Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 75 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 75/ मन्त्र 3
    सूक्त - कबन्ध देवता - इन्द्रः छन्दः - षट्पदा जगती सूक्तम् - सपत्नक्षयण सूक्त
    44

    एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥

    स्वर सहित पद पाठ

    एतु॑ । ति॒स्र: । प॒रा॒ऽवत॑: । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्र: । अति॑ । रो॒च॒ना । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: । याव॑त् । सूर्य॑: । अस॑त् । दि॒वि ॥७५.३॥


    स्वर रहित मन्त्र

    एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥

    स्वर रहित पद पाठ

    एतु । तिस्र: । पराऽवत: । एतु । पञ्च । जनान् । अति । एतु । तिस्र: । अति । रोचना । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: । यावत् । सूर्य: । असत् । दिवि ॥७५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    शत्रु के हटाने का उपदेश।

    पदार्थ

    जो पुरुष (तिस्रः) तीन [अपने मानुष स्थान, नाम और जाति रूप] (परावतः) उत्कृष्ट भूमियों [वा धामों] को (अति=अतीत्य) उलाँघ कर (एतु) चले, और (पञ्च जनान्) पाँच [ब्राह्मण, क्षत्रिय, वैश्य और शूद्र, चारों वर्ण, और पाचवें नीच योनि, पशु, पक्षी, वृक्ष आदि] प्राणियों [की मर्यादा] को [उलाँघकर] (एतु) चले। वह पुरुष (तिस्रः रोचनाः) तीन [जीव, प्रकृति और परमेश्वर की] रुचि योग्य विद्याओं को [अथवा, सूर्य, चन्द्र और अग्नि के] प्रकाशों को (अति=अतीत्य) उलाँघ कर [वहाँ] (एतु) चला जावे, (यतः) जहाँ से वह (शश्वतीभ्यः समाभ्यः) बहुत बरसों तक (पुनः) फिर (न)(आयति) आवे, (यावत्) जब तक (सूर्यः) सूर्य (दिवि) अन्तरिक्ष में (असत्) रहे ॥३॥

    भावार्थ

    जो मनुष्य मानुषी मर्यादा को छोड़ कर महाघोर पातक करते हैं, उनकी तामसी वृत्ति हो जाती है, और वे जन्म-जन्मान्तरों तक सदा दुःखसागर में डूबे रहते हैं ॥३॥ इस मन्त्र का मिलान करो−ऋग्वेद २।२७।८, ९ ॥ पदपाठ में (रोचना) पद के स्थान पर सायणभाष्य के अनुसार (रोचनाः) ऐसा पद हमने माना है ॥

    टिप्पणी

    ३−(एतु) गच्छतु। प्राप्नोतु (तिस्रः) त्रिसंख्याकाः (परावतः) म० २। परा प्राधान्ये। मानुषस्थाननामजन्मरूपा उत्कर्षगता भूमीर्धामानि वा। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरू० ९।२८। (एतु) (पञ्च जनान्) पञ्च जनाः, मनुष्यनाम−निघ० ३।२। पञ्च जनाः... गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवो निषादः कस्मान्निषण्णमस्मिन् पापकमिति नैरुक्ता−निरु० ३।८। पञ्चभूतसम्बन्धिनः प्राणिनः। ब्राह्मणक्षत्रियवैश्यशूद्रांश्चतुरो वर्णान् नीचयोनिपशुपक्ष्यादिकं पञ्चमं च (अति) अतीत्य (एतु) (तिस्रः) त्रिसंख्याकाः (अति) उल्लङ्घ्य (रोचनाः) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तावभिप्रीतौ च−युच्। जीवप्रकृतिपरमेश्वराणां रोचिका विद्याः। यद्वा, सूर्यचन्द्राग्नीनां रोचमानाः प्रभाः (यावत्) यत्कालपर्यन्तम् (सूर्यः) लोकानां प्रेरक आदित्यः (असत्) भवेत् (दिवि) आकाशे ॥

    इंग्लिश (1)

    Subject

    Drive off the Enemy

    Meaning

    Let the enemy go off beyond the three, his name, place and position, beyond the five peoples, beyond the three lights of sun, moon and knowledge, so that from there he never comes back for all times to come as long as the sun shines in heaven.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(एतु) गच्छतु। प्राप्नोतु (तिस्रः) त्रिसंख्याकाः (परावतः) म० २। परा प्राधान्ये। मानुषस्थाननामजन्मरूपा उत्कर्षगता भूमीर्धामानि वा। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरू० ९।२८। (एतु) (पञ्च जनान्) पञ्च जनाः, मनुष्यनाम−निघ० ३।२। पञ्च जनाः... गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवो निषादः कस्मान्निषण्णमस्मिन् पापकमिति नैरुक्ता−निरु० ३।८। पञ्चभूतसम्बन्धिनः प्राणिनः। ब्राह्मणक्षत्रियवैश्यशूद्रांश्चतुरो वर्णान् नीचयोनिपशुपक्ष्यादिकं पञ्चमं च (अति) अतीत्य (एतु) (तिस्रः) त्रिसंख्याकाः (अति) उल्लङ्घ्य (रोचनाः) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तावभिप्रीतौ च−युच्। जीवप्रकृतिपरमेश्वराणां रोचिका विद्याः। यद्वा, सूर्यचन्द्राग्नीनां रोचमानाः प्रभाः (यावत्) यत्कालपर्यन्तम् (सूर्यः) लोकानां प्रेरक आदित्यः (असत्) भवेत् (दिवि) आकाशे ॥

    Top