Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 30 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 30/ मन्त्र 1
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०
    58

    प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्। घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । म॒हे । वि॒दथे॑ । शंसि॒ष॒म् । ह॒री इति॑ । ते॒ । व॒न्वे॒ । व॒नुष॑: । ह॒र्य॒तम् । मद॑म् ॥ घृ॒तम् । न । य: । हरि॑ऽभि: । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरि॑: ॥३०.१॥


    स्वर रहित मन्त्र

    प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम्। घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥

    स्वर रहित पद पाठ

    प्र । ते । महे । विदथे । शंसिषम् । हरी इति । ते । वन्वे । वनुष: । हर्यतम् । मदम् ॥ घृतम् । न । य: । हरिऽभि: । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरि: ॥३०.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    बल और पराक्रम का उपदेश।

    पदार्थ

    [हे शूर !] (महे) बड़े (विदथे) समाज के बीच (ते) तेरे (हरी) दुःख हरनेवाले दोनों बल और पराक्रम की (प्र शंसिषम्) मैं प्रशंसा करता हूँ, और (वनुषः ते) तुझ शूर के (हर्यतम्) कामनायोग्य (मदम्) आनन्द को (प्र वन्वे) माँगता हूँ। (यः) जो आप (हरिभिः) वीर पुरुषों के साथ (घृतम् न) जल के समान (चारु) रमणीय धन को (सेचते) बरसाते हैं, (हरिवर्पसम्) सिंहरूप (त्वा) उस तुझमें (गिरः) स्तुतियाँ (आ) सब ओर से (विशन्तु) प्रवेश करें ॥१॥

    भावार्थ

    बली, पराक्रमी, धनी, दानी पुरुष संसार में बड़ाई पाता है ॥१॥

    टिप्पणी

    यह सूक्त ऋग्वेद में है-१०।९६।१-। इस सूक्त का मिलान करो ऋग्वेद-म० ३। सू० ४४ ॥ १−(प्र) (ते) तव (महे) मह पूजायाम्-घञर्थे क। महति (विदथे) अ० १।१३।४। विद ज्ञाने अथप्रत्ययः। समाजे (शंसिषम्) शंसु स्तुतौ-लडर्थे लुङ्, अडभावः। स्तौमि (हरी) दुःखहरणशीलौ बलपराक्रमौ (प्र ते) तव (वन्वे) वनु याचने-लट्। अहं याचे (वनुषः) जनेरुसिः। उ० २।११। वन हिंसायाम्-उसि। शत्रुहिंसकस्य शूरस्य (हर्यतम्) भृमृदृशियजि०। उ० ३।११०। हर्य कान्तौ-अतच्। कमनीयम् (मदम्) आनन्दम् (घृतम्) उदकम् (न) इव (यः) भवान् (हरिभिः) वीरमनुष्यैः (चारु) रमणीयं धनम् (सेचते) सिञ्चति। वर्षयति (आ) समन्तात् (त्वा) त्वाम् (विशन्तु) प्रविशन्तु। प्राप्नुवन्तु (हरिवर्पसम्) वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। वृङ् वरणे-असुन् पुट् च। वर्पो रूपनाम-निघ० ३।७। हरे सिंहस्य रूपमिव रूपं यस्य तम्। महाबलवन्तम् (गिरः) स्तुतयः ॥

    इंग्लिश (1)

    Subject

    Self-integration

    Meaning

    O lord omnipotent, Hari, in your great cosmic yajna, I adore your forces of Rtam and Satyam. Lord of beauty, glory and bliss, I pray for the joy of your ecstatic bliss, which, beautiful and beatific with showers of joy, blesses life on earth as ghrta exalts the sacred fire. May our words of adoration and prayer reach your blissful presence immanent in the universe.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह सूक्त ऋग्वेद में है-१०।९६।१-। इस सूक्त का मिलान करो ऋग्वेद-म० ३। सू० ४४ ॥ १−(प्र) (ते) तव (महे) मह पूजायाम्-घञर्थे क। महति (विदथे) अ० १।१३।४। विद ज्ञाने अथप्रत्ययः। समाजे (शंसिषम्) शंसु स्तुतौ-लडर्थे लुङ्, अडभावः। स्तौमि (हरी) दुःखहरणशीलौ बलपराक्रमौ (प्र ते) तव (वन्वे) वनु याचने-लट्। अहं याचे (वनुषः) जनेरुसिः। उ० २।११। वन हिंसायाम्-उसि। शत्रुहिंसकस्य शूरस्य (हर्यतम्) भृमृदृशियजि०। उ० ३।११०। हर्य कान्तौ-अतच्। कमनीयम् (मदम्) आनन्दम् (घृतम्) उदकम् (न) इव (यः) भवान् (हरिभिः) वीरमनुष्यैः (चारु) रमणीयं धनम् (सेचते) सिञ्चति। वर्षयति (आ) समन्तात् (त्वा) त्वाम् (विशन्तु) प्रविशन्तु। प्राप्नुवन्तु (हरिवर्पसम्) वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। वृङ् वरणे-असुन् पुट् च। वर्पो रूपनाम-निघ० ३।७। हरे सिंहस्य रूपमिव रूपं यस्य तम्। महाबलवन्तम् (गिरः) स्तुतयः ॥

    Top