીને (इन्द्रात्) ઐશ્વર્યવાન પરમાત્માના આશ્રયથી (तन्वं परिममे) સૂક્ષ્મ પરિષ્કૃત કરું-બનાવું. (૩)
मराठी (1)
भावार्थ
सर्व विद्यार्थ्यांनी व्याकरण शास्त्राचे चांगल्या प्रकारे अध्ययन करावे व अन्य वेदांगामध्ये प्रवीण व्हावे. वेदार्थाना जाणून विद्वान बनावे व आपल्या विद्यार्थ्यांना शिकवावे. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal