अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 31/ मन्त्र 3
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत। अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥
स्वर सहित पद पाठहरि॑ऽश्मशारु: । हरि॑ऽकेश: । आ॒य॒स: । तु॒र॒:ऽपेये॑ । य: । ह॒रि॒पा: । अव॑र्धत ॥ अर्व॑त्ऽभि: । य: । हरि॑ऽभि: । वा॒जिनी॑ऽवसु: । अति॑ । विश्वा॑ । दु:ऽइ॒ता । परिषत् । हरी॒ इति॑ ॥३१.३॥
स्वर रहित मन्त्र
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत। अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥
स्वर रहित पद पाठहरिऽश्मशारु: । हरिऽकेश: । आयस: । तुर:ऽपेये । य: । हरिपा: । अवर्धत ॥ अर्वत्ऽभि: । य: । हरिऽभि: । वाजिनीऽवसु: । अति । विश्वा । दु:ऽइता । परिषत् । हरी इति ॥३१.३॥
भाष्य भाग
हिन्दी (1)
विषय
पुरुषार्थ करने का उपदेश।
पदार्थ
(हरिश्मशारुः) सिंह के शरीर को छेदनेवाला, (हरिकेशः) सूर्य समान तेजवाला, (आयसः) लोहे का बना हुआ [अति दृढ़] (यः) जो (हरिपाः) मनुष्यों का रक्षक [सेनापति] (तुरस्पेये) शीघ्र रक्षा करने में (अवर्धत) बढ़ा है, और (यः) जो (अर्वद्भिः) घोड़ों [के समान शीघ्रगामी] (हरिभिः) दुःख हरनेवाले मनुष्यों के साथ (वाजिनीवसुः) अन्नयुक्त क्रियाओं में बसनेवाला है, वह (विश्वा) सब (दुरिता) विघ्नों को (अति) लाँघकर (हरी) दुःख हरनेवाले दोनों बल और पराक्रम को (पारिषत्) भरपूर करे ॥३॥
भावार्थ
जो मनुष्य अति बलवान् और तेजस्वी होकर कष्ट से प्रजा की रक्षा करता है और सत्कारपूर्वक शूरवीर विद्वानों को अन्न आदि देता है, वही अपने बल और पराक्रम से कीर्ति पाता है ॥३॥
टिप्पणी
३−(हरिश्मशारुः) हृञ् नाशने-इन्+शीङ् स्वप्ने-मनिन्, डिच्च+त्रो रश्च लः। उ०१।।९ शॄ हिंसायाम्-उण्। श्म शरीरम्-निरु०३।। हरेः सिंहस्य श्मनः शरीरस्य शारुश्छेदयः (हरिकेशः) सूर्यवत् प्रकाशमानः (आयसः) लोहनिर्मितः। अतिदृढः (तुरस्पेये) भूरञ्जिभ्यां कित्। उ०४।२१७। तुर वेगे-असुन्, कित्। अचो यत्। पा०३।१।९७। पा रक्षणे-यत्। ईद्यति। पा०६।४।६। आकारस्य ईकारः। तुरसा वेगेन रक्षणे (यः) सेनापतिः (हरिपाः) हरीणां मनुष्याणां रक्षकः (अवर्धत) वर्द्धितवान् (अर्वद्भिः) म०२। अश्वतुल्यैर्वेगवद्भिः (यः) (हरिभिः) म०२। (वाजिनीवसुः) वाजिनीषु अन्नयुक्तासु क्रियासु निवासशीलः (अति) अतीत्य (विश्वा) सर्वाणि (दुरिता) विघ्नान् (पारिषत्) पॄ पूरणे-णिच्, लेट्। पूरयेत् (हरी) दुःखहर्तारौ बलपराक्रमौ ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
The world’s greenery is his hair, golden rays of light, his locks. Wielding thunder and gravitation, his radiation enters waters of the earth and vapours of space. He expands in power and presence, and with powers of instant radiation, he shines as lord of abundant earth and overcomes all evils of disease and darkness with his catalytic forces.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−(हरिश्मशारुः) हृञ् नाशने-इन्+शीङ् स्वप्ने-मनिन्, डिच्च+त्रो रश्च लः। उ०१।।९ शॄ हिंसायाम्-उण्। श्म शरीरम्-निरु०३।। हरेः सिंहस्य श्मनः शरीरस्य शारुश्छेदयः (हरिकेशः) सूर्यवत् प्रकाशमानः (आयसः) लोहनिर्मितः। अतिदृढः (तुरस्पेये) भूरञ्जिभ्यां कित्। उ०४।२१७। तुर वेगे-असुन्, कित्। अचो यत्। पा०३।१।९७। पा रक्षणे-यत्। ईद्यति। पा०६।४।६। आकारस्य ईकारः। तुरसा वेगेन रक्षणे (यः) सेनापतिः (हरिपाः) हरीणां मनुष्याणां रक्षकः (अवर्धत) वर्द्धितवान् (अर्वद्भिः) म०२। अश्वतुल्यैर्वेगवद्भिः (यः) (हरिभिः) म०२। (वाजिनीवसुः) वाजिनीषु अन्नयुक्तासु क्रियासु निवासशीलः (अति) अतीत्य (विश्वा) सर्वाणि (दुरिता) विघ्नान् (पारिषत्) पॄ पूरणे-णिच्, लेट्। पूरयेत् (हरी) दुःखहर्तारौ बलपराक्रमौ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal