Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 3 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 1
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - अनुष्टुप् सूक्तम् - आस्रावभेषज सूक्त
    100

    अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥

    स्वर सहित पद पाठ

    अ॒द: । यत् । अ॒व॒ऽधाव॑ति । अ॒व॒त्ऽकम् । अधि॑ । पर्व॑तात् । तत् । ते॒ । कृ॒णो॒मि॒ । भे॒ष॒जम् । सुऽभे॑षजम् । यथा॑ । अस॑सि ॥३.१॥


    स्वर रहित मन्त्र

    अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥

    स्वर रहित पद पाठ

    अद: । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् । तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । यथा । अससि ॥३.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।

    पदार्थ

    (अदः) यह (यत्) जो संगतियोग्य ब्रह्म (अवत्कम्) नित्य चलनेवाला जलप्रवाह [के समान] (पर्वतात् अधि) पर्वत के ऊपर से (अवधावति) नीचे को दौड़ता आता है। [हे औषध !] (तत्) उस [ब्रह्म] को (ते) तेरे लिये (भेषजम्) औषध (कृणोमि) मैं बनाता हूँ, (यथा) जिससे कि (सुभेषजम्) उत्तम औषध (अससि) तू हो जावे ॥१॥

    भावार्थ

    हिमवाले पर्वतों से नदियाँ ग्रीष्म ऋतु में भी बहती रहती और अन्न आदि औषधों को हरा-भरा करके अनेक विधि से जगत् का पोषण करती हैं, इसी प्रकार औषध का औषध, वह ब्रह्म सबके हृदय में व्यापक हो रहा है। सब मनुष्य ब्रह्मचर्यसेवन और सुविधाग्रहण से शारीरिक और मानसिक रोगों की निवृत्ति करके सदा उपकारी बनें और आनन्द भोगें ॥१॥

    टिप्पणी

    १–अदः। न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया। न+दसु–उत्क्षेपे–क्विप्। अनुत्क्षेपणीयम्। पुरोवर्त्ति। विप्रकृष्टम्। यत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज–अदिः, स च डित्। यजति सर्वैः पदार्थैः सह सङ्गतं भवतीति। यजनीयं संगन्तव्यम्। प्रसिद्धम्। ब्रह्मणो नाम–इति दयानन्दः–उणादिकोषव्याख्यायाम्। अव–धावति। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति सृधातोः धौ इत्यादेशः शीघ्रगमने। अवरुह्य शीघ्रं सरति गच्छति। अवत्कम्। अव–अत्कम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति अव+अत सातत्यगमने–कन्। शकन्ध्वादिषु पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। अवातति खन्यमानमधोगच्छति। जलप्रवाहः। अवतः कूपनाम–निघ० ३।२३। पर्वतात्। अ० १।१२।३। शैलात्। तत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु उपकृतौ विस्तृतौ च–आदः, डित्। तनोति सर्वं, यद्वा, तन्यते सर्वत्र। ब्रह्मणो नामविशेषः। विस्तीर्णम्। ब्रह्म। भेषजम्। अ० १।४।४। औषधम्। सुभेषजम्। सुः पूजायाम्। पा० १।४।९४। उत्कृष्टमौषधम्। अतिशयितवीर्ययुक्तम्। यथा। येन प्रकारेण। अससि। बहुलं छन्दसि। पा० २।४।७३। इति शपोऽलुक्। असि। भवेः ॥

    इंग्लिश (1)

    Subject

    Health and Healing

    Meaning

    That which showers from the cloud and streams down from the mountain to the valley as a sanative, I make into a medicine for you since it is a sanative essentially in quality.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १–अदः। न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया। न+दसु–उत्क्षेपे–क्विप्। अनुत्क्षेपणीयम्। पुरोवर्त्ति। विप्रकृष्टम्। यत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज–अदिः, स च डित्। यजति सर्वैः पदार्थैः सह सङ्गतं भवतीति। यजनीयं संगन्तव्यम्। प्रसिद्धम्। ब्रह्मणो नाम–इति दयानन्दः–उणादिकोषव्याख्यायाम्। अव–धावति। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति सृधातोः धौ इत्यादेशः शीघ्रगमने। अवरुह्य शीघ्रं सरति गच्छति। अवत्कम्। अव–अत्कम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति अव+अत सातत्यगमने–कन्। शकन्ध्वादिषु पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। अवातति खन्यमानमधोगच्छति। जलप्रवाहः। अवतः कूपनाम–निघ० ३।२३। पर्वतात्। अ० १।१२।३। शैलात्। तत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु उपकृतौ विस्तृतौ च–आदः, डित्। तनोति सर्वं, यद्वा, तन्यते सर्वत्र। ब्रह्मणो नामविशेषः। विस्तीर्णम्। ब्रह्म। भेषजम्। अ० १।४।४। औषधम्। सुभेषजम्। सुः पूजायाम्। पा० १।४।९४। उत्कृष्टमौषधम्। अतिशयितवीर्ययुक्तम्। यथा। येन प्रकारेण। अससि। बहुलं छन्दसि। पा० २।४।७३। इति शपोऽलुक्। असि। भवेः ॥

    बंगाली (1)

    पदार्थ

    (অদঃ) সেই (য়ৎ) যাহা (অবৎ কং) নিত্য প্রবহমান জলস্রোতের ন্যায় (পর্বতাৎ অধি) পর্বতের উপর হইতে (অবধাবতি) নিম্ন দিকে ধাবিত হয় (তৎ) তাহাকে (তে) তোমার জন্য (ভেষজং) ঔষধ (কৃণোমি) করিতেছি (য়থা) যাহাতে (সুভেষজম্) উৎকৃষ্ট ঔষধ (অসসি) তুমি হইতে পার।।

    भावार्थ

    পর্বতের উপর হইতে নিত্য স্রোত-সরস্বতী নদী যেমন নিম্নন্দিকে ধাবিত হয় ও উভয় তীরে নানা ঔষধকে সৃষ্টি করে সেই রূপ উৎকৃষ্ট ঔষধরূপে ব্রহ্ম তোমার মধ্যে রহিয়াছেন, ব্রহ্মচর্য সেবন করিলে রোগ রহিত হইতে পারিবে।।

    मन्त्र (बांग्ला)

    অদো য়দবধাবত্যবৎকমধি পর্বতাৎ।তত্তে কৃণোমি ভেষজং সুভেষজং য়থাসসি।।

    ऋषि | देवता | छन्द

    অঙ্গিরাঃ। (আস্রাব) ভেষজম্। অনুষ্টুপ্

    Top