Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 992
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    22

    या꣢ वा꣣ꣳ स꣡न्ति꣢ पुरु꣣स्पृ꣡हो꣢ नि꣣यु꣡तो꣢ दा꣣शु꣡षे꣣ नरा । इ꣡न्द्रा꣢ग्नी꣣ ता꣢भि꣣रा꣡ ग꣢तम् ॥९९२॥

    स्वर सहित पद पाठ

    याः । वा꣣म् । स꣡न्ति꣢꣯ । पु꣣रुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि꣣यु꣡तः꣢ । नि꣣ । यु꣡तः꣢꣯ । दा꣣शु꣡षे꣢ । न꣣रा । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । ता꣡भिः꣢꣯ । आ । ग꣣तम् ॥९९२॥


    स्वर रहित मन्त्र

    या वाꣳ सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरा गतम् ॥९९२॥


    स्वर रहित पद पाठ

    याः । वाम् । सन्ति । पुरुस्पृहः । पुरु । स्पृहः । नियुतः । नि । युतः । दाशुषे । नरा । इन्द्राग्नी । इन्द्र । अग्नीइति । ताभिः । आ । गतम् ॥९९२॥

    सामवेद - मन्त्र संख्या : 992
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 4; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में पुनः उसी विषय को कहते हैं।

    पदार्थ

    हे (नरा) नेता (इन्द्राग्नी) आत्मा और मन वा राजा एवं सेनापति ! (दाशुषे) त्यागशील, परोपकारी जन के लिए (याः) जो (वाम्) तुम्हारी (नियुतः) लाख संख्यावाली (पुरुस्पृहः) बहुत महत्वाकांक्षावाली उदात्त कामनाएँ हैं, (ताभिः) उनके साथ तुम (आ गतम्) आओ ॥२॥

    भावार्थ

    शरीर में मनुष्य का अन्तरात्मा और मन तथा राष्ट्र में राजा और सेनाध्यक्ष दूसरों का हित करनेवाले मनुष्य का ही उपकार करते हैं, स्वार्थ की कीचड़ से लिप्त मनुष्य का नहीं ॥२॥

    इस भाष्य को एडिट करें

    पदार्थ

    (नरा इन्द्राग्नी) हे नायक ऐश्वर्यवन् और ज्ञानप्रकाशवन् परमात्मन्! (वाम्) तुम्हारे (याः) जो (पुरुस्पृहः) बहुत स्पृहणीय (नियुतः सन्ति) नियमनीय—निरन्तर या अन्दर धारण करने योग्य अध्यात्मसम्पदाएँ ज्ञानप्रकाशधाराएँ*66 हैं (दाशुषे) अपने को—अपना समर्पण करने वाले के लिए (ताभिः-आगतम्) उनके साथ आओ॥२॥

    टिप्पणी

    [*66. “नियुतो नियमनात्” [निरु॰ ५.२७]।]

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    भद्र से संयोग, अभद्र से वियोग

    पदार्थ

    हे (इन्द्राग्नी) = प्राणापान-शक्तियो! (या) = जो (वाम्) = आपकी (पुरुस्पृहः) = अत्यन्त स्पृहणीय (नियुतः) = मिश्रण व अमिश्रण की शक्तियाँ सन्ति हैं, [प्राण के द्वारा शरीर के साथ बल का मिश्रण होता है और अपान द्वारा मस्तिष्क से अज्ञानान्धकार का निवारण होता है] । इन शक्तियों के द्वारा आप (नरा) = मनुष्यों को उन्नति-पथ पर ले-चलते हो । आप (ताभिः) = उन शक्तियों के साथ (दाशुषे) = दाश्वान् पुरुष के लिए, आपके प्रति अपना समर्पण करनेवाले व्यक्ति के लिए (आगतम्) = प्राप्त होओ । जो भी व्यक्ति प्राणसाधना करता है, उसे प्राणापान उत्तमता से जोड़ते हैं और न्यूनताओं से पृथक् करते हैं ।

    भावार्थ

    प्राणापान की साधना हमें भद्र से जोड़े और अभद्र से पृथक् करे ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (नरा) सबके नेताओ ! (दाशुषे) सबको शान्ति सुख देने हारे नरपति के निमित्त (वां) आपकी (या) जो (पुरुस्पृहः) सबको प्रिय लगने वाली (नियुतः) अनेक निश्चित मतियें (सन्ति) हैं, हे (इन्द्राग्नी) सूर्य विद्युत् के समान ज्ञानोपदेश करने हारे अध्यापक और उपदेशक महोदयो ! आप (ताभिः) उनके सहित (आगतम्) प्रजाओं में आओ।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ पुनरपि तमेव विषयमाह।

    पदार्थः

    हे (नरा) नरौ नेतारौ (इन्द्राग्नी) आत्ममनसी नृपतिसेनापती वा ! (दाशुषे) दत्तवते त्यागशीलाय परोपकारिणे जनाय (याः वाम्) युवयोः (नियुतः) लक्षसंख्यकाः (पुरुस्पृहः) बहुमहत्त्वाकाङ्क्षिण्यः उदात्ताः कामनाः सन्ति (ताभिः) उदात्ताभिः कामनाभिः युवाम् (आ गतम्२) आगच्छतम् ॥२॥३

    भावार्थः

    देहे मनुष्यस्यान्तरात्मा मनश्च राष्ट्रे राजा सेनाध्यक्षश्च परहितकारिणमेव जनमुपकुर्वन्ति न स्वार्थपङ्कलिप्तम् ॥२॥

    टिप्पणीः

    १. ऋ० ६।६०।८। २. अत्र गम्लृ गतौ इत्यस्माद् ‘बहुलं छन्दसि’ इति शपो लुकि सति शित्वाभावाच्छस्याभावो ‘अनुदात्तोपदेश’ इत्यादिना मलोपश्च इति य० ७।८ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममध्यापको-पदेशकपक्षे व्याख्यातवान्।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O teacher and preacher, the leaders of men, come with Your desirable definite beliefs and ideas, which Ye entertain for a charitable person !

    इस भाष्य को एडिट करें

    Meaning

    Indra and Agni, leading powers of humanity, come to the generous giver and celebrant yajaka with all those gifts and powers of yours which are loved and cherished by all. (Rg. 6-60-8)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (नरा इन्द्राग्नी) હે નેતા ઐશ્વર્યવાન અને જ્ઞાનપ્રકાશવાન પરમાત્મન્ ! (वाम्) તમારી (याः) જે (पुरुस्पृहः) અનેક સ્પૃહણીય (नियुतः सन्ति) નિયમનીય-નિરંતર અથવા અંદર ધારણ કરવા યોગ્ય અધ્યાત્મ સંપદાઓ અને જ્ઞાનપ્રકાશધારાઓ છે. (दाशुषे) સ્વયંને-પોતાનું સમર્પણ કરનારાઓને માટે (ताभिः आगतम्) તેની સાથે આવો. (૨)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    शरीरात माणसाचा अंतरात्मा व मन, तसेच राष्ट्रात राजा व सेनाध्यक्ष हे दुसऱ्यांचे हित करणाऱ्या माणसांवरच उपकार करतात. स्वार्थाच्या चिखलाने बरबटलेल्या माणसावर नाही. ॥२॥

    इस भाष्य को एडिट करें
    Top