अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 1
ऋषि: - अङ्गिरस्
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
41
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो वि॑श्व॒कृद्वि॒श्वशं॑भूः। स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥
स्वर सहित पद पाठअ॒ग्नि: । प्रा॒त॒:ऽस॒व॒ने । पा॒तु॒ । अ॒स्मान् । वै॒श्वा॒न॒र: । वि॒श्व॒ऽकृत् । वि॒श्वऽशं॑भू: । स: । न॒: । पा॒व॒क: । द्रवि॑णे । द॒धा॒तु॒ । आयु॑ष्मन्त: । स॒हऽभ॑क्षा: । स्या॒म॒ ॥४७.१॥
स्वर रहित मन्त्र
अग्निः प्रातःसवने पात्वस्मान्वैश्वानरो विश्वकृद्विश्वशंभूः। स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥
स्वर रहित पद पाठअग्नि: । प्रात:ऽसवने । पातु । अस्मान् । वैश्वानर: । विश्वऽकृत् । विश्वऽशंभू: । स: । न: । पावक: । द्रविणे । दधातु । आयुष्मन्त: । सहऽभक्षा: । स्याम ॥४७.१॥
भाष्य भाग
हिन्दी (2)
विषय
आत्मा की उन्नति का उपदेश।
पदार्थ
(वैश्वानरः) सब नरों का हितकारी, (विश्वकृत्) जगत् का बनानेवाला, (विश्वशंभूः) संसार को सुख पहुँचानेवाला (अग्निः) सर्वव्यापक परमेश्वर (प्रातःसवने) प्रातःकाल के यज्ञ में (अस्मान्) हमारी (पातु) रक्षा करे। (स) वह (पावकः) शुद्ध करनेवाला जगदीश्वर (नः) हमको (द्रविणे) धन के बीच (दधातु) रक्खे, (आयुष्मन्तः) उत्तम आयुवाले और (सहभक्षाः) साथ-साथ भोजन करनेवाले (स्याम) हम रहें ॥१॥
भावार्थ
मनुष्य परमेश्वर के महा उपकारों को देखकर पुरुषार्थ करके धन प्राप्त करें और परस्पर सहायक होकर सुख भोगें ॥१॥
टिप्पणी
१−(अग्निः) सर्वव्यापकः परमेश्वरः (प्रातःसवने) प्रातःकालस्य यज्ञे (पातु) रक्षतु (अस्मान्) धार्मिकान् (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (विश्वकृत्) सर्वस्य जगतः कर्ता (विश्वशंभूः) भू−क्विप्। सर्वस्मिन् जगति सुखस्य भावयिता (सः) परमेश्वरः (नः) अस्मान् (पावकः) शोधकः (द्रविणे) अ० २।२९।३। धने (दधातु) धरतु (आयुष्मन्तः) प्रशस्तेन जीवनेन युक्ताः (सहभक्षाः) सहभोजनाः (स्याम) भवेम ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Self-Protection
Meaning
May Agni, self-refulgent, universal guide, all creative, all-blissful divine Spirit of the universe, purify us at the morning session of yajna. May the fiery sanctifier establish us in wealth, honour and excellence of the world, and may we all together, living happy and healthy, enjoy the beauty of life.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal