अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 1
ऋषि: - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
45
इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये। अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ॥
स्वर सहित पद पाठइ॒दम् । तत् । यु॒जे । उत्ऽत॑रम् । इन्द्र॑म् । शु॒म्भा॒मि॒ । अष्ट॑ये । अ॒स्य । क्ष॒त्रम् । श्रिय॑म् । म॒हीम् । वृ॒ष्टि:ऽइ॑व । व॒र्ध॒य॒ । तृण॑म् ॥५४.१॥
स्वर रहित मन्त्र
इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये। अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥
स्वर रहित पद पाठइदम् । तत् । युजे । उत्ऽतरम् । इन्द्रम् । शुम्भामि । अष्टये । अस्य । क्षत्रम् । श्रियम् । महीम् । वृष्टि:ऽइव । वर्धय । तृणम् ॥५४.१॥
भाष्य भाग
हिन्दी (2)
विषय
राज्य की रक्षा के लिये उपदेश।
पदार्थ
(इन्द्रम्) सम्पूर्ण ऐश्वर्यवाले राजा को (अष्टये) इष्टप्राप्ति के लिये (शुम्भामि) सुशोभित करता हूँ, [जिस से] (युजे) उसके मित्र के लिये (इदम्) यह और (तत्) वह (उत्तरम्) अधिक ऊँचा पद होवे। [हे जगदीश्वर !] (अस्य) इस पुरुष के (क्षत्रम्) राज्य और (महीम्) बड़ी (श्रियम्) सम्पत्ति को (वर्धय) बढ़ा, (वृष्टिः इव) जैसे बरसा (तृणम्) घास को ॥१॥
भावार्थ
मनुष्य को योग्य है कि परमेश्वर के अनुग्रह से धर्म आचरण करता हुआ सर्वत्र अपने राज्य की वृद्धि करे ॥१॥
टिप्पणी
१−(इदम्) समीपस्थम् (तत्) दूरस्थम् (युजे) युजे−क्विप् मित्राय (उत्तरम्) उच्चतरं पदं भवतु (इन्द्रम्) राजानम् (शुम्भामि) शुम्भ शोभायाम्, णिजर्थः। शोभयामि (अष्टये) अशू व्याप्तौ−क्तिन्। इष्टप्राप्तये (अस्य) पुरुषस्य (क्षत्रम्) राज्यम् (श्रियम्) सम्पत्तिम् (महीम्) महतीम् (वृष्टिः) वर्षणम् (इव) यथा (वर्धय) समर्धय (तृणम्) घासम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Protection and Progress of Rashtra
Meaning
I join this and that, the ruler and the higher Rashtra, the socio-governing order, and I refine and anoint the ruler for higher attainments for the Order. O Lord Omnipotent of this cosmic order, I pray, raise his ruling order, his glory, and the splendour of the Order, as rain augments the growth of grass.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal