Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 35 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 3
    सूक्त - अथर्वा देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - सपत्नीनाशन सूक्त
    32

    परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑। अ॒स्वं त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥

    स्वर सहित पद पाठ

    पर॑म् । योने॑: । अव॑रम् । ते॒ । कृ॒णो॒मि॒ । मा । त्वा॒ । प्र॒ऽजा । अ॒भ‍ि । भू॒त् । मा । उ॒त । सूनु॑: । अ॒स्व᳡म् । त्वा॒ । अप्र॑जसम् । कृ॒णो॒मि॒ । अश्मा॑नम् । ते॒ । अ॒पि॒ऽधान॑म् । कृ॒णो॒मि॒ ॥३६.३॥


    स्वर रहित मन्त्र

    परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून्मोत सूनुः। अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥

    स्वर रहित पद पाठ

    परम् । योने: । अवरम् । ते । कृणोमि । मा । त्वा । प्रऽजा । अभ‍ि । भूत् । मा । उत । सूनु: । अस्वम् । त्वा । अप्रजसम् । कृणोमि । अश्मानम् । ते । अपिऽधानम् । कृणोमि ॥३६.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के कर्त्तव्य का उपदेश।

    पदार्थ

    [हे राजन् !] (ते) तेरे (योनेः) घर के (परम्) शत्रु को (अवरम्) नीच (कृणोमि) बनाता हूँ, (त्वा) तुझको (मा) न तो (प्रजा) प्रजा भृत्य आदि (उत) और (मा)(सूनुः) पुत्र (अभि भूत्) तिरस्कार करे। (त्वा) तुझको (अस्वम्) बुद्धिमान् और (अप्रजसम्) अताड़नीय पुरुष (कृणोमि) मैं करता हूँ और (ते) तेरे (अपिधानम्) ओढ़ने [कवच] को (अश्मानम्) पत्थरसमान दृढ़ (कृणोमि) मैं बनाता हूँ ॥३॥

    भावार्थ

    बुद्धिमान्, बलवान्, दृढ़स्वभाव राजा ऐसी सुनीति का प्रचार करे कि उससे उसकी प्रजा और सन्तान में फूट न पड़े, किन्तु सब प्रीतिपूर्वक रहें ॥३॥

    टिप्पणी

    ३−(परम्) शत्रुम् (योनेः) गृहस्य (अवरम्) अधमम् (ते) तव (कृणोमि) करोमि (मा) निषेधे (त्वा) राजानम् (प्रजा) भृत्यादिः (अभिभूत्) अभिभवेत्। तिरस्कुर्यात् (मा) निषेधे (उत) अपि (सूनुः) पुत्रः (अस्वम्) असु-अर्शआद्यच्। असुः प्रज्ञाः-निघ० ३।९। प्रज्ञावन्तम् (त्वा) राजानम् (अप्रजसम्) जसु हिंसायां ताडने च-पचाद्यच्। अताडनीयम् बलवन्तम् (कृणोमि) (अश्मानम्) पाषाणवद् दृढम् (ते) तव (अपिधानम्) संवरणम्। कवचम् ॥

    इंग्लिश (1)

    Subject

    Noble Social Order

    Meaning

    Whatever is beyond your seat of being and governance I bring into the reach of the Rashtra, so that neither the people nor their children of the rising generation may ever fall foul of you. Thus I make you free from all selfish interest and from familial favouritism and give you a corselet of steel for defence of your person and the commonwealth against all odds from within and from without.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(परम्) शत्रुम् (योनेः) गृहस्य (अवरम्) अधमम् (ते) तव (कृणोमि) करोमि (मा) निषेधे (त्वा) राजानम् (प्रजा) भृत्यादिः (अभिभूत्) अभिभवेत्। तिरस्कुर्यात् (मा) निषेधे (उत) अपि (सूनुः) पुत्रः (अस्वम्) असु-अर्शआद्यच्। असुः प्रज्ञाः-निघ० ३।९। प्रज्ञावन्तम् (त्वा) राजानम् (अप्रजसम्) जसु हिंसायां ताडने च-पचाद्यच्। अताडनीयम् बलवन्तम् (कृणोमि) (अश्मानम्) पाषाणवद् दृढम् (ते) तव (अपिधानम्) संवरणम्। कवचम् ॥

    Top