Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 98 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 98/ मन्त्र 2
    ऋषिः - अथर्वा देवता - इन्द्रः छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः सूक्तम् - विजयी राजा
    38

    त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒ज: । श्र॒व॒स्यु: । त्वम् । भू॒: । अ॒भिऽभू॑ति: । जना॑नाम् । त्वम् । दैवी॑: । विश॑: । इ॒मा: । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥


    स्वर रहित मन्त्र

    त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 2
    Acknowledgment

    हिन्दी (3)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (इन्द्र) हे सम्पूर्ण ऐश्वर्यवाले जगदीश्वर ! (त्वम्) तू (श्रवस्युः) सब की सुननेवाला (अधिराजः) राजराजेश्वर, (त्वम्) तू ही (जनानाम् अभिभूतिः) अपने भक्तों का सब प्रकार ऐश्वर्यदाता [यद्वा पामर जनों का तिरस्कार करनेवाला] (भूः=अभूः) हुआ है। (त्वम्) तू (इमाः) इन (दैवीः) दिव्य गुणवाली (विशः) प्रजाओं पर (वि) विविध प्रकार से (राज) राज्य कर, (ते) तेरा (क्षत्रम्) राज्य [हमारे लिये] (आयुष्मत्) उत्तम जीवनवाला और (अजरम्) जरारहित [नित्य तरुण] (अस्तु) होवे ॥२॥

    भावार्थ

    मनुष्य परमदयालु का शरण लेकर सब प्रकार उन्नति करते हुए चिरस्थायी सुख प्राप्त करें ॥२॥

    टिप्पणी

    २−(त्वम्) (इन्द्र) परमैश्वर्यवान् भगवान् (अधिराजः) म० १। राज्ञामधिको राजा (श्रवस्युः) श्रु−असुन्। श्रवः श्रवणम्। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति क्यङ्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। श्रव इवाचरतीति। सर्वस्य श्रोता (भूः) लुङि अडभावः। अभूः (अभिभूतिः) अभितः सर्वतो भूतिरैश्वर्यं यस्मात्सः। सर्वैश्वर्यदाता। यद्वा, अभिभविता तिरस्कर्ता (जनानाम्) भक्तानां पामरजनानां वा (दैवीः) दिव्यगुणसम्पन्नाः (विशः) प्रजाः (इमाः) दृश्यमानाः (वि) विविधम् (राज) राजय। शाधि (आयुष्मत्) उत्तमजीवनयुक्तम् (क्षत्रम्) राज्यम् (अजरम्) जरारहितम्। नित्यतरुणम् (ते) तव (अस्तु) भवतु ॥

    इस भाष्य को एडिट करें

    विषय

    श्रवस्युः अभिभूः' राजा

    पदार्थ

    १. (इन्द्र) = हे शत्रविद्रावक राजन्! (त्वम्) = तू (अधिराज:) = अन्य राजाओं से श्रेष्ठ हो, (श्रवस्यु:) = कीर्तिमान् हो। (त्वम्) = तू (जनानाम्) = लोगों का (अभिभूति: भू:) = वशीभूत करनेवाला हो। २. (त्वम्) = तू (इमा:) = इन (दैवी: विश:) = दिव्य गुणवाली प्रजाओं पर (विराज:) = विशेषरूप से दीप्त होनेवाला हो। (ते क्षत्रम्) = तेरा बल (आयुज्मत्) = दीर्घजीवनवाला व (अजरम) = जरारहित-अजीर्ण (अस्तु) = हो।

    भावार्थ

    राजा अपने शासन के कारण दीसिवाला हो। प्रजाओं पर शासन करता हुआ यह अजर, आयुष्मत् व बलवाला हो।

     

    इस भाष्य को एडिट करें

    भाषार्थ

    (इन्द्र) हे सम्राट् ! (त्वम्) तू (अधिराजः) राजाधिराज है, (श्रवस्यु:) श्रवणीय कीर्तिमान् है, (त्वम्) तू (जनानाम्) सब जनों का (अभिभूतिः) पराभव कर्त्ता (भूः) है, [सब जनों में उत्कृष्ट है]। (त्वम्) तू (इमाः) इन (दैवीः विशः) दिव्यगुणों वाली प्रजाओं पर (विराज) विराजमान हो, शासन कर (ते) तेरा (क्षत्रम्) क्षात्रबल (आयुष्मत्) चिरकाल तक बना रहे, और (अजरम्) जरा रहित, यौवनशक्ति सम्पन्न (अस्तु) हो।

    टिप्पणी

    [इन्द्राभेदेन राज्ञः स्तुतिः (सायणः)] ।

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Indra, the Victor

    Meaning

    O Ruler of rulers, Indra, admirable, adorable, you are the glory of the people and scourge of the evil forces in society. You are the presiding power and protector over the people, and it is by your presence that the social order would be stable and long lasting beyond age and decay.

    इस भाष्य को एडिट करें

    Translation

    O resplendent king, may you become the glorious overlord of kings; may you bcome winner of people. May you rule over these godly people. May your princely power be long- lasting and never decaying.

    इस भाष्य को एडिट करें

    Translation

    O Almighty Lord! Thou enjoyest the imperial majesty over all the dominating powers, Thon art glorious, Thou art the supreme power over the creatures of the world, Thou governest all these powerful universal forces and Thy governance is long lasting and undecaying.

    इस भाष्य को एडिट करें

    Translation

    Thou fain for glory, an imperial ruler, has won dominion over men, O King, of these learned subjects be thou the sovran: long lasting and undecaying be thy sway!

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(त्वम्) (इन्द्र) परमैश्वर्यवान् भगवान् (अधिराजः) म० १। राज्ञामधिको राजा (श्रवस्युः) श्रु−असुन्। श्रवः श्रवणम्। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति क्यङ्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। श्रव इवाचरतीति। सर्वस्य श्रोता (भूः) लुङि अडभावः। अभूः (अभिभूतिः) अभितः सर्वतो भूतिरैश्वर्यं यस्मात्सः। सर्वैश्वर्यदाता। यद्वा, अभिभविता तिरस्कर्ता (जनानाम्) भक्तानां पामरजनानां वा (दैवीः) दिव्यगुणसम्पन्नाः (विशः) प्रजाः (इमाः) दृश्यमानाः (वि) विविधम् (राज) राजय। शाधि (आयुष्मत्) उत्तमजीवनयुक्तम् (क्षत्रम्) राज्यम् (अजरम्) जरारहितम्। नित्यतरुणम् (ते) तव (अस्तु) भवतु ॥

    इस भाष्य को एडिट करें
    Top