Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 24 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 24/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - चतुष्पदा भुरिग्बृहती सूक्तम् - शत्रुनाशन सूक्त
    32

    अर्जु॑नि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः। यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त्तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥

    स्वर सहित पद पाठ

    अर्जु॑नि । पुन॑: । व॒: । य॒न्तु॒ । या॒तव॑: । पुन॑: । हे॒ति: । कि॒मी॒दि॒नी॒: । यस्य॑ । स्थ । तम् । अ॒त्त॒ । य: । व॒: । प्र॒ऽअहै॑त् । तम् । अ॒त्त॒ । स्वा । मां॒सानि॑ । अ॒त्त॒ ॥२४.७॥


    स्वर रहित मन्त्र

    अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनीः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥

    स्वर रहित पद पाठ

    अर्जुनि । पुन: । व: । यन्तु । यातव: । पुन: । हेति: । किमीदिनी: । यस्य । स्थ । तम् । अत्त । य: । व: । प्रऽअहैत् । तम् । अत्त । स्वा । मांसानि । अत्त ॥२४.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 24; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    म० १–४ कुसंस्कारों के और ५–८ कुवासनाओं के नाश का उपदेश।

    पदार्थ

    (अर्जुनि) अरे कुटिनी [दूती !] (किमीदिनीः=०–न्यः) अरी तुम लुतरियों ! [कुवासनाओं !] (वः) तुम्हारी (यातवः) पीड़ाएँ..... मन्त्र ५ ॥७॥

    भावार्थ

    इस मन्त्र में कुवासनाओं को कुटिनी वा दूती इत्यादि माना है–शेष मन्त्र ५ के समान ॥७॥

    टिप्पणी

    ७–अर्जुनि। अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज लाभे, संस्कारे च–उनन्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। ङीप्। हे कुट्टिनि ॥

    इंग्लिश (1)

    Subject

    The Social Negatives

    Meaning

    O deceptive forces of nature and society, destroyers of honesty and positive values, go back, you and your allies. Let your arms and onslaughts turn on to you. Destroy him who is your master. Destroy him that has sent you. Eat up and destroy your own selves.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७–अर्जुनि। अर्जेर्णिलुक् च। उ० ३।५८। इति अर्ज लाभे, संस्कारे च–उनन्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। ङीप्। हे कुट्टिनि ॥

    Top