अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 1
ऋषि: - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
43
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥
स्वर सहित पद पाठअ॒द: । यत् । अ॒व॒ऽधाव॑ति । अ॒व॒त्ऽकम् । अधि॑ । पर्व॑तात् । तत् । ते॒ । कृ॒णो॒मि॒ । भे॒ष॒जम् । सुऽभे॑षजम् । यथा॑ । अस॑सि ॥३.१॥
स्वर रहित मन्त्र
अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥
स्वर रहित पद पाठअद: । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् । तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । यथा । अससि ॥३.१॥
विषय - शारीरिक और मानसिक रोग की निवृत्ति के लिये उपदेश।
पदार्थ -
(अदः) यह (यत्) जो संगतियोग्य ब्रह्म (अवत्कम्) नित्य चलनेवाला जलप्रवाह [के समान] (पर्वतात् अधि) पर्वत के ऊपर से (अवधावति) नीचे को दौड़ता आता है। [हे औषध !] (तत्) उस [ब्रह्म] को (ते) तेरे लिये (भेषजम्) औषध (कृणोमि) मैं बनाता हूँ, (यथा) जिससे कि (सुभेषजम्) उत्तम औषध (अससि) तू हो जावे ॥१॥
भावार्थ - हिमवाले पर्वतों से नदियाँ ग्रीष्म ऋतु में भी बहती रहती और अन्न आदि औषधों को हरा-भरा करके अनेक विधि से जगत् का पोषण करती हैं, इसी प्रकार औषध का औषध, वह ब्रह्म सबके हृदय में व्यापक हो रहा है। सब मनुष्य ब्रह्मचर्यसेवन और सुविधाग्रहण से शारीरिक और मानसिक रोगों की निवृत्ति करके सदा उपकारी बनें और आनन्द भोगें ॥१॥
टिप्पणी -
१–अदः। न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया। न+दसु–उत्क्षेपे–क्विप्। अनुत्क्षेपणीयम्। पुरोवर्त्ति। विप्रकृष्टम्। यत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज–अदिः, स च डित्। यजति सर्वैः पदार्थैः सह सङ्गतं भवतीति। यजनीयं संगन्तव्यम्। प्रसिद्धम्। ब्रह्मणो नाम–इति दयानन्दः–उणादिकोषव्याख्यायाम्। अव–धावति। पाघ्राध्मास्थाम्ना०। पा० ७।३।७८। इति सृधातोः धौ इत्यादेशः शीघ्रगमने। अवरुह्य शीघ्रं सरति गच्छति। अवत्कम्। अव–अत्कम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति अव+अत सातत्यगमने–कन्। शकन्ध्वादिषु पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। अवातति खन्यमानमधोगच्छति। जलप्रवाहः। अवतः कूपनाम–निघ० ३।२३। पर्वतात्। अ० १।१२।३। शैलात्। तत्। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति तनु उपकृतौ विस्तृतौ च–आदः, डित्। तनोति सर्वं, यद्वा, तन्यते सर्वत्र। ब्रह्मणो नामविशेषः। विस्तीर्णम्। ब्रह्म। भेषजम्। अ० १।४।४। औषधम्। सुभेषजम्। सुः पूजायाम्। पा० १।४।९४। उत्कृष्टमौषधम्। अतिशयितवीर्ययुक्तम्। यथा। येन प्रकारेण। अससि। बहुलं छन्दसि। पा० २।४।७३। इति शपोऽलुक्। असि। भवेः ॥
Bhashya Acknowledgment
Subject - Health and Healing
Meaning -
That which showers from the cloud and streams down from the mountain to the valley as a sanative, I make into a medicine for you since it is a sanative essentially in quality.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal