Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 73 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 73/ मन्त्र 1
    सूक्त - अथर्वा देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः छन्दः - भुरिगनुष्टुप् सूक्तम् - सांमनस्य सूक्त
    49

    एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु। अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥

    स्वर सहित पद पाठ

    आ । इ॒ह । या॒तु॒ । वरु॑ण: । सोम॑: । अ॒ग्नि: । बृह॒स्पति॑: । असु॑ऽभि: । आ । इ॒ह । या॒तु॒ । अ॒स्य । श्रिय॑म् । उ॒प॒ऽसंया॑त । सर्वे॑ । उ॒ग्रस्य॑ । चे॒त्तु: । सम्ऽम॑नस: । स॒ऽजा॒ता॒: ॥७३.१॥


    स्वर रहित मन्त्र

    एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु। अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥

    स्वर रहित पद पाठ

    आ । इह । यातु । वरुण: । सोम: । अग्नि: । बृहस्पति: । असुऽभि: । आ । इह । यातु । अस्य । श्रियम् । उपऽसंयात । सर्वे । उग्रस्य । चेत्तु: । सम्ऽमनस: । सऽजाता: ॥७३.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    विद्वानों से समागम का उपदेश।

    पदार्थ

    (वरुणः) सूर्य्यसमान प्रतापी और (सोमः) चन्द्रसमान शान्तस्वभाव पुरुष (इह) यहाँ पर (आ यातु) आवे और (अग्निः) अग्निसमान तेजस्वी (बृहस्पतिः) बड़ी वेदवाणी का रक्षा करनेवाला पुरुष (वसुभिः) उत्तम-उत्तम गुणों वा धनों के साथ (इह) यहाँ पर (आयातु) आवे। (सजाताः) हे समान जन्मवाले बान्धवो ! (सर्वे) तुम सब (संमनसः) एकमन होकर, (अस्य) इस (उग्रस्य) तेजस्वी (चेत्तुः) ज्ञानवान् पुरुष की (श्रियम्) सम्पदा को (उपसंयात) भली-भाँति प्राप्त करो ॥१॥

    भावार्थ

    गृहस्थी को योग्य है कि अनेक-अनेक विद्वानों से सत्कारपूर्वक समागम करके गृहलक्ष्मी बढ़ा कर अपनी उन्नति करे ॥१॥

    टिप्पणी

    १−(आयातु) आगच्छतु (इह) अस्मिन् गृहे (वरुणः) सूर्य्यवत् प्रतापी पुरुषः (बृहस्पतिः) बृहत्या वेदवाण्याः पालकः (वसुभिः) श्रेष्ठगुणैर्धनैर्वा (इह आ यातु) (अस्य) गृहस्थस्य (श्रियम्) सम्पदाम् (उपसंयात) उप आदरेण सम्यक् प्राप्नुत (सर्वे) समस्ताः पूर्वोक्ता यूयम् (उग्रस्य) तेजस्विनः (चेत्तुः) कर्त्तव्याकर्त्तव्यस्य ज्ञातुः (संमनसः) संमिलितचित्ताः (सजाताः) हे समानजन्मानो बान्धवाः ॥

    इंग्लिश (1)

    Subject

    United Humanity

    Meaning

    Let Varuna, spirit of justice, wisdom and enlightenment, Soma, spirit of peace, inspiration, beauty and grace, Agni, spirit of fiery leadership, Brhaspati, spirit of the knowledge and boundless vision, all these come and join here with the settled people of the world. Let all people of the world, equally and nobly born, one and equal in mind and united in will and purpose, come and join the beauty, grace and glory of this vibrant, brilliant and enlightened social order of the world of humanity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(आयातु) आगच्छतु (इह) अस्मिन् गृहे (वरुणः) सूर्य्यवत् प्रतापी पुरुषः (बृहस्पतिः) बृहत्या वेदवाण्याः पालकः (वसुभिः) श्रेष्ठगुणैर्धनैर्वा (इह आ यातु) (अस्य) गृहस्थस्य (श्रियम्) सम्पदाम् (उपसंयात) उप आदरेण सम्यक् प्राप्नुत (सर्वे) समस्ताः पूर्वोक्ता यूयम् (उग्रस्य) तेजस्विनः (चेत्तुः) कर्त्तव्याकर्त्तव्यस्य ज्ञातुः (संमनसः) संमिलितचित्ताः (सजाताः) हे समानजन्मानो बान्धवाः ॥

    Top